< mārkaḥ 8 >
1 tadā tatsamīpaṁ bahavo lokā āyātā atasteṣāṁ bhojyadravyābhāvād yīśuḥ śiṣyānāhūya jagāda, |
В тыя дни, зело многу народу сущу, и не имущым чесо ясти, призвав Иисус ученики Своя, глагола им:
2 lokanivahe mama kṛpā jāyate te dinatrayaṁ mayā sārddhaṁ santi teṣāṁ bhojyaṁ kimapi nāsti|
милосердую о народе, яко уже три дни приседят Мне и не имут чесо ясти:
3 teṣāṁ madhye'neke dūrād āgatāḥ, abhukteṣu teṣu mayā svagṛhamabhiprahiteṣu te pathi klamiṣyanti|
и аще отпущу их не ядших в домы своя, ослабеют на пути: мнози бо от них издалеча пришли суть.
4 śiṣyā avādiṣuḥ, etāvato lokān tarpayitum atra prantare pūpān prāptuṁ kena śakyate?
И отвещаша Ему ученицы Его: откуду сих возможет кто зде насытити хлебы в пустыни?
5 tataḥ sa tān papraccha yuṣmākaṁ kati pūpāḥ santi? te'kathayan sapta|
И вопроси их: колико имате хлебов? Они же реша: седмь.
6 tataḥ sa tāllokān bhuvi samupaveṣṭum ādiśya tān sapta pūpān dhṛtvā īśvaraguṇān anukīrttayāmāsa, bhaṁktvā pariveṣayituṁ śiṣyān prati dadau, tataste lokebhyaḥ pariveṣayāmāsuḥ|
И повеле народу возлещи на земли: и приемь седмь хлебов, хвалу воздав, преломи и даяше учеником Своим, да предлагают: и предложиша пред народом.
7 tathā teṣāṁ samīpe ye kṣudramatsyā āsan tānapyādāya īśvaraguṇān saṁkīrtya pariveṣayitum ādiṣṭavān|
И имяху рыбиц мало: и (сия) благословив, рече предложити и тыя.
8 tato lokā bhuktvā tṛptiṁ gatā avaśiṣṭakhādyaiḥ pūrṇāḥ saptaḍallakā gṛhītāśca|
Ядоша же и насытишася: и взяша избытки укрух, седмь кошниц.
9 ete bhoktāraḥ prāyaścatuḥ sahasrapuruṣā āsan tataḥ sa tān visasarja|
Бяху же ядших яко четыре тысящы. И отпусти их.
10 atha sa śiṣyaḥ saha nāvamāruhya dalmānūthāsīmāmāgataḥ|
И абие влез в корабль со ученики Своими, прииде во страны Далмануфански.
11 tataḥ paraṁ phirūśina āgatya tena saha vivadamānāstasya parīkṣārtham ākāśīyacihnaṁ draṣṭuṁ yācitavantaḥ|
И изыдоша фарисее и начаша стязатися с Ним, ищуще от Него знамения с небесе, искушающе Его.
12 tadā so'ntardīrghaṁ niśvasyākathayat, ete vidyamānanarāḥ kutaścinhaṁ mṛgayante? yuṣmānahaṁ yathārthaṁ bravīmi lokānetān kimapi cihnaṁ na darśayiṣyate|
И воздохнув духом Своим, глагола: что род сей знамения ищет? Аминь глаголю вам, аще дастся роду сему знамение.
13 atha tān hitvā puna rnāvam āruhya pāramagāt|
И оставль их, влез паки в корабль, (и) иде на он пол.
14 etarhi śiṣyaiḥ pūpeṣu vismṛteṣu nāvi teṣāṁ sannidhau pūpa ekaeva sthitaḥ|
И забыша ученицы Его взяти хлебы и разве единаго хлеба не имяху с собою в корабли.
15 tadānīṁ yīśustān ādiṣṭavān phirūśināṁ herodaśca kiṇvaṁ prati satarkāḥ sāvadhānāśca bhavata|
И прещаше им, глаголя: зрите, блюдитеся от кваса фарисейска и от кваса Иродова.
16 tataste'nyonyaṁ vivecanaṁ kartum ārebhire, asmākaṁ sannidhau pūpo nāstīti hetoridaṁ kathayati|
И помышляху, друг ко другу глаголюще, яко хлебы не имамы.
17 tad budvvā yīśustebhyo'kathayat yuṣmākaṁ sthāne pūpābhāvāt kuta itthaṁ vitarkayatha? yūyaṁ kimadyāpi kimapi na jānītha? boddhuñca na śaknutha? yāvadadya kiṁ yuṣmākaṁ manāṁsi kaṭhināni santi?
И разумев Иисус, глагола им: что помышляете, яко хлебы не имате? Не у ли чувствуете, ниже разумеете? Еще ли окаменено сердце ваше имате?
18 satsu netreṣu kiṁ na paśyatha? satsu karṇeṣu kiṁ na śṛṇutha? na smaratha ca?
Очи имуще не видите? И ушы имуще не слышите? И не помните ли,
19 yadāhaṁ pañcapūpān pañcasahasrāṇāṁ puruṣāṇāṁ madhye bhaṁktvā dattavān tadānīṁ yūyam avaśiṣṭapūpaiḥ pūrṇān kati ḍallakān gṛhītavantaḥ? te'kathayan dvādaśaḍallakān|
егда пять хлебы преломих в пять тысящ, колико кош исполнь укрух приясте? Глаголаша Ему: дванадесять.
20 aparañca yadā catuḥsahasrāṇāṁ puruṣāṇāṁ madhye pūpān bhaṁktvādadāṁ tadā yūyam atiriktapūpānāṁ kati ḍallakān gṛhītavantaḥ? te kathayāmāsuḥ saptaḍallakān|
Егда же седмь в четыре тысящы, колико кошниц исполнения укрух взясте? Они же реша: седмь.
21 tadā sa kathitavān tarhi yūyam adhunāpi kuto bodvvuṁ na śaknutha?
И глагола им: како не разумеете?
22 anantaraṁ tasmin baitsaidānagare prāpte lokā andhamekaṁ naraṁ tatsamīpamānīya taṁ spraṣṭuṁ taṁ prārthayāñcakrire|
И прииде в Вифсаиду: и приведоша к Нему слепа, и моляху Его, да его коснется.
23 tadā tasyāndhasya karau gṛhītvā nagarād bahirdeśaṁ taṁ nītavān; tannetre niṣṭhīvaṁ dattvā tadgātre hastāvarpayitvā taṁ papraccha, kimapi paśyasi?
И емь за руку слепаго, изведе его вон из веси: и плюнув на очи его, (и) возложь руце нань, вопрошаше его, аще что видит?
24 sa netre unmīlya jagāda, vṛkṣavat manujān gacchato nirīkṣe|
И воззрев глаголаше: вижу человеки яко древие ходящя.
25 tato yīśuḥ punastasya nayanayo rhastāvarpayitvā tasya netre unmīlayāmāsa; tasmāt sa svastho bhūtvā spaṣṭarūpaṁ sarvvalokān dadarśa|
Потом (же) паки возложи руце на очи его и сотвори его прозрети: и утворися и узре светло все.
26 tataḥ paraṁ tvaṁ grāmaṁ mā gaccha grāmasthaṁ kamapi ca kimapyanuktvā nijagṛhaṁ yāhītyādiśya yīśustaṁ nijagṛhaṁ prahitavān|
И посла его в дом его, глаголя: ни в весь вниди, ни повеждь кому в веси.
27 anantaraṁ śiṣyaiḥ sahito yīśuḥ kaisarīyāphilipipuraṁ jagāma, pathi gacchan tānapṛcchat ko'ham atra lokāḥ kiṁ vadanti?
И изыде Иисус и ученицы Его в веси Кесарии Филипповы: и на пути вопрошаше ученики Своя, глаголя им: кого Мя глаголют человецы быти?
28 te pratyūcuḥ tvāṁ yohanaṁ majjakaṁ vadanti kintu kepi kepi eliyaṁ vadanti; apare kepi kepi bhaviṣyadvādinām eko jana iti vadanti|
Они же отвещаша: Иоанна Крестителя: и инии Илию: друзии же единаго от пророк.
29 atha sa tānapṛcchat kintu koham? ityatra yūyaṁ kiṁ vadatha? tadā pitaraḥ pratyavadat bhavān abhiṣiktastrātā|
И Той глагола им: вы же кого Мя глаголете быти? Отвещав же Петр глагола Ему: Ты еси Христос.
30 tataḥ sa tān gāḍhamādiśad yūyaṁ mama kathā kasmaicidapi mā kathayata|
И запрети им, да ни комуже глаголют о Нем.
31 manuṣyaputreṇāvaśyaṁ bahavo yātanā bhoktavyāḥ prācīnalokaiḥ pradhānayājakairadhyāpakaiśca sa ninditaḥ san ghātayiṣyate tṛtīyadine utthāsyati ca, yīśuḥ śiṣyānupadeṣṭumārabhya kathāmimāṁ spaṣṭamācaṣṭa|
И начат учити их, яко подобает Сыну Человеческому много пострадати, и искушену быти от старец и архиерей и книжник, и убиену быти, и в третий день воскреснути.
32 tasmāt pitarastasya hastau dhṛtvā taṁ tarjjitavān|
И не обинуяся слово глаголаше. И приемь Его Петр, начат претити Ему.
33 kintu sa mukhaṁ parāvartya śiṣyagaṇaṁ nirīkṣya pitaraṁ tarjayitvāvādīd dūrībhava vighnakārin īśvarīyakāryyādapi manuṣyakāryyaṁ tubhyaṁ rocatatarāṁ|
Он же обращься и воззрев на ученики Своя, запрети Петрови, глаголя: иди за Мною, сатано: яко не мыслиши, яже (суть) Божия, но яже человеческа.
34 atha sa lokān śiṣyāṁścāhūya jagāda yaḥ kaścin māmanugantum icchati sa ātmānaṁ dāmyatu, svakruśaṁ gṛhītvā matpaścād āyātu|
И призвав народы со ученики Своими, рече им: иже хощет по Мне ити, да отвержется себе, и возмет крест свой, и по Мне грядет:
35 yato yaḥ kaścit svaprāṇaṁ rakṣitumicchati sa taṁ hārayiṣyati, kintu yaḥ kaścin madarthaṁ susaṁvādārthañca prāṇaṁ hārayati sa taṁ rakṣiṣyati|
иже бо аще хощет душу свою спасти, погубит ю: а иже погубит душу свою Мене ради и Евангелиа, той спасет ю:
36 aparañca manujaḥ sarvvaṁ jagat prāpya yadi svaprāṇaṁ hārayati tarhi tasya ko lābhaḥ?
кая бо польза человеку, аще приобрящет мир весь, и отщетит душу свою?
37 naraḥ svaprāṇavinimayena kiṁ dātuṁ śaknoti?
Или что даст человек измену на души своей?
38 eteṣāṁ vyabhicāriṇāṁ pāpināñca lokānāṁ sākṣād yadi kopi māṁ matkathāñca lajjāspadaṁ jānāti tarhi manujaputro yadā dharmmadūtaiḥ saha pituḥ prabhāveṇāgamiṣyati tadā sopi taṁ lajjāspadaṁ jñāsyati|
Иже бо аще постыдится Мене и Моих словес в роде сем прелюбодейнем и грешнем, и Сын Человеческий постыдится его, егда приидет во славе Отца Своего со Ангелы святыми.