< mathiḥ 20 >
1 svargarājyam etādṛśā kenacid gṛhasyena samaṁ, yo'tiprabhāte nijadrākṣākṣetre kṛṣakān niyoktuṁ gatavān|
2 paścāt taiḥ sākaṁ dinaikabhṛtiṁ mudrācaturthāṁśaṁ nirūpya tān drākṣākṣetraṁ prerayāmāsa|
3 anantaraṁ praharaikavelāyāṁ gatvā haṭṭe katipayān niṣkarmmakān vilokya tānavadat,
4 yūyamapi mama drākṣākṣetraṁ yāta, yuṣmabhyamahaṁ yogyabhṛtiṁ dāsyāmi, tataste vavrajuḥ|
5 punaśca sa dvitīyatṛtīyayoḥ praharayo rbahi rgatvā tathaiva kṛtavān|
6 tato daṇḍadvayāvaśiṣṭāyāṁ velāyāṁ bahi rgatvāparān katipayajanān niṣkarmmakān vilokya pṛṣṭavān, yūyaṁ kimartham atra sarvvaṁ dinaṁ niṣkarmmāṇastiṣṭhatha?
7 te pratyavadan, asmān na kopi karmamaṇi niyuṁkte| tadānīṁ sa kathitavān, yūyamapi mama drākṣākṣetraṁ yāta, tena yogyāṁ bhṛtiṁ lapsyatha|
8 tadanantaraṁ sandhyāyāṁ satyāṁ saeva drākṣākṣetrapatiradhyakṣaṁ gadivān, kṛṣakān āhūya śeṣajanamārabhya prathamaṁ yāvat tebhyo bhṛtiṁ dehi|
9 tena ye daṇḍadvayāvasthite samāyātāsteṣām ekaiko jano mudrācaturthāṁśaṁ prāpnot|
10 tadānīṁ prathamaniyuktā janā āgatyānumitavanto vayamadhikaṁ prapsyāmaḥ, kintu tairapi mudrācaturthāṁśo'lābhi|
11 tataste taṁ gṛhītvā tena kṣetrapatinā sākaṁ vāgyuddhaṁ kurvvantaḥ kathayāmāsuḥ,
12 vayaṁ kṛtsnaṁ dinaṁ tāpakleśau soḍhavantaḥ, kintu paścātāyā se janā daṇḍadvayamātraṁ pariśrāntavantaste'smābhiḥ samānāṁśāḥ kṛtāḥ|
13 tataḥ sa teṣāmekaṁ pratyuvāca, he vatsa, mayā tvāṁ prati kopyanyāyo na kṛtaḥ kiṁ tvayā matsamakṣaṁ mudrācaturthāṁśo nāṅgīkṛtaḥ?
14 tasmāt tava yat prāpyaṁ tadādāya yāhi, tubhyaṁ yati, paścātīyaniyuktalokāyāpi tati dātumicchāmi|
15 svecchayā nijadravyavyavaharaṇaṁ kiṁ mayā na karttavyaṁ? mama dātṛtvāt tvayā kim īrṣyādṛṣṭiḥ kriyate?
16 ittham agrīyalokāḥ paścatīyā bhaviṣyanti, paścātīyajanāścagrīyā bhaviṣyanti, ahūtā bahavaḥ kintvalpe manobhilaṣitāḥ|
17 tadanantaraṁ yīśu ryirūśālamnagaraṁ gacchan mārgamadhye śiṣyān ekānte vabhāṣe,
18 paśya vayaṁ yirūśālamnagaraṁ yāmaḥ, tatra pradhānayājakādhyāpakānāṁ kareṣu manuṣyaputraḥ samarpiṣyate;
19 te ca taṁ hantumājñāpya tiraskṛtya vetreṇa praharttuṁ kruśe dhātayituñcānyadeśīyānāṁ kareṣu samarpayiṣyanti, kintu sa tṛtīyadivase śmaśānād utthāpiṣyate|
20 tadānīṁ sivadīyasya nārī svaputrāvādāya yīśoḥ samīpam etya praṇamya kañcanānugrahaṁ taṁ yayāce|
21 tadā yīśustāṁ proktavān, tvaṁ kiṁ yācase? tataḥ sā babhāṣe, bhavato rājatve mamānayoḥ sutayorekaṁ bhavaddakṣiṇapārśve dvitīyaṁ vāmapārśva upaveṣṭum ājñāpayatu|
22 yīśuḥ pratyuvāca, yuvābhyāṁ yad yācyate, tanna budhyate, ahaṁ yena kaṁsena pāsyāmi yuvābhyāṁ kiṁ tena pātuṁ śakyate? ahañca yena majjenena majjiṣye, yuvābhyāṁ kiṁ tena majjayituṁ śakyate? te jagaduḥ śakyate|
23 tadā sa uktavān, yuvāṁ mama kaṁsenāvaśyaṁ pāsyathaḥ, mama majjanena ca yuvāmapi majjiṣyethe, kintu yeṣāṁ kṛte mattātena nirūpitam idaṁ tān vihāyānyaṁ kamapi maddakṣiṇapārśve vāmapārśve ca samupaveśayituṁ mamādhikāro nāsti|
24 etāṁ kathāṁ śrutvānye daśaśiṣyāstau bhrātarau prati cukupuḥ|
25 kintu yīśuḥ svasamīpaṁ tānāhūya jagāda, anyadeśīyalokānāṁ narapatayastān adhikurvvanti, ye tu mahāntaste tān śāsati, iti yūyaṁ jānītha|
26 kintu yuṣmākaṁ madhye na tathā bhavet, yuṣmākaṁ yaḥ kaścit mahān bubhūṣati, sa yuṣmān seveta;
27 yaśca yuṣmākaṁ madhye mukhyo bubhūṣati, sa yuṣmākaṁ dāso bhavet|
28 itthaṁ manujaputraḥ sevyo bhavituṁ nahi, kintu sevituṁ bahūnāṁ paritrāṇamūlyārthaṁ svaprāṇān dātuñcāgataḥ|
29 anantaraṁ yirīhonagarāt teṣāṁ bahirgamanasamaye tasya paścād bahavo lokā vavrajuḥ|
30 aparaṁ vartmapārśva upaviśantau dvāvandhau tena mārgeṇa yīśo rgamanaṁ niśamya proccaiḥ kathayāmāsatuḥ, he prabho dāyūdaḥ santāna, āvayo rdayāṁ vidhehi|
31 tato lokāḥ sarvve tuṣṇīmbhavatamityuktvā tau tarjayāmāsuḥ; tathāpi tau punaruccaiḥ kathayāmāsatuḥ he prabho dāyūdaḥ santāna, āvāṁ dayasva|
32 tadānīṁ yīśuḥ sthagitaḥ san tāvāhūya bhāṣitavān, yuvayoḥ kṛte mayā kiṁ karttarvyaṁ? yuvāṁ kiṁ kāmayethe?
33 tadā tāvuktavantau, prabho netrāṇi nau prasannāni bhaveyuḥ|
34 tadānīṁ yīśustau prati pramannaḥ san tayo rnetrāṇi pasparśa, tenaiva tau suvīkṣāñcakrāte tatpaścāt jagmutuśca|