< mathiḥ 15 >

1 aparaṁ yirūśālamnagarīyāḥ katipayā adhyāpakāḥ phirūśinaśca yīśoḥ samīpamāgatya kathayāmāsuḥ,
Então, alguns fariseus e educadores religiosos, vindos de Jerusalém, se aproximaram de Jesus e lhe perguntaram:
2 tava śiṣyāḥ kimartham aprakṣālitakarai rbhakṣitvā paramparāgataṁ prācīnānāṁ vyavahāraṁ laṅvante?
“Por que os seus discípulos quebram a tradição de nossos antepassados ao não lavarem as mãos antes de comer?”
3 tato yīśuḥ pratyuvāca, yūyaṁ paramparāgatācāreṇa kuta īśvarājñāṁ laṅvadhve|
Jesus respondeu: “Por que vocês desobedecem ao mandamento de Deus por causa de sua tradição?”
4 īśvara ityājñāpayat, tvaṁ nijapitarau saṁmanyethāḥ, yena ca nijapitarau nindyete, sa niścitaṁ mriyeta;
“Pois Deus disse: ‘Respeitem o seu pai e a sua mãe.’ E também: ‘Aqueles que amaldiçoam seu pai ou sua mãe deveriam morrer.’
5 kintu yūyaṁ vadatha, yaḥ svajanakaṁ svajananīṁ vā vākyamidaṁ vadati, yuvāṁ matto yallabhethe, tat nyavidyata,
Mas, vocês dizem que se alguém disser ao seu pai ou a sua mãe: ‘Qualquer ajuda que vocês esperam receber de mim, agora é uma oferta para Deus,’ então
6 sa nijapitarau puna rna saṁmaṁsyate| itthaṁ yūyaṁ paramparāgatena sveṣāmācāreṇeśvarīyājñāṁ lumpatha|
eles não precisam respeitar seu pai. Assim, vocês anulam a Palavra de Deus em nome de sua tradição.
7 re kapaṭinaḥ sarvve yiśayiyo yuṣmānadhi bhaviṣyadvacanānyetāni samyag uktavān|
Seus hipócritas! Isaías tinha razão quando disse o seguinte sobre vocês:
8 vadanai rmanujā ete samāyānti madantikaṁ| tathādharai rmadīyañca mānaṁ kurvvanti te narāḥ|
‘Essas pessoas dizem que me respeitam, mas em seus pensamentos elas não ligam para mim.
9 kintu teṣāṁ mano matto vidūraeva tiṣṭhati| śikṣayanto vidhīn nrājñā bhajante māṁ mudhaiva te|
A adoração delas é inútil. O que essas pessoas ensinam são apenas exigências dos homens.’”
10 tato yīśu rlokān āhūya proktavān, yūyaṁ śrutvā budhyadhbaṁ|
Ele chamou a multidão e lhes disse: “Escutem e compreendam o que eu digo:
11 yanmukhaṁ praviśati, tat manujam amedhyaṁ na karoti, kintu yadāsyāt nirgacchati, tadeva mānuṣamamedhyī karotī|
não é o que entra em sua boca o que os corrompe. É o que sai da sua boca que os desonra.”
12 tadānīṁ śiṣyā āgatya tasmai kathayāñcakruḥ, etāṁ kathāṁ śrutvā phirūśino vyarajyanta, tat kiṁ bhavatā jñāyate?
Então, os discípulos de Jesus vieram até ele e disseram: “Notou como os fariseus ficaram ofendidos com o que o senhor disse?”
13 sa pratyavadat, mama svargasthaḥ pitā yaṁ kañcidaṅkuraṁ nāropayat, sa utpāvdyate|
“Toda a planta que meu Pai celestial não tenha plantado será arrancada,” Jesus respondeu.
14 te tiṣṭhantu, te andhamanujānām andhamārgadarśakā eva; yadyandho'ndhaṁ panthānaṁ darśayati, tarhyubhau gartte patataḥ|
“Esqueçam-se deles. Eles são guias cegos. E, se um homem cego guia outro cego, os dois cairão em um buraco.”
15 tadā pitarastaṁ pratyavadat, dṛṣṭāntamimamasmān bodhayatu|
Então, Pedro pediu: “Por favor, explique para nós o que você quis dizer com esse exemplo.”
16 yīśunā proktaṁ, yūyamadya yāvat kimabodhāḥ stha?
“Vocês ainda não compreenderam o que eu disse?”, Jesus perguntou.
17 kathāmimāṁ kiṁ na budhyadhbe? yadāsyaṁ previśati, tad udare patan bahirniryāti,
“Vocês não percebem que tudo que entra pela boca passa pelo estômago e depois sai do corpo e vai para o esgoto?
18 kintvāsyād yanniryāti, tad antaḥkaraṇāt niryātatvāt manujamamedhyaṁ karoti|
Mas, o que sai da boca vem da mente, e é isso que os contamina.
19 yato'ntaḥkaraṇāt kucintā badhaḥ pāradārikatā veśyāgamanaṁ cairyyaṁ mithyāsākṣyam īśvaranindā caitāni sarvvāṇi niryyānti|
Pois o que vem da mente são pensamentos maldosos, assassinatos, adultérios, imoralidades sexuais, roubos, mentiras e blasfêmias,
20 etāni manuṣyamapavitrī kurvvanti kintvaprakṣālitakareṇa bhojanaṁ manujamamedhyaṁ na karoti|
e é isso o que os corrompe. Comer sem lavar as mãos não faz isso a vocês.”
21 anantaraṁ yīśustasmāt sthānāt prasthāya sorasīdonnagarayoḥ sīmāmupatasyau|
Jesus saiu dali e foi para a região de Tiro e Sidom.
22 tadā tatsīmātaḥ kācit kinānīyā yoṣid āgatya tamuccairuvāca, he prabho dāyūdaḥ santāna, mamaikā duhitāste sā bhūtagrastā satī mahākleśaṁ prāpnoti mama dayasva|
Uma mulher cananeia, que morava na região, veio e gritou: “Senhor, Filho de Davi, por favor, tenha pena de mim! Minha filha está muito mal, pois está possuída por um demônio.”
23 kintu yīśustāṁ kimapi noktavān, tataḥ śiṣyā āgatya taṁ nivedayāmāsuḥ, eṣā yoṣid asmākaṁ paścād uccairāhūyāgacchati, enāṁ visṛjatu|
Mas Jesus não falou absolutamente nada. Seus discípulos se aproximaram dele e disseram: “Diga para ela parar de nos seguir. Toda essa gritaria é muito irritante!”
24 tadā sa pratyavadat, isrāyelgotrasya hāritameṣān vinā kasyāpyanyasya samīpaṁ nāhaṁ preṣitosmi|
Então, Jesus respondeu para a mulher: “Eu fui enviado somente para as ovelhas perdidas de Israel.”
25 tataḥ sā nārīsamāgatya taṁ praṇamya jagāda, he prabho māmupakuru|
Porém, a mulher veio e se ajoelhou diante dele, dizendo: “Senhor, por favor, ajude-me!”
26 sa uktavān, bālakānāṁ bhakṣyamādāya sārameyebhyo dānaṁ nocitaṁ|
Jesus lhe disse: “Não é certo tirar o alimento dos filhos e jogá-lo aos cachorros.”
27 tadā sā babhāṣe, he prabho, tat satyaṁ, tathāpi prabho rbhañcād yaducchiṣṭaṁ patati, tat sārameyāḥ khādanti|
Ela respondeu: “Sim, Senhor. Mas até mesmo os cachorros comem as migalhas que caem da mesa do seu dono.”
28 tato yīśuḥ pratyavadat, he yoṣit, tava viśvāso mahān tasmāt tava manobhilaṣitaṁ sidyyatu, tena tasyāḥ kanyā tasminneva daṇḍe nirāmayābhavat|
Jesus disse: “A sua fé em mim é grande. Eu farei como me pede.” E a filha da mulher foi imediatamente curada.
29 anantaraṁ yīśastasmāt sthānāt prasthāya gālīlsāgarasya sannidhimāgatya dharādharamāruhya tatropaviveśa|
Jesus voltou, passando pelo mar da Galileia. Ele foi até um monte próximo, onde se sentou.
30 paścāt jananivaho bahūn khañcāndhamūkaśuṣkakaramānuṣān ādāya yīśoḥ samīpamāgatya taccaraṇāntike sthāpayāmāsuḥ, tataḥ sā tān nirāmayān akarot|
Grandes multidões vieram até ele, trazendo coxos, cegos, aleijados, mudos e muitos outros doentes. Eles foram colocados no chão, aos seus pés, e Jesus curou a todos.
31 itthaṁ mūkā vākyaṁ vadanti, śuṣkakarāḥ svāsthyamāyānti, paṅgavo gacchanti, andhā vīkṣante, iti vilokya lokā vismayaṁ manyamānā isrāyela īśvaraṁ dhanyaṁ babhāṣire|
As pessoas ficaram espantadas com o que viram acontecer: os surdos podiam falar, os aleijados foram curados, os coxos andaram e os cegos puderam enxergar. Eles louvaram o Deus de Israel.
32 tadānīṁ yīśuḥ svaśiṣyān āhūya gaditavān, etajjananivaheṣu mama dayā jāyate, ete dinatrayaṁ mayā sākaṁ santi, eṣāṁ bhakṣyavastu ca kañcidapi nāsti, tasmādahametānakṛtāhārān na visrakṣyāmi, tathātve vartmamadhye klāmyeṣuḥ|
Jesus chamou os seus discípulos e lhes disse: “Eu sinto muita pena destas pessoas. Elas estão comigo há três dias e não têm nada para comer. Eu não quero mandá-las embora com fome, pois elas podem desmaiar em seu caminho de volta para casa.”
33 tadā śiṣyā ūcuḥ, etasmin prāntaramadhya etāvato martyān tarpayituṁ vayaṁ kutra pūpān prāpsyāmaḥ?
Os discípulos responderam: “Onde conseguiríamos encontrar pão para alimentar todas estas pessoas aqui neste deserto?”
34 yīśurapṛcchat, yuṣmākaṁ nikaṭe kati pūpā āsate? ta ūcuḥ, saptapūpā alpāḥ kṣudramīnāśca santi|
“Quantos pães vocês têm?” Jesus perguntou. “Sete e alguns peixes pequenos,” eles disseram.
35 tadānīṁ sa lokanivahaṁ bhūmāvupaveṣṭum ādiśya
Jesus pediu para que a multidão se sentasse na grama.
36 tān saptapūpān mīnāṁśca gṛhlan īśvarīyaguṇān anūdya bhaṁktvā śiṣyebhyo dadau, śiṣyā lokebhyo daduḥ|
Ele pegou os sete pães e os peixes e, após abençoar a comida, ele os repartiu e os deu aos discípulos, para que eles distribuíssem às pessoas que estavam ali.
37 tataḥ sarvve bhuktvā tṛptavantaḥ; tadavaśiṣṭabhakṣyeṇa saptaḍalakān paripūryya saṁjagṛhuḥ|
Todos comeram até ficarem satisfeitos. Das sobras, os discípulos recolheram encheram sete cestos.
38 te bhoktāro yoṣito bālakāṁśca vihāya prāyeṇa catuḥsahasrāṇi puruṣā āsan|
Quatro mil homens comeram, sem contar mulheres e crianças.
39 tataḥ paraṁ sa jananivahaṁ visṛjya tarimāruhya magdalāpradeśaṁ gatavān|
Então, Jesus enviou a multidão de volta para casa, entrou em um barco e foi para a região de Magadã.

< mathiḥ 15 >