< mathiḥ 18 >

1 tadānīṁ śiṣyā yīśoḥ samīpamāgatya pṛṣṭavantaḥ svargarājye kaḥ śreṣṭhaḥ?
muda woo anapunzi bake batiicha kwa Yesu ni kummakiya, “Nyai ywabile nkolo mu'utawala wa kumaunde?”
2 tato yīśuḥ kṣudramekaṁ bālakaṁ svasamīpamānīya teṣāṁ madhye nidhāya jagāda,
Yesu kaankema mwana nchunu kammeka nkati yabe,
3 yuṣmānahaṁ satyaṁ bravīmi, yūyaṁ manovinimayena kṣudrabālavat na santaḥ svargarājyaṁ praveṣṭuṁ na śaknutha|
No baya, “Kweli nenda kuamakiya, mana mukotwike tubu no panga kati mwabana alele muweza kwaa jingya mu utawala wa Nnongo.
4 yaḥ kaścid etasya kṣudrabālakasya samamātmānaṁ namrīkaroti, saeva svargarājaye śreṣṭhaḥ|
Kwa eyo woywote ywalowa kuuluya kati mwana mnele, mundu kati ywo nga nkolo mu'utawala wa kumaunde.
5 yaḥ kaścid etādṛśaṁ kṣudrabālakamekaṁ mama nāmni gṛhlāti, sa māmeva gṛhlāti|
Ni mundu ywoywoti ywalowa kumpokya mwana mnele kwa lina lyango anipokya nenga.
6 kintu yo jano mayi kṛtaviśvāsānāmeteṣāṁ kṣudraprāṇinām ekasyāpi vidhniṁ janayati, kaṇṭhabaddhapeṣaṇīkasya tasya sāgarāgādhajale majjanaṁ śreyaḥ|
Lakini ywoywoti ywasababisha jumo kati ya alele aba babaniaminiya asi, yalowa panga bora kwa mundu ywp liwe likolo lyo sangya likatabilwa paingo yake ni, tumbukilwa mu'bahari.
7 vighnāt jagataḥ santāpo bhaviṣyati, vighno'vaśyaṁ janayiṣyate, kintu yena manujena vighno janiṣyate tasyaiva santāpo bhaviṣyati|
Ole kwa dunia kwasababu kunumiya! kwa mana ntopo namna kwa wakati wo icha, lakini ole kachake kwa mundu yolo wakati woo yaicha kwaajili yake!
8 tasmāt tava karaścaraṇo vā yadi tvāṁ bādhate, tarhi taṁ chittvā nikṣipa, dvikarasya dvipadasya vā tavānaptavahnau nikṣepāt, khañjasya vā chinnahastasya tava jīvane praveśo varaṁ| (aiōnios g166)
Kati luboko lwako lutikusababisha kukwazika, ukate ni utaikwe kutalu ni wenga bora kachako wenga jingya muuzima ubile ntopo luboko au kilema, kuliko taikulikwa mumwoto wa machoba gangunganikwa ubile na maboko goti na magolo goti. (aiōnios g166)
9 aparaṁ tava netraṁ yadi tvāṁ bādhate, tarhi tadapyutpāvya nikṣipa, dvinetrasya narakāgnau nikṣepāt kāṇasya tava jīvane praveśo varaṁ| (Geenna g1067)
Liyo lyako mana likukoseyite, ulitupwe na ulitaikwe kutalu ni wenga. Bora kachako wenga ujingii mu uzima na liyo limo, kuliko taikuliwa kumwoto wa masoba yangeyomoka ubile ni minyo yoti. (Geenna g1067)
10 tasmādavadhaddhaṁ, eteṣāṁ kṣudraprāṇinām ekamapi mā tucchīkuruta,
Linga panga kana mwazarau jumo ywa achene baa kwa mana nenda kuwamakiya panga kumaunde kwii na malaika bembe masoba goti, kaba ulolekeya kuminyo kwa Tate bango ywabile kumaunde.
11 yato yuṣmānahaṁ tathyaṁ bravīmi, svarge teṣāṁ dūtā mama svargasthasya piturāsyaṁ nityaṁ paśyanti| evaṁ ye ye hāritāstān rakṣituṁ manujaputra āgacchat|
12 yūyamatra kiṁ viviṁgghve? kasyacid yadi śataṁ meṣāḥ santi, teṣāmeko hāryyate ca, tarhi sa ekonaśataṁ meṣān vihāya parvvataṁ gatvā taṁ hāritamekaṁ kiṁ na mṛgayate?
Muwaza namani? Mana itei mundu abi na ngondolo mia jimo yumo aobe, Je! aweza kwaleka tisini na tisa ya kitombe na yenda kwapala yolo yumo ywaobite?
13 yadi ca kadācit tanmeṣoddeśaṁ lamate, tarhi yuṣmānahaṁ satyaṁ kathayāmi, so'vipathagāmibhya ekonaśatameṣebhyopi tadekahetoradhikam āhlādate|
Na mana amweni, kweli nenda kuwamakiya, alowa kumpulaikya kutiloo tisini na tisa babakotwike obe.
14 tadvad eteṣāṁ kṣudraprāenām ekopi naśyatīti yuṣmākaṁ svargasthapitu rnābhimatam|
Nga nyo mapenzi kwaa ga Tate binu ywa kumaunde panga kati ya yumo ywa achene ba baobe.
15 yadyapi tava bhrātā tvayi kimapyaparādhyati, tarhi gatvā yuvayordvayoḥ sthitayostasyāparādhaṁ taṁ jñāpaya| tatra sa yadi tava vākyaṁ śṛṇoti, tarhi tvaṁ svabhrātaraṁ prāptavān,
Mana nongo wako akukoseite, uyende, ukanobe akusami abile kichake. Mana akuyowine wapanga ukelebwiye nnongo'wo.
16 kintu yadi na śṛṇoti, tarhi dvābhyāṁ tribhi rvā sākṣībhiḥ sarvvaṁ vākyaṁ yathā niścitaṁ jāyate, tadartham ekaṁ dvau vā sākṣiṇau gṛhītvā yāhi|
Lakini mana akuyowine kwaa, wapotwe alongo benge abele au atatu mana kwa mikano ya ashahidi abele au atatu kila likowe liweza yomoka.
17 tena sa yadi tayo rvākyaṁ na mānyate, tarhi samājaṁ tajjñāpaya, kintu yadi samājasyāpi vākyaṁ na mānyate, tarhi sa tava samīpe devapūjaka̮iva caṇḍāla̮iva ca bhaviṣyati|
Na mana asalawile kukupekaniya, ulibakiye li'kanisa likowe lyoo, mana asalawite kae kulipekaniya likanisa, bai na abe kati mundu wa dunia na ywalonga ushuru.
18 ahaṁ yuṣmān satyaṁ vadāmi, yuṣmābhiḥ pṛthivyāṁ yad badhyate tat svarge bhaṁtsyate; medinyāṁ yat bhocyate, svarge'pi tat mokṣyate|
Kweli nenda kuamakiya, chachatabilwa mu'dunia na kumaunde kilabilwe na chochote chachayongoyelwe mu'dunia na kumaunde kiyongolike.
19 punarahaṁ yuṣmān vadāmi, medinyāṁ yuṣmākaṁ yadi dvāvekavākyībhūya kiñcit prārthayete, tarhi mama svargasthapitrā tat tayoḥ kṛte sampannaṁ bhaviṣyati|
Kae nenda kuamakiya panga bandu kati yinu mana bayeketyaniye kunani ya kikowe lyolyote mu'dunia kabaloba, halyo
20 yato yatra dvau trayo vā mama nānni milanti, tatraivāhaṁ teṣāṁ madhye'smi|
Tate bango ba kunani alowa panga. Kwa mwanja abele au atatu mana bakusawike pamope kwa lina lyangi, Ne nibi pakati kati yabe.
21 tadānīṁ pitarastatsamīpamāgatya kathitavān he prabho, mama bhrātā mama yadyaparādhyati, tarhi taṁ katikṛtvaḥ kṣamiṣye?
Na Petro kaisa na kummakiya Yesu, “Ngwana, mara ilenga nongo wango mana anikoseite na nenga nimsami? Hata mara saba?
22 kiṁ saptakṛtvaḥ? yīśustaṁ jagāda, tvāṁ kevalaṁ saptakṛtvo yāvat na vadāmi, kintu saptatyā guṇitaṁ saptakṛtvo yāvat|
Yesu kammakiya, “Nikubakiya kwa mara saba, lakini hata sabaini mara saba.
23 aparaṁ nijadāsaiḥ saha jigaṇayiṣuḥ kaścid rājeva svargarājayaṁ|
Kwa mwanza nyo utawala wa kumaunde ni sawa na tawala pulani ywapalage lekebisha esabu buka kwa atumwa bake.
24 ārabdhe tasmin gaṇane sārddhasahasramudrāpūritānāṁ daśasahasrapuṭakānām eko'ghamarṇastatsamakṣamānāyi|
Paatumbwi lekebisha esabu, mtumwa yumo batikunnetya kachake na ywembe alonge lwage talanta elfu komi.
25 tasya pariśodhanāya dravyābhāvāt pariśodhanārthaṁ sa tadīyabhāryyāputrādisarvvasvañca vikrīyatāmiti tatprabhurādideśa|
Mana abile nacho kwaa Cleopata, Ngwana wake alangi apemeyelwe, nyumbowe bana bake na kila kilebe chabile nacho, na alepe.
26 tena sa dāsastasya pādayoḥ patan praṇamya kathitavān, he prabho bhavatā ghairyye kṛte mayā sarvvaṁ pariśodhiṣyate|
Nga aywo mmanda ngalabukya, apiyite magoti nnongi yake kabaya, “Ngwana unipumiliye nenga, nalowa kukulepa kila kilebe'.
27 tadānīṁ dāsasya prabhuḥ sakaruṇaḥ san sakalarṇaṁ kṣamitvā taṁ tatyāja|
Nga aywo Ngwana wa mmanda ywo, mana abina uruma, atikunneka na kusamwa deni lyo
28 kintu tasmin dāse bahi ryāte, tasya śataṁ mudrācaturthāṁśān yo dhārayati, taṁ sahadāsaṁ dṛṣdvā tasya kaṇṭhaṁ niṣpīḍya gaditavān, mama yat prāpyaṁ tat pariśodhaya|
Lakini mmanda ywo atiboka na kumpata mmanda yumo katika amanda benge, ywa nnongage dinari mia. Atikumwuta, na kunkaba pa'ingo, na kumakiya, “Unilepe chanikulenga.'
29 tadā tasya sahadāsastatpādayoḥ patitvā vinīya babhāṣe, tvayā dhairyye kṛte mayā sarvvaṁ pariśodhiṣyate|
Lakini yolo mmanda ywenge atikukilikitya ni kunnoba muno, kabaya, “Unipumiliye, nalowa kukulepa.”
30 tathāpi sa tat nāṅagīkṛtya yāvat sarvvamṛṇaṁ na pariśodhitavān tāvat taṁ kārāyāṁ sthāpayāmāsa|
Lakini mmanda ywa kwanza atikana. Badala yake ayei kuntaba kuligereza, paka palepa deni lyake.
31 tadā tasya sahadāsāstasyaitādṛg ācaraṇaṁ vilokya prabhoḥ samīpaṁ gatvā sarvvaṁ vṛttāntaṁ nivedayāmāsuḥ|
Pababweni amanda wenge chelo chakipangite. Batikasirika muno Batiisa ni kummakiya Ngwana wabe kila kilebe chakipitike.
32 tadā tasya prabhustamāhūya jagāda, re duṣṭa dāsa, tvayā matsannidhau prārthite mayā tava sarvvamṛṇaṁ tyaktaṁ;
Boka po ngwana wa atmanda yolo ankemite, ni kummakiya,'wenga wa mmanda mmaya, nitikusamya wenga lideni lyako lyoti kwa mwanja wati niloba muno.
33 yathā cāhaṁ tvayi karuṇāṁ kṛtavān, tathaiva tvatsahadāse karuṇākaraṇaṁ kiṁ tava nocitaṁ?
Ywabile ni wenga ukaba na huruma kwa mmanda nyino kati nenga mwanikuhurumiye wenga?
34 iti kathayitvā tasya prabhuḥ kruddhyan nijaprāpyaṁ yāvat sa na pariśodhitavān, tāvat prahārakānāṁ kareṣu taṁ samarpitavān|
Ngwana wake atikasirika muno ni kwapeya askari watesa mpaka apalepa lideni lyake.
35 yadi yūyaṁ svāntaḥkaraṇaiḥ svasvasahajānām aparādhān na kṣamadhve, tarhi mama svargasyaḥ pitāpi yuṣmān pratītthaṁ kariṣyati|
Eyo nga Tate bango ba kumaunde ngabalowa panga, manaite nkolikwe samyana mwalongo sika kwa mwoyo winu”.

< mathiḥ 18 >