< mārkaḥ 13 >
1 anantaraṁ mandirād bahirgamanakāle tasya śiṣyāṇāmekastaṁ vyāhṛtavān he guro paśyatu kīdṛśāḥ pāṣāṇāḥ kīdṛk ca nicayanaṁ|
ⲁ̅ⲁⲩⲱ`ⲉϥⲛⲏⲩ ⲉⲃⲟⲗ ϩⲙ̅ⲡⲉⲣⲡⲉ ⲡⲉϫⲉⲟⲩⲁ ⲛⲁϥ ⲉⲃⲟⲗ ϩⲛ̅ⲛⲉϥⲙⲁⲑⲏⲧⲏⲥ ϫⲉ ⲡⲥⲁϩ ⲁⲛⲁⲩ ⲉⲛⲉⲓ̈ⲱⲛⲉ ϫⲉ ϩⲉⲛⲁϣ ⲛ̅ϩⲉ ⲛⲉ. ⲙⲛ̅ⲛⲉⲓ̈ⲕⲉⲕⲱⲧ
2 tadā yīśustam avadat tvaṁ kimetad bṛhannicayanaṁ paśyasi? asyaikapāṣāṇopi dvitīyapāṣāṇopari na sthāsyati sarvve 'dhaḥkṣepsyante|
ⲃ̅ⲁⲩⲱ ⲓ̅ⲥ̅ ⲡⲉϫⲁϥ ⲛⲁϥ ϫⲉ ⲛⲅ̅ⲛⲁⲩ ⲁⲛ ⲉⲛⲉⲓ̈ⲛⲟϭ ⲛ̅ⲕⲱⲧ ⲛ̅ⲛⲉⲩⲕⲱ ⲙ̅ⲡⲉⲓ̈ⲙⲁ ⲛ̅ⲟⲩⲱⲛⲉ ⲉϫⲛ̅ⲟⲩⲱⲛⲉ ⲉⲙⲡⲟⲩⲃⲟⲗⲟⲩ ⲉⲃⲟⲗ.
3 atha yasmin kāle jaitungirau mandirasya sammukhe sa samupaviṣṭastasmin kāle pitaro yākūb yohan āndriyaścaite taṁ rahasi papracchuḥ,
ⲅ̅ⲁⲩⲱ ⲉϥϩⲙⲟⲟⲥ ϩⲓϫⲛ̅ⲡⲧⲟⲟⲩ ⲛⲛ̅ϫⲟⲉⲓⲧ ⲙ̅ⲡⲉⲙⲧⲟ ⲉⲃⲟⲗ ⲙ̅ⲡⲉⲣⲡⲉ. ⲁϥϫⲛⲟⲩϥ ⲛ̅ϭⲓⲡⲉⲧⲣⲟⲥ ⲛⲙ̅ⲓ̈ⲁⲕⲱⲃⲟⲥ ⲛⲙ̅ⲓ̈ⲱϩⲁⲛⲛⲏⲥ ⲙⲛ̅ⲁⲛⲇⲣⲉⲁⲥ ⲉⲩϫⲱ ⲙ̅ⲙⲟⲥ
4 etā ghaṭanāḥ kadā bhaviṣyanti? tathaitatsarvvāsāṁ siddhyupakramasya vā kiṁ cihnaṁ? tadasmabhyaṁ kathayatu bhavān|
ⲇ̅ϫⲉ ⲁϫⲓⲥ ⲛⲁⲛ ϫⲉ ⲉⲣⲉⲛⲁⲓ̈ ⲛⲁϣⲱⲡⲉ ⲧⲛⲁⲩ. ⲁⲩⲱ ⲟⲩ ⲡⲉ ⲡⲙⲁⲉⲓⲛ ⲉⲣϣⲁⲛⲛⲁⲓ̈ ⲧⲏⲣⲟⲩ ⲛⲟⲩ ⲉϫⲱⲕ ⲉⲃⲟⲗ.
5 tato yāśustān vaktumārebhe, kopi yathā yuṣmān na bhrāmayati tathātra yūyaṁ sāvadhānā bhavata|
ⲉ̅ⲓ̅ⲥ̅ ⲇⲉ ⲁϥⲁⲣⲭⲓ ⲛ̅ϫⲟⲟⲥ ⲛⲁⲩ ϫⲉ ϯϩⲧⲏⲧⲛ̅ ⲙⲏⲡⲱⲥ ⲛ̅ⲧⲉⲗⲁⲁⲩ ⲡⲗⲁⲛⲁ ⲙ̅ⲙⲱⲧⲛ̅
6 yataḥ khrīṣṭohamiti kathayitvā mama nāmnāneke samāgatya lokānāṁ bhramaṁ janayiṣyanti;
ⲋ̅ⲟⲩⲛ̅ϩⲁϩ ⲅⲁⲣ ⲛⲁⲉⲓ ϩⲙ̅ⲡⲁⲣⲁⲛ ⲉⲩϫⲱ ⲙ̅ⲙⲟⲥ ϫⲉ ⲁⲛⲟⲕ ⲡⲉ ⲁⲩⲱ ⲥⲉⲛⲁⲡⲗⲁⲛⲁ ⲛ̅ⲟⲩⲙⲏⲏϣⲉ
7 kintu yūyaṁ raṇasya vārttāṁ raṇāḍambarañca śrutvā mā vyākulā bhavata, ghaṭanā etā avaśyammāvinyaḥ; kintvāpātato na yugānto bhaviṣyati|
ⲍ̅ⲉⲧⲉⲧⲛ̅ϣⲁⲛⲥⲱⲧⲙ̅ ⲇⲉ ⲉϩⲉⲛⲡⲟⲗⲉⲙⲟⲥ ⲛⲙ̅ϩⲉⲛϩⲣⲟⲩ ⲙ̅ⲡⲟⲗⲉⲙⲟⲥ ⲙ̅ⲡⲣ̅ϣⲧⲟⲣⲧⲣ̅ ⲥⲉⲛⲁϫⲡⲓϣⲱⲡⲉ ⲁⲗⲗⲁ ⲙ̅ⲡⲁⲧⲉⲑⲁⲏ ⲛⲟⲩ ⲉϣⲱⲡⲉ.
8 deśasya vipakṣatayā deśo rājyasya vipakṣatayā ca rājyamutthāsyati, tathā sthāne sthāne bhūmikampo durbhikṣaṁ mahākleśāśca samupasthāsyanti, sarvva ete duḥkhasyārambhāḥ|
ⲏ̅ⲟⲩⲛⲟⲩϩⲉⲑⲛⲟⲥ ⲛⲁⲧⲱⲟⲩⲛ ⲉϫⲛ̅ⲟⲩϩⲉⲑⲛⲟⲥ ⲁⲩⲱ ⲟⲩⲙⲛ̅ⲧⲉⲣⲟ ⲉϫⲛ̅ⲟⲩⲙⲛ̅ⲧⲉⲣⲟ ⲁⲩⲱ ⲟⲩⲛ̅ϩⲉⲛϩⲉⲃⲱⲱⲛ ⲛⲁϣⲱⲡⲉ. ⲛⲁⲓ̈ ⲇⲉ ⲧⲁⲣⲭⲏ ⲧⲉ ⲛⲛ̅ⲛⲁⲁⲕⲉ.
9 kintu yūyam ātmārthe sāvadhānāstiṣṭhata, yato lokā rājasabhāyāṁ yuṣmān samarpayiṣyanti, tathā bhajanagṛhe prahariṣyanti; yūyaṁ madarthe deśādhipān bhūpāṁśca prati sākṣyadānāya teṣāṁ sammukhe upasthāpayiṣyadhve|
ⲑ̅ⲛ̅ⲧⲱⲧⲛ̅ ⲇⲉ ϯϩⲧⲏⲧⲛ̅ ⲉⲣⲱⲧⲛ̅. ⲥⲉⲛⲁⲡⲁⲣⲁⲇⲓⲇⲟⲩ ⲅⲁⲣ ⲙ̅ⲙⲱⲧⲛ̅ ⲉⲛⲥⲩⲛϩⲉⲇⲣⲓⲟⲛ ⲛ̅ⲥⲉϩⲓⲟⲩⲉ ⲉⲣⲱⲧⲛ̅ ϩⲛ̅ⲛ̅ⲥⲩⲛⲁⲅⲱⲅⲏ ⲛ̅ⲥⲉϫⲓⲧⲏⲩⲧⲛ̅ ⲉⲛϩⲏⲅⲉⲙⲱⲛ ⲙⲛ̅ⲛⲉⲣⲣⲱⲟⲩ ⲉⲧⲃⲏⲏⲧ ⲉⲩⲙⲛ̅ⲧⲙⲛ̅ⲧⲣⲉ ⲛⲁⲩ ⲙⲛ̅ⲛ̅ⲕⲉϩⲉⲑⲛⲟⲥ.
10 śeṣībhavanāt pūrvvaṁ sarvvān deśīyān prati susaṁvādaḥ pracārayiṣyate|
ⲓ̅ⲁⲩⲱ ⲥⲉⲛⲁϫⲡⲓⲕⲏⲡⲩⲥⲥⲉ ⲛ̅ϣⲟⲣⲡ̅ ⲙ̅ⲡⲉⲩⲁⲅⲅⲉⲗⲓⲟⲛ
11 kintu yadā te yuṣmān dhṛtvā samarpayiṣyanti tadā yūyaṁ yadyad uttaraṁ dāsyatha, tadagra tasya vivecanaṁ mā kuruta tadarthaṁ kiñcidapi mā cintayata ca, tadānīṁ yuṣmākaṁ manaḥsu yadyad vākyam upasthāpayiṣyate tadeva vadiṣyatha, yato yūyaṁ na tadvaktāraḥ kintu pavitra ātmā tasya vaktā|
ⲓ̅ⲁ̅ⲁⲩⲱ ⲉⲩϣⲁⲛϫⲓⲧⲏⲛⲟⲩ ⲉⲡⲁⲣⲁⲇⲓⲇⲟⲩ ⲙ̅ⲙⲱⲧⲛ̅ ⲙ̅ⲡⲣ̅ϥⲓⲣⲟⲟⲩϣ ϫⲉ ⲟⲩ ⲡⲉⲧⲉⲧⲛ̅ⲛⲁϫⲟⲟϥ ⲁⲗⲗⲁ ⲡⲉⲧⲟⲩⲛⲁⲧⲁⲁϥ ⲉⲧⲉⲧⲛ̅ⲧⲁⲡⲣⲟ ϩⲛ̅ⲧⲉⲩⲛⲟⲩ ⲉⲧⲙ̅ⲙⲁⲩ ⲡⲁⲓ̈ ⲡⲉ ⲉⲧⲉⲧⲛ̅ⲛⲁϫⲟⲟϥ ⲛ̅ⲧⲱⲧⲛ̅ ⲅⲁⲣ ⲁⲛ ⲛⲉⲧϣⲁϫⲉ ⲁⲗⲗⲁ ⲡⲉⲡ̅ⲛ̅ⲁ̅ ⲡⲉ ⲉⲧⲟⲩⲁⲁⲃ.
12 tadā bhrātā bhrātaraṁ pitā putraṁ ghātanārthaṁ parahasteṣu samarpayiṣyate, tathā patyāni mātāpitro rvipakṣatayā tau ghātayiṣyanti|
ⲓ̅ⲃ̅ⲁⲩⲱ ⲟⲩⲛ̅ⲟⲩⲥⲟⲛ ⲛⲁⲡⲁⲣⲁⲇⲓⲇⲟⲩ ⲛ̅ⲟⲩⲥⲟⲛ ⲉϩⲣⲁⲓ̈ ⲉⲡⲙⲟⲩ. ⲁⲩⲱ ⲟⲩⲉⲓⲱⲧ ϥⲛⲁⲡⲁⲣⲁⲇⲓⲇⲟⲩ ⲛ̅ⲟⲩϣⲏⲣⲉ ⲛ̅ϣⲏⲣⲉ ⲛⲁⲧⲱⲟⲩⲛ ⲉϫⲛ̅ⲛⲉⲩⲉ͡ⲓⲟⲧⲉ ⲛ̅ⲥⲉⲙⲟⲟⲩⲧⲟⲩ
13 mama nāmahetoḥ sarvveṣāṁ savidhe yūyaṁ jugupsitā bhaviṣyatha, kintu yaḥ kaścit śeṣaparyyantaṁ dhairyyam ālambiṣyate saeva paritrāsyate|
ⲓ̅ⲅ̅ⲛ̅ⲧⲉⲧⲛ̅ϣⲱⲡⲉ ⲉⲣⲉⲟⲩⲟⲛ ⲛⲓⲙ ⲙⲟⲥⲧⲉ ⲙ̅ⲙⲱⲧⲛ̅ ⲉⲧⲃⲉⲡⲁⲣⲁⲛ ⲡⲉⲧⲛⲁϩⲩⲡⲟⲙⲓⲛⲉ ⲇⲉ ϣⲁⲃⲟⲗ ⲡⲁⲓ̈ ⲡⲉⲧⲛⲁⲟⲩϫⲁⲉⲓ.
14 dāniyelbhaviṣyadvādinā proktaṁ sarvvanāśi jugupsitañca vastu yadā tvayogyasthāne vidyamānaṁ drakṣatha (yo janaḥ paṭhati sa budhyatāṁ) tadā ye yihūdīyadeśe tiṣṭhanti te mahīdhraṁ prati palāyantāṁ;
ⲓ̅ⲇ̅ⲉⲧⲉⲧⲛ̅ϣⲁⲛⲛⲁⲩ ⲇⲉ ⲉⲧⲃⲟⲧⲉ ⲙ̅ⲡϣⲱϥ ⲉⲥⲁϩⲉⲣⲁⲧⲥ̅ ⲙ̅ⲡⲙⲁ ⲉⲧⲉⲛϣϣⲉ ⲁⲛ. ⲡⲉⲧⲱϣ ⲙⲁⲣⲉϥⲛⲟⲓ̈ ⲧⲟⲧⲉ ⲛⲉⲧϩⲛ̅ϯⲟⲩⲇⲁⲓⲁ ⲙⲁⲣⲟⲩⲡⲱⲧ ⲉⲛⲧⲟⲩⲓ̈ⲏ
15 tathā yo naro gṛhopari tiṣṭhati sa gṛhamadhyaṁ nāvarohatu, tathā kimapi vastu grahītuṁ madhyegṛhaṁ na praviśatu;
ⲓ̅ⲉ̅ⲡⲉⲧϩⲓϫⲉⲛⲉⲡⲱⲣ ⲙ̅ⲡⲣ̅ⲧⲣⲉϥⲉⲓ ⲉⲡⲉⲥⲏⲧ ⲟⲩⲇⲉ ⲙ̅ⲡⲣ̅ⲧⲣⲉϥⲃⲱⲕ ⲉϩⲟⲩⲛ ⲉϥⲓⲗⲁⲁⲩ ϩⲙ̅ⲡⲉϥⲏⲉⲓ.
16 tathā ca yo naraḥ kṣetre tiṣṭhati sopi svavastraṁ grahītuṁ parāvṛtya na vrajatu|
ⲓ̅ⲋ̅ⲁⲩⲱ ⲡⲉⲧϩⲛ̅ⲧⲥⲱϣⲉ ⲙ̅ⲡⲣ̅ⲧⲣⲉϥⲕⲟⲧϥ̅ ⲉⲡⲁϩⲟⲩ ⲉϥⲓⲡⲉϥϩⲟⲓ̈ⲧⲉ.
17 tadānīṁ garbbhavatīnāṁ stanyadātrīṇāñca yoṣitāṁ durgati rbhaviṣyati|
ⲓ̅ⲍ̅ⲟⲩⲟⲓ̈ ⲇⲉ ⲛ̅ⲛⲉⲧⲉⲉⲧ ⲙⲛ̅ⲛⲉⲧⲧⲥⲛⲕⲟ ϩⲛ̅ⲛⲉϩⲟⲟⲩ ⲉⲧⲙ̅ⲙⲁⲩ.
18 yuṣmākaṁ palāyanaṁ śītakāle yathā na bhavati tadarthaṁ prārthayadhvaṁ|
ⲓ̅ⲏ̅ϣⲗⲏⲗ ϫⲉⲕⲁⲥ ⲉⲛⲛⲉⲡⲉⲧⲛ̅ⲡⲱⲧ ϣⲱⲡⲉ ⲛ̅ⲧⲉⲡⲣⲱ.
19 yatastadā yādṛśī durghaṭanā ghaṭiṣyate tādṛśī durghaṭanā īśvarasṛṣṭeḥ prathamamārabhyādya yāvat kadāpi na jātā na janiṣyate ca|
ⲓ̅ⲑ̅ⲥⲉⲛⲁϣⲱⲡⲉ ⲅⲁⲣ ⲛ̅ϭⲓⲛⲉϩⲟⲟⲩ ⲉⲧⲙ̅ⲙⲁⲩ ⲛ̅ⲟⲩⲑⲗⲓⲯⲓⲥ ⲧⲁⲓ̈ ⲉⲧⲉⲙ̅ⲡⲉⲟⲩⲟⲛ ⲛ̅ⲧⲉⲥϭⲟⲧ ϣⲱⲡⲉ ϫⲓⲛⲧⲁⲣⲭⲏ ⲙ̅ⲡⲥⲱⲛⲧ ⲛ̅ⲧⲁⲡⲛⲟⲩⲧⲉ ⲥⲟⲛⲧϥ̅ ϣⲁϩⲣⲁⲓ̈ ⲉⲧⲉⲛⲟⲩ ⲁⲩⲱ ⲙ̅ⲙⲛ̅ⲟⲩⲟⲛ ⲛ̅ⲧⲉⲥϭⲟⲧ ⲛⲁϣⲱⲡⲉ
20 aparañca parameśvaro yadi tasya samayasya saṁkṣepaṁ na karoti tarhi kasyāpi prāṇabhṛto rakṣā bhavituṁ na śakṣyati, kintu yān janān manonītān akarot teṣāṁ svamanonītānāṁ hetoḥ sa tadanehasaṁ saṁkṣepsyati|
ⲕ̅ⲁⲩⲱ ⲉⲛⲉⲙ̅ⲡⲉⲡϫⲟⲉⲓⲥ ⲧⲥⲃ̅ⲕⲉϩⲟⲟⲩ ⲛⲉⲙ̅ⲙⲛ̅ⲗⲁⲁⲩ ⲛ̅ⲥⲁⲣⲝ̅ ⲛⲁⲱⲛϩ. ⲁⲗⲗⲁ ⲉⲧⲃⲉⲛ̅ⲥⲱⲧⲡ̅ ⲛ̅ⲧⲁϥⲥⲟⲧⲡⲟⲩ ⲁϥⲧⲥⲃ̅ⲕⲉⲛⲉϩⲟⲟⲩ
21 anyacca paśyata khrīṣṭotra sthāne vā tatra sthāne vidyate, tasminkāle yadi kaścid yuṣmān etādṛśaṁ vākyaṁ vyāharati, tarhi tasmin vākye bhaiva viśvasita|
ⲕ̅ⲁ̅ⲁⲩⲱ ⲉⲣϣⲁⲛⲗⲁⲁⲩ ϫⲟⲟⲥ ⲛⲏⲧⲛ̅ ϫⲉ ⲉⲓⲥⲡⲉⲭ̅ⲥ̅ ⲙ̅ⲡⲉⲓ̈ⲙⲁ. ⲁⲩⲱ ⲉⲓⲥϩⲏⲏⲧⲉ ϥϩⲛ̅ⲡⲓⲙⲁ ⲙ̅ⲡⲣ̅ⲡⲓⲥⲧⲉⲩⲉ
22 yatoneke mithyākhrīṣṭā mithyābhaviṣyadvādinaśca samupasthāya bahūni cihnānyadbhutāni karmmāṇi ca darśayiṣyanti; tathā yadi sambhavati tarhi manonītalokānāmapi mithyāmatiṁ janayiṣyanti|
ⲕ̅ⲃ̅ⲥⲉⲛⲁⲧⲱⲟⲩⲛⲟⲩ ⲅⲁⲣ ⲛ̅ϭⲓϩⲉⲛⲭⲣⲓⲥⲧⲟⲥ ⲛ̅ⲛⲟⲩϫ. ⲛⲙ̅ϩⲉⲛⲡⲣⲟⲫⲏⲧⲏⲥ ⲛ̅ⲛⲟⲩϫ. ⲛ̅ⲥⲉϯ ⲛ̅ϩⲉⲛⲙⲁⲓ̈ⲛ ⲛⲙ̅ϩⲉⲛϣⲡⲏⲣⲉ. ⲉϣⲱⲡⲉ ⲉⲩⲛ̅ϭⲟⲙʾ ⲉⲡⲗⲁⲛⲁ ⲛ̅ⲛ̅ⲥⲱⲧⲡ̅
23 paśyata ghaṭanātaḥ pūrvvaṁ sarvvakāryyasya vārttāṁ yuṣmabhyamadām, yūyaṁ sāvadhānāstiṣṭhata|
ⲕ̅ⲅ̅ⲛ̅ⲧⲱⲧⲛ̅ ⲇⲉ ϯϩⲧⲏⲧⲛ̅ ⲉⲣⲱⲧⲛ̅ ⲁⲓ̈ϣⲣⲡ̅ϫⲱ ⲉⲣⲱⲧⲛ̅ ⲛ̅ϩⲱⲃ ⲛⲓⲙ.
24 aparañca tasya kleśakālasyāvyavahite parakāle bhāskaraḥ sāndhakāro bhaviṣyati tathaiva candraścandrikāṁ na dāsyati|
ⲕ̅ⲇ̅ⲁⲗⲗⲁ ϩⲛ̅ⲛⲉϩⲟⲟⲩ ⲉⲧⲙ̅ⲙⲁⲩ ⲙⲛ̅ⲛ̅ⲥⲁⲧⲉⲑⲗⲓⲯⲓⲥ ⲉⲧⲙ̅ⲙⲁⲩ ⲡⲣⲏ ⲛⲁⲣⲉⲃⲏ. ⲁⲩⲱ ⲡⲟⲟϩ ⲛϥ̅ⲛⲁϯⲡⲉϥⲟⲩⲟⲓ̈ⲛ ⲁⲛ.
25 nabhaḥsthāni nakṣatrāṇi patiṣyanti, vyomamaṇḍalasthā grahāśca vicaliṣyanti|
ⲕ̅ⲉ̅ⲁⲩⲱ ⲛ̅ⲥⲓⲟⲩ ⲥⲉⲛⲁϩⲉ ⲉⲃⲟⲗ ϩⲛ̅ⲧⲡⲉ ⲁⲩⲱ ⲛ̅ϭⲟⲙ ⲉⲧϩⲛ̅ⲙ̅ⲡⲏⲩⲉ ⲥⲉⲛⲁⲛⲟⲓ̈ⲛ
26 tadānīṁ mahāparākrameṇa mahaiśvaryyeṇa ca meghamāruhya samāyāntaṁ mānavasutaṁ mānavāḥ samīkṣiṣyante|
ⲕ̅ⲋ̅ⲁⲩⲱ ⲧⲟⲧⲉ ⲥⲉⲛⲁⲛⲁⲩ ⲉⲡϣⲏⲣⲉ ⲙ̅ⲡⲣⲱⲙⲉ ⲉϥⲛⲏⲩ ϩⲛ̅ⲟⲩⲕⲗⲟⲟⲗⲉ ⲛⲙ̅ⲟⲩⲛⲟϭ ⲛ̅ϭⲟⲙ ⲁⲩⲱ ⲟⲩⲉⲟⲟⲩ.
27 anyacca sa nijadūtān prahitya nabhobhūmyoḥ sīmāṁ yāvad jagataścaturdigbhyaḥ svamanonītalokān saṁgrahīṣyati|
ⲕ̅ⲍ̅ⲁⲩⲱ ⲧⲟⲧⲉ ϥⲛⲁϫⲉⲩⲛⲉϥⲁⲅⲅⲉⲗⲟⲥ ⲛϥ̅ⲥⲱⲟⲩϩ ⲉϩⲟⲩⲛ ⲛ̅ⲛⲉϥⲥⲱⲧⲡ̅ ⲉⲃⲟⲗ ϩⲙ̅ⲡⲉϥⲧⲟⲩⲧⲏⲩ. ϫⲓⲛϫⲱϥ ⲙ̅ⲡⲕⲁϩ ϣⲁϫⲱⲥ ⲛ̅ⲧⲡⲉ.
28 uḍumbarataro rdṛṣṭāntaṁ śikṣadhvaṁ yadoḍumbarasya taro rnavīnāḥ śākhā jāyante pallavādīni ca rnigacchanti, tadā nidāghakālaḥ savidho bhavatīti yūyaṁ jñātuṁ śaknutha|
ⲕ̅ⲏ̅ⲉⲃⲟⲗ ⲇⲉ ⲛⲧ̅ⲃⲱ ⲛ̅ⲕⲛ̅ⲧⲉ ⲉⲧⲉⲧⲛ̅ⲉⲉ͡ⲓⲙⲉ ⲉⲧⲡⲁⲣⲁⲃⲟⲗⲏ. ⲉⲣϣⲁⲛⲡⲉⲥⲕⲗⲁⲇⲟⲥ ⲏⲇⲏ ⲗⲱⲕ ⲛ̅ⲧⲉⲛⲉⲥϭⲱⲃⲉ ϯⲟⲩⲱ ⲛ̅ϣⲁⲧⲉⲧⲛ̅ⲉ͡ⲓⲙⲉ ϫⲉ ⲁⲡϣⲱⲙ ϩⲱⲛ ⲉϩⲟⲩⲛ.
29 tadvad etā ghaṭanā dṛṣṭvā sa kālo dvāryyupasthita iti jānīta|
ⲕ̅ⲑ̅ⲧⲁⲓ̈ ϩⲱⲧⲧⲏⲩⲧⲛ̅ ⲧⲉ ⲧⲉⲧⲛ̅ϩⲉ ⲉⲧⲉⲧⲛ̅ϣⲁⲛⲛⲁⲩ ⲉⲛⲁⲓ̈ ⲧⲏⲣⲟⲩ ⲉⲩⲛⲁϣⲱⲡⲉ ⲉⲧⲉⲧⲛ̅ⲛⲁⲓ̈ⲙⲉ ϫⲉ ⲁϥϩⲱⲛ ⲉϩⲟⲩⲛ ϩⲓⲣⲛ̅ⲣ̅ⲣⲟ.
30 yuṣmānahaṁ yathārthaṁ vadāmi, ādhunikalokānāṁ gamanāt pūrvvaṁ tāni sarvvāṇi ghaṭiṣyante|
ⲗ̅ϩⲁⲙⲏⲛ ϯϫⲱ ⲙ̅ⲙⲟⲥ ⲛⲏⲧⲛ̅ ϫⲉ ⲛ̅ⲛⲉⲧⲉⲓ̈ⲅⲉⲛⲉⲁ ⲗⲟ ⲙ̅ⲙⲁⲩ ϣⲁⲛⲧⲉⲛⲁⲓ̈ ⲧⲏⲣⲟⲩ ϣⲱⲡⲉ.
31 dyāvāpṛthivyo rvicalitayoḥ satyo rmadīyā vāṇī na vicaliṣyati|
ⲗ̅ⲁ̅ⲧⲡⲉ ⲛⲙ̅ⲡⲕⲁϩ ⲥⲉⲛⲁⲗⲟ ⲙ̅ⲙⲁⲩ ⲛⲁϣⲁϫⲉ ⲇⲉ ⲛ̅ⲥⲉⲛⲁⲗⲟ ⲙ̅ⲙⲁⲩ ⲁⲛ.
32 aparañca svargasthadūtagaṇo vā putro vā tātādanyaḥ kopi taṁ divasaṁ taṁ daṇḍaṁ vā na jñāpayati|
ⲗ̅ⲃ̅ⲉⲧⲃⲉⲡⲉϩⲟⲟⲩ ⲇⲉ ⲉⲧⲙ̅ⲙⲁⲩ ⲏ̑ ⲧⲉⲩⲛⲟⲩ ⲙⲛ̅ⲗⲁⲁⲩ ⲥⲟⲟⲩⲛ ⲟⲩⲇⲉ ⲛⲁⲅⲅⲉⲗⲟⲥ ϩⲛ̅ⲧⲡⲉ. ⲟⲩⲇⲉ ⲡϣⲏⲣⲉ ⲛ̅ⲥⲁⲡⲉⲓⲱⲧ ⲙ̅ⲙⲁⲩⲁⲁϥ.
33 ataḥ sa samayaḥ kadā bhaviṣyati, etajjñānābhāvād yūyaṁ sāvadhānāstiṣṭhata, satarkāśca bhūtvā prārthayadhvaṁ;
ⲗ̅ⲅ̅ϯϩⲧⲏⲧⲛ̅ ⲛ̅ⲧⲉⲧⲛ̅ⲣⲟⲉⲓⲥ ⲁⲩⲱ ⲛ̅ⲧⲉⲧⲛ̅ϣⲗⲏⲗ ⲛ̅ⲧⲉⲧⲛ̅ⲥⲟⲟⲩⲛ ⲅⲁⲣ ⲁⲛ ϫⲉ ⲁϣ ⲡⲉ ⲡⲉⲩⲟⲉⲓϣ.
34 yadvat kaścit pumān svaniveśanād dūradeśaṁ prati yātrākaraṇakāle dāseṣu svakāryyasya bhāramarpayitvā sarvvān sve sve karmmaṇi niyojayati; aparaṁ dauvārikaṁ jāgarituṁ samādiśya yāti, tadvan naraputraḥ|
ⲗ̅ⲇ̅ⲛ̅ⲑⲉ ⲛ̅ⲟⲩⲣⲱⲙⲉ ⲉϥⲛⲁⲁⲡⲟⲇⲏⲙⲉⲓ ⲉⲁϥⲕⲁⲡⲉϥⲏⲉⲓ ⲁⲩⲱ ⲁϥϯ ⲛ̅ⲧⲉⲝⲟⲩⲥⲓⲁ ⲛ̅ⲛⲉϥϩⲙ̅ϩⲁⲗ ⲡⲟⲩⲁ ⲡⲟⲩⲁ ⲉⲁϥϯ ⲛⲁϥ ⲙ̅ⲡⲉϥϩⲱⲃ. ⲁⲩⲱ ⲡⲉⲙⲛⲟⲩⲧ ⲁϥϩⲱⲛ ⲉⲧⲟⲟⲧϥ̅ ϫⲉⲕⲁⲥ ⲉϥⲉⲣⲟⲉⲓⲥ
35 gṛhapatiḥ sāyaṁkāle niśīthe vā tṛtīyayāme vā prātaḥkāle vā kadāgamiṣyati tad yūyaṁ na jānītha;
ⲗ̅ⲉ̅ⲣⲟⲉⲓⲥ ϭⲉ ϩⲱⲧⲧⲏⲩⲧⲛ̅ ⲛ̅ⲧⲉⲧⲛ̅ⲥⲟⲟⲩⲛ ⲅⲁⲣ ⲁⲛ ϫⲉ ⲉⲣⲉⲡϫⲟⲉⲓⲥ ⲙ̅ⲡⲏⲓ̈ ⲛⲏⲩ ⲛ̅ⲁϣ ⲛ̅ⲛⲁⲩ. ⲏ ⲣ̅ⲣⲟⲩϩⲉ ⲏ ϩⲛ̅ⲧⲡⲁϣⲉ ⲛ̅ⲧⲉⲩϣⲏ. ⲏ ⲙ̅ⲡⲛⲁⲩ ⲉⲣⲉⲡⲁⲗⲉⲕⲧⲱⲣ ⲛⲁⲙⲟⲩⲧⲉ. ⲏ ⲙ̅ⲡⲛⲁⲩ ⲛ̅ϩⲧⲟⲟⲩⲉ
36 sa haṭhādāgatya yathā yuṣmān nidritān na paśyati, tadarthaṁ jāgaritāstiṣṭhata|
ⲗ̅ⲋ̅ⲙⲏⲡⲱⲥ ⲛϥ̅ⲉ͡ⲓ ϩⲛ̅ⲟⲩϣⲥⲛⲉ ⲛϥϩⲉ ⲉⲣⲱⲧⲛ̅ ⲉⲧⲉⲧⲛ̅ⲟⲃϣ̅.
37 yuṣmānahaṁ yad vadāmi tadeva sarvvān vadāmi, jāgaritāstiṣṭhateti|
ⲗ̅ⲍ̅ⲡⲉϯϫⲱ ⲙ̅ⲙⲟϥ ⲛⲏⲧⲛ̅ ϯϫⲱ ⲙ̅ⲙⲟϥ ⲛ̅ⲟⲩⲟⲛ ⲛⲓⲙ ϫⲉ ⲣⲟⲉⲓⲥ·