< mārkaḥ 16 >

1 atha viśrāmavāre gate magdalīnī mariyam yākūbamātā mariyam śālomī cemāstaṁ marddayituṁ sugandhidravyāṇi krītvā 2 saptāhaprathamadine'tipratyūṣe sūryyodayakāle śmaśānamupagatāḥ| 3 kintu śmaśānadvārapāṣāṇo'tibṛhan taṁ ko'pasārayiṣyatīti tāḥ parasparaṁ gadanti! 4 etarhi nirīkṣya pāṣāṇo dvāro 'pasārita iti dadṛśuḥ| 5 paścāttāḥ śmaśānaṁ praviśya śuklavarṇadīrghaparicchadāvṛtamekaṁ yuvānaṁ śmaśānadakṣiṇapārśva upaviṣṭaṁ dṛṣṭvā camaccakruḥ| 6 so'vadat, mābhaiṣṭa yūyaṁ kruśe hataṁ nāsaratīyayīśuṁ gaveṣayatha sotra nāsti śmaśānādudasthāt; tai ryatra sa sthāpitaḥ sthānaṁ tadidaṁ paśyata| 7 kintu tena yathoktaṁ tathā yuṣmākamagre gālīlaṁ yāsyate tatra sa yuṣmān sākṣāt kariṣyate yūyaṁ gatvā tasya śiṣyebhyaḥ pitarāya ca vārttāmimāṁ kathayata| 8 tāḥ kampitā vistitāśca tūrṇaṁ śmaśānād bahirgatvā palāyanta bhayāt kamapi kimapi nāvadaṁśca| 9 (note: The most reliable and earliest manuscripts do not include Mark 16:9-20.) aparaṁ yīśuḥ saptāhaprathamadine pratyūṣe śmaśānādutthāya yasyāḥ saptabhūtāstyājitāstasyai magdalīnīmariyame prathamaṁ darśanaṁ dadau| 10 tataḥ sā gatvā śokarodanakṛdbhyo'nugatalokebhyastāṁ vārttāṁ kathayāmāsa| 11 kintu yīśuḥ punarjīvan tasyai darśanaṁ dattavāniti śrutvā te na pratyayan| 12 paścāt teṣāṁ dvāyo rgrāmayānakāle yīśuranyaveśaṁ dhṛtvā tābhyāṁ darśana dadau! 13 tāvapi gatvānyaśiṣyebhyastāṁ kathāṁ kathayāñcakratuḥ kintu tayoḥ kathāmapi te na pratyayan| 14 śeṣata ekādaśaśiṣyeṣu bhojanopaviṣṭeṣu yīśustebhyo darśanaṁ dadau tathotthānāt paraṁ taddarśanaprāptalokānāṁ kathāyāmaviśvāsakaraṇāt teṣāmaviśvāsamanaḥkāṭhinyābhyāṁ hetubhyāṁ sa tāṁstarjitavān| 15 atha tānācakhyau yūyaṁ sarvvajagad gatvā sarvvajanān prati susaṁvādaṁ pracārayata| 16 tatra yaḥ kaścid viśvasya majjito bhavet sa paritrāsyate kintu yo na viśvasiṣyati sa daṇḍayiṣyate| 17 kiñca ye pratyeṣyanti tairīdṛg āścaryyaṁ karmma prakāśayiṣyate te mannāmnā bhūtān tyājayiṣyanti bhāṣā anyāśca vadiṣyanti| 18 aparaṁ taiḥ sarpeṣu dhṛteṣu prāṇanāśakavastuni pīte ca teṣāṁ kāpi kṣati rna bhaviṣyati; rogiṇāṁ gātreṣu karārpite te'rogā bhaviṣyanti ca| 19 atha prabhustānityādiśya svargaṁ nītaḥ san parameśvarasya dakṣiṇa upaviveśa| 20 tataste prasthāya sarvvatra susaṁvādīyakathāṁ pracārayitumārebhire prabhustu teṣāṁ sahāyaḥ san prakāśitāścaryyakriyābhistāṁ kathāṁ pramāṇavatīṁ cakāra| iti|

< mārkaḥ 16 >