< mathiḥ 12 >

1 anantaraṁ yīśu rviśrāmavāre śsyamadhyena gacchati, tadā tacchiṣyā bubhukṣitāḥ santaḥ śsyamañjarīśchatvā chitvā khāditumārabhanta|
安息日那天,耶稣走过麦田,门徒们饿了,就摘了些麦穗来吃。
2 tad vilokya phirūśino yīśuṁ jagaduḥ, paśya viśrāmavāre yat karmmākarttavyaṁ tadeva tava śiṣyāḥ kurvvanti|
法利赛人看到便对耶稣说:“你看,你的门徒做了安息日不可做的事。”
3 sa tān pratyāvadata, dāyūd tatsaṅginaśca bubhukṣitāḥ santo yat karmmākurvvan tat kiṁ yuṣmābhi rnāpāṭhi?
但耶稣对他们说:“大卫和他的人在饥饿时做什么,你们没有念过吗?
4 ye darśanīyāḥ pūpāḥ yājakān vinā tasya tatsaṅgimanujānāñcābhojanīyāsta īśvarāvāsaṁ praviṣṭena tena bhuktāḥ|
他走进上帝的上帝殿,吃下了只有牧师才能吃的圣饼,而他们其实并不允许这样做。
5 anyacca viśrāmavāre madhyemandiraṁ viśrāmavārīyaṁ niyamaṁ laṅvantopi yājakā nirdoṣā bhavanti, śāstramadhye kimidamapi yuṣmābhi rna paṭhitaṁ?
律法书中写道:‘在安息日,在殿里供职的牧师即使触犯了安息日规定,也不算有罪。’你们也没有读过吗?
6 yuṣmānahaṁ vadāmi, atra sthāne mandirādapi garīyān eka āste|
让我告诉你们,这里有一位比圣殿更伟大之人。
7 kintu dayāyāṁ me yathā prīti rna tathā yajñakarmmaṇi| etadvacanasyārthaṁ yadi yuyam ajñāsiṣṭa tarhi nirdoṣān doṣiṇo nākārṣṭa|
经文中说:‘我要的是怜悯,不是献祭。’如果你明白这句话的意思,就不会认为无罪之人有罪。
8 anyacca manujasuto viśrāmavārasyāpi patirāste|
因为人子是安息日的主。”
9 anantaraṁ sa tatsthānāt prasthāya teṣāṁ bhajanabhavanaṁ praviṣṭavān, tadānīm ekaḥ śuṣkakarāmayavān upasthitavān|
然后耶稣离开,来到他们的会堂。
10 tato yīśum apavadituṁ mānuṣāḥ papracchuḥ, viśrāmavāre nirāmayatvaṁ karaṇīyaṁ na vā?
会堂里有个人的一只手已经残疾。有人问耶稣:“在安息日治病可以吗?”但他这样问,只是想找理由控诉耶稣。
11 tena sa pratyuvāca, viśrāmavāre yadi kasyacid avi rgartte patati, tarhi yastaṁ ghṛtvā na tolayati, etādṛśo manujo yuṣmākaṁ madhye ka āste?
耶稣回答:“假设你有一只羊,在安息日掉进坑里,你难道不把它抓住拉上来吗?
12 ave rmānavaḥ kiṁ nahi śreyān? ato viśrāmavāre hitakarmma karttavyaṁ|
难道你不觉得人比羊更贵重吗?所以,在安息日行善是允许的。”
13 anantaraṁ sa taṁ mānavaṁ gaditavān, karaṁ prasāraya; tena kare prasārite sonyakaravat svastho'bhavat|
然后他对那残疾之人说:“伸出手来!”手残之人一伸手就复原了,和另一只手别无二致。
14 tadā phirūśino bahirbhūya kathaṁ taṁ haniṣyāma iti kumantraṇāṁ tatprātikūlyena cakruḥ|
但法利赛人却走出去,开始密谋如何杀掉耶稣。
15 tato yīśustad viditvā sthanāntaraṁ gatavān; anyeṣu bahunareṣu tatpaścād gateṣu tān sa nirāmayān kṛtvā ityājñāpayat,
耶稣知道了,就离开那里,大批民众都跟随他。他医好所有人,
16 yūyaṁ māṁ na paricāyayata|
但嘱咐他们不可张扬他所做的一切。
17 tasmāt mama prīyo manonīto manasastuṣṭikārakaḥ| madīyaḥ sevako yastu vidyate taṁ samīkṣatāṁ| tasyopari svakīyātmā mayā saṁsthāpayiṣyate| tenānyadeśajāteṣu vyavasthā saṁprakāśyate|
这就应验了以赛亚先知所说:
18 kenāpi na virodhaṁ sa vivādañca kariṣyati| na ca rājapathe tena vacanaṁ śrāvayiṣyate|
“这便是上帝所选的仆人, 是我所爱之人,让我心生喜悦之人。 我会把我的灵赐给他, 他必向异教徒宣扬正道。
19 vyavasthā calitā yāvat nahi tena kariṣyate| tāvat nalo vidīrṇo'pi bhaṁkṣyate nahi tena ca| tathā sadhūmavarttiñca na sa nirvvāpayiṣyate|
他不争论,不喧嚷,街上无人能听见他的声音。
20 pratyāśāñca kariṣyanti tannāmni bhinnadeśajāḥ|
他不会折断残破的芦苇, 不会吹灭将残的灯芯, 但他终会证明使他的审判为正道。
21 yānyetāni vacanāni yiśayiyabhaviṣyadvādinā proktānyāsan, tāni saphalānyabhavan|
异教徒都要对他寄以厚望。”
22 anantaraṁ lokai statsamīpam ānīto bhūtagrastāndhamūkaikamanujastena svasthīkṛtaḥ, tataḥ so'ndho mūko draṣṭuṁ vaktuñcārabdhavān|
有人带来一个被鬼附体、又瞎又哑之人来到耶稣这里。耶稣医好他,让他能够说话,能够看到。
23 anena sarvve vismitāḥ kathayāñcakruḥ, eṣaḥ kiṁ dāyūdaḥ santāno nahi?
众人都很惊奇地说:“难道他真的就是大卫的子孙?”
24 kintu phirūśinastat śrutvā gaditavantaḥ, bālsibūbnāmno bhūtarājasya sāhāyyaṁ vinā nāyaṁ bhūtān tyājayati|
但法利赛人听说这一切,便说:“他不过是利用魔鬼之王的力量驱赶魔鬼而已。”
25 tadānīṁ yīśusteṣām iti mānasaṁ vijñāya tān avadat kiñcana rājyaṁ yadi svavipakṣād bhidyate, tarhi tat ucchidyate; yacca kiñcana nagaraṁ vā gṛhaṁ svavipakṣād vibhidyate, tat sthātuṁ na śaknoti|
耶稣知道他们的心思,就对他们说:“如果一个国家四分五裂,必定毁灭,任何城镇或家庭若四分五裂,必会毁灭。
26 tadvat śayatāno yadi śayatānaṁ bahiḥ kṛtvā svavipakṣāt pṛthak pṛthak bhavati, tarhi tasya rājyaṁ kena prakāreṇa sthāsyati?
如果让撒旦驱除撒旦,他就是在驱逐自己。他的王国又怎能存在?
27 ahañca yadi bālsibūbā bhūtān tyājayāmi, tarhi yuṣmākaṁ santānāḥ kena bhūtān tyājayanti? tasmād yuṣmākam etadvicārayitārasta eva bhaviṣyanti|
我若靠魔鬼之王的力量驱鬼,你们又以谁之名驱鬼呢?这样,你们就是自证错误。
28 kintavahaṁ yadīśvarātmanā bhūtān tyājayāmi, tarhīśvarasya rājyaṁ yuṣmākaṁ sannidhimāgatavat|
我若以上帝之灵驱鬼,这就代表天国已降临你们的身边!
29 anyañca kopi balavanta janaṁ prathamato na badvvā kena prakāreṇa tasya gṛhaṁ praviśya taddravyādi loṭhayituṁ śaknoti? kintu tat kṛtvā tadīyagṛsya dravyādi loṭhayituṁ śaknoti|
如果你闯进猛士家中,想要夺其财物,难道不是要先将其捆绑起来?只有这样做,你才能拿走他家中的一切。
30 yaḥ kaścit mama svapakṣīyo nahi sa vipakṣīya āste, yaśca mayā sākaṁ na saṁgṛhlāti, sa vikirati|
未与我站在一起之人,即反对我,不与我聚在一起,即被散落孤立。
31 ataeva yuṣmānahaṁ vadāmi, manujānāṁ sarvvaprakārapāpānāṁ nindāyāśca marṣaṇaṁ bhavituṁ śaknoti, kintu pavitrasyātmano viruddhanindāyā marṣaṇaṁ bhavituṁ na śaknoti|
所以让我告诉你们,人所犯的一切罪过和亵渎行为都可以赦免,但亵渎圣灵将无法被宽恕。
32 yo manujasutasya viruddhāṁ kathāṁ kathayati, tasyāparādhasya kṣamā bhavituṁ śaknoti, kintu yaḥ kaścit pavitrasyātmano viruddhāṁ kathāṁ kathayati nehaloke na pretya tasyāparādhasya kṣamā bhavituṁ śaknoti| (aiōn g165)
你在说话间得罪人子可以赦免,但得罪圣灵,今生来世均无法得到赦免。 (aiōn g165)
33 pādapaṁ yadi bhadraṁ vadatha, tarhi tasya phalamapi sādhu vaktavyaṁ, yadi ca pādapaṁ asādhuṁ vadatha, tarhi tasya phalamapyasādhu vaktavyaṁ; yataḥ svīyasvīyaphalena pādapaḥ paricīyate|
种下好树便结好果子,种坏树便结坏果子,凭结果就能认出树的好坏。
34 re bhujagavaṁśā yūyamasādhavaḥ santaḥ kathaṁ sādhu vākyaṁ vaktuṁ śakṣyatha? yasmād antaḥkaraṇasya pūrṇabhāvānusārād vadanād vaco nirgacchati|
你是毒蛇的后代,你这邪恶之人又怎能口中良善?因为你心中所思,必会脱口而出。
35 tena sādhurmānavo'ntaḥkaraṇarūpāt sādhubhāṇḍāgārāt sādhu dravyaṁ nirgamayati, asādhurmānuṣastvasādhubhāṇḍāgārād asādhuvastūni nirgamayati|
良善之人行善事就会带来良善,人行恶事就会带来邪恶。
36 kintvahaṁ yuṣmān vadāmi, manujā yāvantyālasyavacāṁsi vadanti, vicāradine taduttaramavaśyaṁ dātavyaṁ,
我告诉你们,在审判之日,人们必会对所说的无心之语负起责任。
37 yatastvaṁ svīyavacobhi rniraparādhaḥ svīyavacobhiśca sāparādho gaṇiṣyase|
因为你所说之语将被证明为正义或有罪。”
38 tadānīṁ katipayā upādhyāyāḥ phirūśinaśca jagaduḥ, he guro vayaṁ bhavattaḥ kiñcana lakṣma didṛkṣāmaḥ|
这时,一些宗教老师和法利赛人对耶稣说:“老师,想请你显化一个上帝神迹给我们看看。”
39 tadā sa pratyuktavān, duṣṭo vyabhicārī ca vaṁśo lakṣma mṛgayate, kintu bhaviṣyadvādino yūnaso lakṣma vihāyānyat kimapi lakṣma te na pradarśayiṣyante|
但耶稣说:“只有不相信上帝的邪恶之人,才会想要寻找上帝的神迹,但他们只能看到约拿先知的上帝神迹。
40 yato yūnam yathā tryahorātraṁ bṛhanmīnasya kukṣāvāsīt, tathā manujaputropi tryahorātraṁ medinyā madhye sthāsyati|
就像约拿曾在大鱼腹中待上三日三夜,人子也要在土中待上三日三夜。
41 aparaṁ nīnivīyā mānavā vicāradina etadvaṁśīyānāṁ pratikūlam utthāya tān doṣiṇaḥ kariṣyanti, yasmātte yūnasa upadeśāt manāṁsi parāvarttayāñcakrire, kintvatra yūnasopi gurutara eka āste|
待到审判日那天,尼尼微人将会崛起,与这代人一起判定这代人的罪,因为他们在听了约拿的传道后便悔改了。你看,这里有一位是比约拿更伟大之人。
42 punaśca dakṣiṇadeśīyā rājñī vicāradina etadvaṁśīyānāṁ pratikūlamutthāya tān doṣiṇaḥ kariṣyati yataḥ sā rājñī sulemano vidyāyāḥ kathāṁ śrotuṁ medinyāḥ sīmna āgacchat, kintu sulemanopi gurutara eko jano'tra āste|
在审判日那天,南方女王要崛起,与这代人一起判定这个世界的罪,因为她来自大地的尽头,来此便是为聆听所罗门的智慧。你看,这里有一位是比所罗门更伟大之人。
43 aparaṁ manujād bahirgato 'pavitrabhūtaḥ śuṣkasthānena gatvā viśrāmaṁ gaveṣayati, kintu tadalabhamānaḥ sa vakti, yasmā; niketanād āgamaṁ, tadeva veśma pakāvṛtya yāmi|
待一个邪灵离开人体,它会在荒芜之地游荡,寻找栖身之所,却遍寻不得。
44 paścāt sa tat sthānam upasthāya tat śūnyaṁ mārjjitaṁ śobhitañca vilokya vrajan svatopi duṣṭatarān anyasaptabhūtān saṅginaḥ karoti|
然后他说:‘我将回到之前离开的地方。’当它回来时,发现这个地方是空的,一切都很干净整洁。
45 tataste tat sthānaṁ praviśya nivasanti, tena tasya manujasya śeṣadaśā pūrvvadaśātotīvāśubhā bhavati, eteṣāṁ duṣṭavaṁśyānāmapi tathaiva ghaṭiṣyate|
他于是带了另外七个比他更邪恶的恶灵来,全部住了进去。那人后来的情况比以前更糟糕。邪恶的世界必将如此。”
46 mānavebhya etāsāṁ kathanāṁ kathanakāle tasya mātā sahajāśca tena sākaṁ kāñcit kathāṁ kathayituṁ vāñchanto bahireva sthitavantaḥ|
耶稣在对民众讲话的时候,他的母亲和弟弟站在外面,要和他对话。
47 tataḥ kaścit tasmai kathitavān, paśya tava jananī sahajāśca tvayā sākaṁ kāñcana kathāṁ kathayituṁ kāmayamānā bahistiṣṭhanti|
有人告诉耶稣:“你的母亲和弟弟站在外面,有话要跟你说。”
48 kintu sa taṁ pratyavadat, mama kā jananī? ke vā mama sahajāḥ?
他回答那人:“谁是我的母亲?谁是我的兄弟?”
49 paścāt śiṣyān prati karaṁ prasāryya kathitavān, paśya mama jananī mama sahajāścaite;
他伸手指着门徒说:“看啊,他们就是我的母亲,我的兄弟!
50 yaḥ kaścit mama svargasthasya pituriṣṭaṁ karmma kurute, saeva mama bhrātā bhaginī jananī ca|
凡是遵行天父旨意者,就是我的兄弟姐妹和母亲!”

< mathiḥ 12 >