< mathiḥ 10 >

1 anantaraṁ yīśu rdvādaśaśiṣyān āhūyāmedhyabhūtān tyājayituṁ sarvvaprakārarogān pīḍāśca śamayituṁ tebhyaḥ sāmarthyamadāt|
耶穌叫了十二個門徒來,給他們權柄,能趕逐污鬼,並醫治各樣的病症。
2 teṣāṁ dvādaśapreṣyāṇāṁ nāmānyetāni| prathamaṁ śimon yaṁ pitaraṁ vadanti, tataḥ paraṁ tasya sahaja āndriyaḥ, sivadiyasya putro yākūb
這十二使徒的名:頭一個叫西門(又稱彼得),還有他兄弟安得烈,西庇太的兒子雅各和雅各的兄弟約翰,
3 tasya sahajo yohan; philip barthalamay thomāḥ karasaṁgrāhī mathiḥ, ālpheyaputro yākūb,
腓力和巴多羅買,多馬和稅吏馬太,亞勒腓的兒子雅各,和達太,
4 kinānīyaḥ śimon, ya īṣkariyotīyayihūdāḥ khrīṣṭaṁ parakare'rpayat|
奮銳黨的西門,還有賣耶穌的加略人猶大。
5 etān dvādaśaśiṣyān yīśuḥ preṣayan ityājñāpayat, yūyam anyadeśīyānāṁ padavīṁ śemiroṇīyānāṁ kimapi nagarañca na praviśye
耶穌差這十二個人去,吩咐他們說:「外邦人的路,你們不要走;撒馬利亞人的城,你們不要進;
6 isrāyelgotrasya hāritā ye ye meṣāsteṣāmeva samīpaṁ yāta|
寧可往以色列家迷失的羊那裏去。
7 gatvā gatvā svargasya rājatvaṁ savidhamabhavat, etāṁ kathāṁ pracārayata|
隨走隨傳,說『天國近了!』
8 āmayagrastān svasthān kuruta, kuṣṭhinaḥ pariṣkuruta, mṛtalokān jīvayata, bhūtān tyājayata, vinā mūlyaṁ yūyam alabhadhvaṁ vinaiva mūlyaṁ viśrāṇayata|
醫治病人,叫死人復活,叫長大痲瘋的潔淨,把鬼趕出去。你們白白地得來,也要白白地捨去。
9 kintu sveṣāṁ kaṭibandheṣu svarṇarūpyatāmrāṇāṁ kimapi na gṛhlīta|
腰袋裏不要帶金銀銅錢;
10 anyacca yātrāyai celasampuṭaṁ vā dvitīyavasanaṁ vā pāduke vā yaṣṭiḥ, etān mā gṛhlīta, yataḥ kāryyakṛt bharttuṁ yogyo bhavati|
行路不要帶口袋;不要帶兩件褂子,也不要帶鞋和柺杖。因為工人得飲食是應當的。
11 aparaṁ yūyaṁ yat puraṁ yañca grāmaṁ praviśatha, tatra yo jano yogyapātraṁ tamavagatya yānakālaṁ yāvat tatra tiṣṭhata|
你們無論進哪一城,哪一村,要打聽那裏誰是好人,就住在他家,直住到走的時候。
12 yadā yūyaṁ tadgehaṁ praviśatha, tadā tamāśiṣaṁ vadata|
進他家裏去,要請他的安。
13 yadi sa yogyapātraṁ bhavati, tarhi tatkalyāṇaṁ tasmai bhaviṣyati, nocet sāśīryuṣmabhyameva bhaviṣyati|
那家若配得平安,你們所求的平安就必臨到那家;若不配得,你們所求的平安仍歸你們。
14 kintu ye janā yuṣmākamātithyaṁ na vidadhati yuṣmākaṁ kathāñca na śṛṇvanti teṣāṁ gehāt purādvā prasthānakāle svapadūlīḥ pātayata|
凡不接待你們、不聽你們話的人,你們離開那家,或是那城的時候,就把腳上的塵土跺下去。
15 yuṣmānahaṁ tathyaṁ vacmi vicāradine tatpurasya daśātaḥ sidomamorāpurayordaśā sahyatarā bhaviṣyati|
我實在告訴你們,當審判的日子,所多瑪和蛾摩拉所受的,比那城還容易受呢!」
16 paśyata, vṛkayūthamadhye meṣaḥ yathāvistathā yuṣmāna prahiṇomi, tasmād yūyam ahiriva satarkāḥ kapotāivāhiṁsakā bhavata|
「我差你們去,如同羊進入狼群;所以你們要靈巧像蛇,馴良像鴿子。
17 nṛbhyaḥ sāvadhānā bhavata; yatastai ryūyaṁ rājasaṁsadi samarpiṣyadhve teṣāṁ bhajanagehe prahāriṣyadhve|
你們要防備人;因為他們要把你們交給公會 ,也要在會堂裏鞭打你們,
18 yūyaṁ mannāmahetoḥ śāstṛṇāṁ rājñāñca samakṣaṁ tānanyadeśinaścādhi sākṣitvārthamāneṣyadhve|
並且你們要為我的緣故被送到諸侯君王面前,對他們和外邦人作見證。
19 kintvitthaṁ samarpitā yūyaṁ kathaṁ kimuttaraṁ vakṣyatha tatra mā cintayata, yatastadā yuṣmābhi ryad vaktavyaṁ tat taddaṇḍe yuṣmanmanaḥ su samupasthāsyati|
你們被交的時候,不要思慮怎樣說話,或說甚麼話。到那時候,必賜給你們當說的話;
20 yasmāt tadā yo vakṣyati sa na yūyaṁ kintu yuṣmākamantarasthaḥ pitrātmā|
因為不是你們自己說的,乃是你們父的靈在你們裏頭說的。
21 sahajaḥ sahajaṁ tātaḥ sutañca mṛtau samarpayiṣyati, apatyāgi svasvapitro rvipakṣībhūya tau ghātayiṣyanti|
弟兄要把弟兄,父親要把兒子,送到死地;兒女要與父母為敵,害死他們;
22 mannamahetoḥ sarvve janā yuṣmān ṛtīyiṣyante, kintu yaḥ śeṣaṁ yāvad dhairyyaṁ ghṛtvā sthāsyati, sa trāyiṣyate|
並且你們要為我的名被眾人恨惡。惟有忍耐到底的必然得救。
23 tai ryadā yūyamekapure tāḍiṣyadhve, tadā yūyamanyapuraṁ palāyadhvaṁ yuṣmānahaṁ tathyaṁ vacmi yāvanmanujasuto naiti tāvad isrāyeldeśīyasarvvanagarabhramaṇaṁ samāpayituṁ na śakṣyatha|
有人在這城裏逼迫你們,就逃到那城裏去。我實在告訴你們,以色列的城邑,你們還沒有走遍,人子就到了。
24 guroḥ śiṣyo na mahān, prabhordāso na mahān|
學生不能高過先生;僕人不能高過主人。
25 yadi śiṣyo nijaguro rdāsaśca svaprabhoḥ samāno bhavati tarhi tad yatheṣṭaṁ| cettairgṛhapatirbhūtarāja ucyate, tarhi parivārāḥ kiṁ tathā na vakṣyante?
學生和先生一樣,僕人和主人一樣,也就罷了。人既罵家主是別西卜,何況他的家人呢?」
26 kintu tebhyo yūyaṁ mā bibhīta, yato yanna prakāśiṣyate, tādṛk chāditaṁ kimapi nāsti, yacca na vyañciṣyate, tādṛg guptaṁ kimapi nāsti|
「所以,不要怕他們;因為掩蓋的事沒有不露出來的,隱藏的事沒有不被人知道的。
27 yadahaṁ yuṣmān tamasi vacmi tad yuṣmābhirdīptau kathyatāṁ; karṇābhyāṁ yat śrūyate tad gehopari pracāryyatāṁ|
我在暗中告訴你們的,你們要在明處說出來;你們耳中所聽的,要在房上宣揚出來。
28 ye kāyaṁ hantuṁ śaknuvanti nātmānaṁ, tebhyo mā bhaiṣṭa; yaḥ kāyātmānau niraye nāśayituṁ, śaknoti, tato bibhīta| (Geenna g1067)
那殺身體、不能殺靈魂的,不要怕他們;惟有能把身體和靈魂都滅在地獄裏的,正要怕他。 (Geenna g1067)
29 dvau caṭakau kimekatāmramudrayā na vikrīyete? tathāpi yuṣmattātānumatiṁ vinā teṣāmekopi bhuvi na patati|
兩個麻雀不是賣一分銀子嗎?若是你們的父不許,一個也不能掉在地上;
30 yuṣmacchirasāṁ sarvvakacā gaṇitāṁḥ santi|
就是你們的頭髮也都被數過了。
31 ato mā bibhīta, yūyaṁ bahucaṭakebhyo bahumūlyāḥ|
所以,不要懼怕,你們比許多麻雀還貴重!」
32 yo manujasākṣānmāmaṅgīkurute tamahaṁ svargasthatātasākṣādaṅgīkariṣye|
「凡在人面前認我的,我在我天上的父面前也必認他;
33 pṛthvyāmahaṁ śāntiṁ dātumāgata̮iti mānubhavata, śāntiṁ dātuṁ na kintvasiṁ|
凡在人面前不認我的,我在我天上的父面前也必不認他。」
34 pitṛmātṛścaśrūbhiḥ sākaṁ sutasutābadhū rvirodhayituñcāgatesmi|
「你們不要想我來是叫地上太平;我來並不是叫地上太平,乃是叫地上動刀兵。
35 tataḥ svasvaparivāraeva nṛśatru rbhavitā|
因為我來是叫 人與父親生疏, 女兒與母親生疏, 媳婦與婆婆生疏。
36 yaḥ pitari mātari vā mattodhikaṁ prīyate, sa na madarhaḥ;
人的仇敵就是自己家裏的人。
37 yaśca sute sutāyāṁ vā mattodhikaṁ prīyate, sepi na madarhaḥ|
「愛父母過於愛我的,不配作我的門徒;愛兒女過於愛我的,不配作我的門徒;
38 yaḥ svakruśaṁ gṛhlan matpaścānnaiti, sepi na madarhaḥ|
不背着他的十字架跟從我的,也不配作我的門徒。
39 yaḥ svaprāṇānavati, sa tān hārayiṣyate, yastu matkṛte svaprāṇān hārayati, sa tānavati|
得着生命的,將要失喪生命;為我失喪生命的,將要得着生命。」
40 yo yuṣmākamātithyaṁ vidadhāti, sa mamātithyaṁ vidadhāti, yaśca mamātithyaṁ vidadhāti, sa matprerakasyātithyaṁ vidadhāti|
「人接待你們就是接待我;接待我就是接待那差我來的。
41 yo bhaviṣyadvādīti jñātvā tasyātithyaṁ vidhatte, sa bhaviṣyadvādinaḥ phalaṁ lapsyate, yaśca dhārmmika iti viditvā tasyātithyaṁ vidhatte sa dhārmmikamānavasya phalaṁ prāpsyati|
人因為先知的名接待先知,必得先知所得的賞賜;人因為義人的名接待義人,必得義人所得的賞賜。
42 yaśca kaścit eteṣāṁ kṣudranarāṇām yaṁ kañcanaikaṁ śiṣya iti viditvā kaṁsaikaṁ śītalasalilaṁ tasmai datte, yuṣmānahaṁ tathyaṁ vadāmi, sa kenāpi prakāreṇa phalena na vañciṣyate|
無論何人,因為門徒的名,只把一杯涼水給這小子裏的一個喝,我實在告訴你們,這人不能不得賞賜。」

< mathiḥ 10 >