< mathiḥ 20 >

1 svargarājyam etādṛśā kenacid gṛhasyena samaṁ, yo'tiprabhāte nijadrākṣākṣetre kṛṣakān niyoktuṁ gatavān|
Vaan ram tah imkung hlang pakhat phek la om. Anih tah a misurdum kah bibikung coep ham yue cet.
2 paścāt taiḥ sākaṁ dinaikabhṛtiṁ mudrācaturthāṁśaṁ nirūpya tān drākṣākṣetraṁ prerayāmāsa|
Te vaengah bibikung rhoek neh hnin at ham denarii pakhat neh a kotluep tih amih te a misurdum la a tueih.
3 anantaraṁ praharaikavelāyāṁ gatvā haṭṭe katipayān niṣkarmmakān vilokya tānavadat,
Khonoek pathum tlukah a caeh hatah hnoyoih hmuen ah pai uh tih aka palyal rhoek te a hmuh.
4 yūyamapi mama drākṣākṣetraṁ yāta, yuṣmabhyamahaṁ yogyabhṛtiṁ dāsyāmi, tataste vavrajuḥ|
Te dongah te rhoek te, “Nangmih khaw misurdum la cet uh lamtah a dueng la aka om te tah nangmih te kam paek bitni,” a ti nah.
5 punaśca sa dvitīyatṛtīyayoḥ praharayo rbahi rgatvā tathaiva kṛtavān|
Te dongah te rhoek khaw cet uh. Te phoeiah khonoek parhuk neh pako tluk ah khaw cet tih koep a tlap bal.
6 tato daṇḍadvayāvaśiṣṭāyāṁ velāyāṁ bahi rgatvāparān katipayajanān niṣkarmmakān vilokya pṛṣṭavān, yūyaṁ kimartham atra sarvvaṁ dinaṁ niṣkarmmāṇastiṣṭhatha?
Hlaikhat tluk kah a caeh vaengah a tloe rhoek sut aka pai rhoek te a hmuh. Te dongah amih te, “Balae tih sut na pai uh tih khohnin yung ah na palyal uh he?” a ti nah.
7 te pratyavadan, asmān na kopi karmamaṇi niyuṁkte| tadānīṁ sa kathitavān, yūyamapi mama drākṣākṣetraṁ yāta, tena yogyāṁ bhṛtiṁ lapsyatha|
Te vaengah amah te, “Kaimih he n'coep uh moenih,” a ti nahuh. Te dongah amih te, “Nangmih khaw misurdum la cet uh saw,” a ti nah.
8 tadanantaraṁ sandhyāyāṁ satyāṁ saeva drākṣākṣetrapatiradhyakṣaṁ gadivān, kṛṣakān āhūya śeṣajanamārabhya prathamaṁ yāvat tebhyo bhṛtiṁ dehi|
Hlaem ben a pha vaengah misurdum boei loh a dumtawt taengah, “Bibikung rhoek te khue lamtah lamhnuk rhoek lamkah tong lamtah lamhma duela amih te thapang thuung laeh,” a ti nah.
9 tena ye daṇḍadvayāvasthite samāyātāsteṣām ekaiko jano mudrācaturthāṁśaṁ prāpnot|
Khonoek hlaikhat tluk kah aka pawk rhoek khaw denarii pakhat rhip a dang uh.
10 tadānīṁ prathamaniyuktā janā āgatyānumitavanto vayamadhikaṁ prapsyāmaḥ, kintu tairapi mudrācaturthāṁśo'lābhi|
Lamhma la aka pawk rhoek loh muep a dang uh ni tila a poek uh. Tedae amih khaw denari pakhat ni rhip a dang uh.
11 tataste taṁ gṛhītvā tena kṣetrapatinā sākaṁ vāgyuddhaṁ kurvvantaḥ kathayāmāsuḥ,
Te tla aka dang rhoek loh imkung taengah kohuet uh.
12 vayaṁ kṛtsnaṁ dinaṁ tāpakleśau soḍhavantaḥ, kintu paścātāyā se janā daṇḍadvayamātraṁ pariśrāntavantaste'smābhiḥ samānāṁśāḥ kṛtāḥ|
Te dongah “He rhoek a lamhnuk rhoek tah khonoek pakhat ni a bi uh dae, hnin at puet kholing hnorhih aka ueh kaimih neh amih te vanat la na khueh,” a ti na uh.
13 tataḥ sa teṣāmekaṁ pratyuvāca, he vatsa, mayā tvāṁ prati kopyanyāyo na kṛtaḥ kiṁ tvayā matsamakṣaṁ mudrācaturthāṁśo nāṅgīkṛtaḥ?
Tedae amih te pakhat la a doo tih, 'Pueivan aw nang kan thae nah moenih, kai neh denarii pakhat ham kotluep a om moenih a?
14 tasmāt tava yat prāpyaṁ tadādāya yāhi, tubhyaṁ yati, paścātīyaniyuktalokāyāpi tati dātumicchāmi|
Namah kah te lo lamtah cet laeh. Nang bangla lamhnuk te khaw paek ka ngaih.
15 svecchayā nijadravyavyavaharaṇaṁ kiṁ mayā na karttavyaṁ? mama dātṛtvāt tvayā kim īrṣyādṛṣṭiḥ kriyate?
Kamah koe nen te ka ngaih bangla ka saii tueng moenih a? Kai a then la ka om te nang kah mik loh a lolh la a om sak a? 'a ti nah.
16 ittham agrīyalokāḥ paścatīyā bhaviṣyanti, paścātīyajanāścagrīyā bhaviṣyanti, ahūtā bahavaḥ kintvalpe manobhilaṣitāḥ|
Te dongah lamhnuk te lamhma vetih lamhma te lamhnuk la om ni,” a ti nah.
17 tadanantaraṁ yīśu ryirūśālamnagaraṁ gacchan mārgamadhye śiṣyān ekānte vabhāṣe,
Jesuh loh hnukbang hlainit rhoek te hloep a khue tih Jerusalem la cet.
18 paśya vayaṁ yirūśālamnagaraṁ yāmaḥ, tatra pradhānayājakādhyāpakānāṁ kareṣu manuṣyaputraḥ samarpiṣyate;
A longpueng uh vaengah amih te, “Jerusalem la cet uh pawn sih. Hlang capa tah khosoihham rhoek neh cadaek rhoek taengla a voeih uh vetih anih te dueknah neh a boe sak uh ni he.
19 te ca taṁ hantumājñāpya tiraskṛtya vetreṇa praharttuṁ kruśe dhātayituñcānyadeśīyānāṁ kareṣu samarpayiṣyanti, kintu sa tṛtīyadivase śmaśānād utthāpiṣyate|
Te phoeiah tamdaeng ham neh boh tih tai hamla namtom rhoek taengah a voeih uh ni. Tedae a thum hnin ah koep thoo ni,” a ti nah.
20 tadānīṁ sivadīyasya nārī svaputrāvādāya yīśoḥ samīpam etya praṇamya kañcanānugrahaṁ taṁ yayāce|
Te vaengah Zebedee ca rhoek kah a manu loh a ca rhoek te Jesuh a paan puei tih a bawk. Tedae a taengkah hno pakhat a bih.
21 tadā yīśustāṁ proktavān, tvaṁ kiṁ yācase? tataḥ sā babhāṣe, bhavato rājatve mamānayoḥ sutayorekaṁ bhavaddakṣiṇapārśve dvitīyaṁ vāmapārśva upaveṣṭum ājñāpayatu|
Jesuh loh anih te, “Balae na ngaih,” a ti nah. Te vaengah, “Ka ca rhoi he na ram ah tah na bantang ah pakhat na banvoei ah pakhat ngol rhoi saeh ti mai laeh,” a ti nah.
22 yīśuḥ pratyuvāca, yuvābhyāṁ yad yācyate, tanna budhyate, ahaṁ yena kaṁsena pāsyāmi yuvābhyāṁ kiṁ tena pātuṁ śakyate? ahañca yena majjenena majjiṣye, yuvābhyāṁ kiṁ tena majjayituṁ śakyate? te jagaduḥ śakyate|
Tedae Jesuh loh a doo tih, “Mebang na bih uh khaw na ming uh moenih. Kai loh ka ok ham ka cai thil boengloeng te ok hamla na coeng uh thai aya? a ti nah. Te vaengah Jesuh te, “Coeng thai ngawn,” a ti na uh.
23 tadā sa uktavān, yuvāṁ mama kaṁsenāvaśyaṁ pāsyathaḥ, mama majjanena ca yuvāmapi majjiṣyethe, kintu yeṣāṁ kṛte mattātena nirūpitam idaṁ tān vihāyānyaṁ kamapi maddakṣiṇapārśve vāmapārśve ca samupaveśayituṁ mamādhikāro nāsti|
Jesuh loh amih te, “Kai kah boengloeng he na ok uh ngawn ni. Tedae kai kah bantang neh banvoei ah ngol ham tah kai hut la om pawh. Tedae a pa loh a hmoel rhoek ni tekah te a paek eh,” a ti nah.
24 etāṁ kathāṁ śrutvānye daśaśiṣyāstau bhrātarau prati cukupuḥ|
Parha rhoek loh a yaak uh vaengah te rhoi boeina kawng te a yakdam uh.
25 kintu yīśuḥ svasamīpaṁ tānāhūya jagāda, anyadeśīyalokānāṁ narapatayastān adhikurvvanti, ye tu mahāntaste tān śāsati, iti yūyaṁ jānītha|
Tedae Jesuh loh amih te a khue tih, “Namtom rhoek kah boei rhoek tah amamih vueinan uh tih a len rhoek loh amamih a huttet uh thae te na ming.
26 kintu yuṣmākaṁ madhye na tathā bhavet, yuṣmākaṁ yaḥ kaścit mahān bubhūṣati, sa yuṣmān seveta;
Nangmih khuiah tetlam te om uh boeh. Tedae, Nangmih khuiah a len la om aka ngaih te tah nangmih kah tueihyoeih la om ni.
27 yaśca yuṣmākaṁ madhye mukhyo bubhūṣati, sa yuṣmākaṁ dāso bhavet|
Te phoeiah nangmih khuiah lamhma la om ham aka ngaih te tah nangmih kah sal la om ni.
28 itthaṁ manujaputraḥ sevyo bhavituṁ nahi, kintu sevituṁ bahūnāṁ paritrāṇamūlyārthaṁ svaprāṇān dātuñcāgataḥ|
Hlang Capa tah hlang thohtat sak ham pawt tih thohtat pah ham neh a hinglu te ping kah tlansum la paek ham ni halo,” a ti nah.
29 anantaraṁ yirīhonagarāt teṣāṁ bahirgamanasamaye tasya paścād bahavo lokā vavrajuḥ|
Amih te Jerikho lamloh a khong uh vaengah Jesuh te hlangping loh muep a vai.
30 aparaṁ vartmapārśva upaviśantau dvāvandhau tena mārgeṇa yīśo rgamanaṁ niśamya proccaiḥ kathayāmāsatuḥ, he prabho dāyūdaḥ santāna, āvayo rdayāṁ vidhehi|
Te vaengah mikdael panit long taengah ngol rhoi. Jesuh kah a khum te a yaak rhoi vaengah pang rhoi tih, “Boeipa, David Capa, kaimih rhoi he n'rhen lah,” a ti rhoi.
31 tato lokāḥ sarvve tuṣṇīmbhavatamityuktvā tau tarjayāmāsuḥ; tathāpi tau punaruccaiḥ kathayāmāsatuḥ he prabho dāyūdaḥ santāna, āvāṁ dayasva|
Tedae hlangping loh amih rhoi te a ho tih a paa sak. Te vaengah te rhoi te taoe pang rhoi tih, “Boeipa, David Capa kaimih rhoi he n'rhen lah,” a ti rhoi.
32 tadānīṁ yīśuḥ sthagitaḥ san tāvāhūya bhāṣitavān, yuvayoḥ kṛte mayā kiṁ karttarvyaṁ? yuvāṁ kiṁ kāmayethe?
Te vaengah Jesuh tah pai tih amih rhoi te a khue. Te phoeiah, “Nangmih rhoi ham balae saii sak na ngaih rhoi,” a ti nah.
33 tadā tāvuktavantau, prabho netrāṇi nau prasannāni bhaveyuḥ|
Te dongah, “Boeipa, kaimih rhoi mik tah tueng lah saeh,” a ti rhoi.
34 tadānīṁ yīśustau prati pramannaḥ san tayo rnetrāṇi pasparśa, tenaiva tau suvīkṣāñcakrāte tatpaścāt jagmutuśca|
Jesuh tah a thinphat tih amih rhoi mik te a taek pah. Te vaengah tlek a hmuh rhoi tih Jesuh hnuk a vai rhoi.

< mathiḥ 20 >