< mathiḥ 14 >

1 tadānīṁ rājā herod yīśo ryaśaḥ śrutvā nijadāseyān jagād,
At that time Herod the tetrarch heard of the fame of Jesus,
2 eṣa majjayitā yohan, pramitebhayastasyotthānāt tenetthamadbhutaṁ karmma prakāśyate|
and said to his servants, This is John the baptist: he is risen from the dead, and because of this these works of power display their force in him.
3 purā herod nijabhrātu: philipo jāyāyā herodīyāyā anurodhād yohanaṁ dhārayitvā baddhā kārāyāṁ sthāpitavān|
For Herod had seized John, and had bound him and put him in prison on account of Herodias the wife of Philip his brother.
4 yato yohan uktavān, etsayāḥ saṁgraho bhavato nocitaḥ|
For John said to him, It is not lawful for thee to have her.
5 tasmāt nṛpatistaṁ hantumicchannapi lokebhyo vibhayāñcakāra; yataḥ sarvve yohanaṁ bhaviṣyadvādinaṁ menire|
And [while] desiring to kill him, he feared the crowd, because they held him for a prophet.
6 kintu herodo janmāhīyamaha upasthite herodīyāyā duhitā teṣāṁ samakṣaṁ nṛtitvā herodamaprīṇyat|
But when Herod's birthday was celebrated, the daughter of Herodias danced before them, and pleased Herod;
7 tasmāt bhūpatiḥ śapathaṁ kurvvan iti pratyajñāsīt, tvayā yad yācyate, tadevāhaṁ dāsyāmi|
whereupon he promised with oath to give her whatsoever she should ask.
8 sā kumārī svīyamātuḥ śikṣāṁ labdhā babhāṣe, majjayituryohana uttamāṅgaṁ bhājane samānīya mahyaṁ viśrāṇaya|
But she, being set on by her mother, says, Give me here upon a dish the head of John the baptist.
9 tato rājā śuśoca, kintu bhojanāyopaviśatāṁ saṅgināṁ svakṛtaśapathasya cānurodhāt tat pradātuma ādideśa|
And the king was grieved; but on account of the oaths, and those lying at table with [him], he commanded [it] to be given.
10 paścāt kārāṁ prati naraṁ prahitya yohana uttamāṅgaṁ chittvā
And he sent and beheaded John in the prison;
11 tat bhājana ānāyya tasyai kumāryyai vyaśrāṇayat, tataḥ sā svajananyāḥ samīpaṁ tannināya|
and his head was brought upon a dish, and was given to the damsel, and she carried [it] to her mother.
12 paścāt yohanaḥ śiṣyā āgatya kāyaṁ nītvā śmaśāne sthāpayāmāsustato yīśoḥ sannidhiṁ vrajitvā tadvārttāṁ babhāṣire|
And his disciples came and took the body and buried it, and came and brought word to Jesus.
13 anantaraṁ yīśuriti niśabhya nāvā nirjanasthānam ekākī gatavān, paścāt mānavāstat śrutvā nānānagarebhya āgatya padaistatpaścād īyuḥ|
And Jesus, having heard it, went away thence by ship to a desert place apart. And the crowds having heard [of it] followed him on foot from the cities.
14 tadānīṁ yīśu rbahirāgatya mahāntaṁ jananivahaṁ nirīkṣya teṣu kāruṇikaḥ man teṣāṁ pīḍitajanān nirāmayān cakāra|
And going out he saw a great crowd, and was moved with compassion about them, and healed their infirm.
15 tataḥ paraṁ sandhyāyāṁ śiṣyāstadantikamāgatya kathayāñcakruḥ, idaṁ nirjanasthānaṁ velāpyavasannā; tasmāt manujān svasvagrāmaṁ gantuṁ svārthaṁ bhakṣyāṇi kretuñca bhavān tān visṛjatu|
But when even was come, his disciples came to him saying, The place is desert, and [much of] the [day] time already gone by; dismiss the crowds, that they may go into the villages and buy food for themselves.
16 kintu yīśustānavādīt, teṣāṁ gamane prayojanaṁ nāsti, yūyameva tān bhojayata|
But Jesus said to them, They have no need to go: give ye them to eat.
17 tadā te pratyavadan, asmākamatra pūpapañcakaṁ mīnadvayañcāste|
But they say to him, We have not here save five loaves and two fishes.
18 tadānīṁ tenoktaṁ tāni madantikamānayata|
And he said, Bring them here to me.
19 anantaraṁ sa manujān yavasoparyyupaveṣṭum ājñāpayāmāsa; apara tat pūpapañcakaṁ mīnadvayañca gṛhlan svargaṁ prati nirīkṣyeśvarīyaguṇān anūdya bhaṁktvā śiṣyebhyo dattavān, śiṣyāśca lokebhyo daduḥ|
And having commanded the crowds to recline upon the grass, having taken the five loaves and the two fishes, he looked up to heaven, and blessed: and having broken the loaves, he gave [them] to the disciples, and the disciples [gave them] to the crowds.
20 tataḥ sarvve bhuktvā paritṛptavantaḥ, tatastadavaśiṣṭabhakṣyaiḥ pūrṇān dvādaśaḍalakān gṛhītavantaḥ|
And all ate and were filled, and they took up what was over and above of fragments twelve hand-baskets full.
21 te bhoktāraḥ strīrbālakāṁśca vihāya prāyeṇa pañca sahasrāṇi pumāṁsa āsan|
But those that had eaten were about five thousand men, besides women and children.
22 tadanantaraṁ yīśu rlokānāṁ visarjanakāle śiṣyān taraṇimāroḍhuṁ svāgre pāraṁ yātuñca gāḍhamādiṣṭavān|
And immediately he compelled the disciples to go on board ship, and to go on before him to the other side, until he should have dismissed the crowds.
23 tato lokeṣu visṛṣṭeṣu sa vivikte prārthayituṁ girimekaṁ gatvā sandhyāṁ yāvat tatraikākī sthitavān|
And having dismissed the crowds, he went up into the mountain apart to pray. And when even was come, he was alone there,
24 kintu tadānīṁ sammukhavātatvāt saritpate rmadhye taraṅgaistaraṇirdolāyamānābhavat|
but the ship was already in the middle of the sea tossed by the waves, for the wind was contrary.
25 tadā sa yāminyāścaturthaprahare padbhyāṁ vrajan teṣāmantikaṁ gatavān|
But in the fourth watch of the night he went off to them, walking on the sea.
26 kintu śiṣyāstaṁ sāgaropari vrajantaṁ vilokya samudvignā jagaduḥ, eṣa bhūta iti śaṅkamānā uccaiḥ śabdāyāñcakrire ca|
And the disciples, seeing him walking on the sea, were troubled, saying, It is an apparition. And they cried out through fear.
27 tadaiva yīśustānavadat, susthirā bhavata, mā bhaiṣṭa, eṣo'ham|
But Jesus immediately spoke to them, saying, Take courage; it is I: be not afraid.
28 tataḥ pitara ityuktavān, he prabho, yadi bhavāneva, tarhi māṁ bhavatsamīpaṁ yātumājñāpayatu|
And Peter answering him said, Lord, if it be thou, command me to come to thee upon the waters.
29 tataḥ tenādiṣṭaḥ pitarastaraṇito'varuhya yīśerantikaṁ prāptuṁ toyopari vavrāja|
And he said, Come. And Peter, having descended from the ship, walked upon the waters to go to Jesus.
30 kintu pracaṇḍaṁ pavanaṁ vilokya bhayāt toye maṁktum ārebhe, tasmād uccaiḥ śabdāyamānaḥ kathitavān, he prabho, māmavatu|
But seeing the wind strong he was afraid; and beginning to sink he cried out, saying, Lord, save me.
31 yīśustatkṣaṇāt karaṁ prasāryya taṁ dharan uktavān, ha stokapratyayin tvaṁ kutaḥ samaśethāḥ?
And immediately Jesus stretched out his hand and caught hold of him, and says to him, O thou of little faith, why didst thou doubt?
32 anantaraṁ tayostaraṇimārūḍhayoḥ pavano nivavṛte|
And when they had gone up into the ship, the wind fell.
33 tadānīṁ ye taraṇyāmāsan, ta āgatya taṁ praṇabhya kathitavantaḥ, yathārthastvameveśvarasutaḥ|
But those in the ship came and did homage to him, saying, Truly thou art God's Son.
34 anantaraṁ pāraṁ prāpya te gineṣarannāmakaṁ nagaramupatasthuḥ,
And having crossed over they came to the land of Gennesaret.
35 tadā tatratyā janā yīśuṁ paricīya taddeśsya caturdiśo vārttāṁ prahitya yatra yāvantaḥ pīḍitā āsan, tāvataeva tadantikamānayāmāsuḥ|
And when the men of that place recognised him, they sent to that whole country around, and they brought to him all that were ill,
36 aparaṁ tadīyavasanasya granthimātraṁ spraṣṭuṁ vinīya yāvanto janāstat sparśaṁ cakrire, te sarvvaeva nirāmayā babhūvuḥ|
and besought him that they might only touch the hem of his garment; and as many as touched were made thoroughly well.

< mathiḥ 14 >