< mārkaḥ 10 >
1 anantaraṁ sa tatsthānāt prasthāya yarddananadyāḥ pāre yihūdāpradeśa upasthitavān, tatra tadantike lokānāṁ samāgame jāte sa nijarītyanusāreṇa punastān upadideśa|
2 tadā phirūśinastatsamīpam etya taṁ parīkṣituṁ papracchaḥ svajāyā manujānāṁ tyajyā na veti?
3 tataḥ sa pratyavādīt, atra kāryye mūsā yuṣmān prati kimājñāpayat?
4 ta ūcuḥ tyāgapatraṁ lekhituṁ svapatnīṁ tyaktuñca mūsā'numanyate|
5 tadā yīśuḥ pratyuvāca, yuṣmākaṁ manasāṁ kāṭhinyāddheto rmūsā nideśamimam alikhat|
6 kintu sṛṣṭerādau īśvaro narān puṁrūpeṇa strīrūpeṇa ca sasarja|
7 "tataḥ kāraṇāt pumān pitaraṁ mātarañca tyaktvā svajāyāyām āsakto bhaviṣyati,
8 tau dvāv ekāṅgau bhaviṣyataḥ|" tasmāt tatkālamārabhya tau na dvāv ekāṅgau|
9 ataḥ kāraṇād īśvaro yadayojayat kopi narastanna viyejayet|
10 atha yīśu rgṛhaṁ praviṣṭastadā śiṣyāḥ punastatkathāṁ taṁ papracchuḥ|
11 tataḥ sovadat kaścid yadi svabhāryyāṁ tyaktavānyām udvahati tarhi sa svabhāryyāyāḥ prātikūlyena vyabhicārī bhavati|
12 kācinnārī yadi svapatiṁ hitvānyapuṁsā vivāhitā bhavati tarhi sāpi vyabhicāriṇī bhavati|
13 atha sa yathā śiśūn spṛśet, tadarthaṁ lokaistadantikaṁ śiśava ānīyanta, kintu śiṣyāstānānītavatastarjayāmāsuḥ|
14 yīśustad dṛṣṭvā krudhyan jagāda, mannikaṭam āgantuṁ śiśūn mā vārayata, yata etādṛśā īśvararājyādhikāriṇaḥ|
15 yuṣmānahaṁ yathārthaṁ vacmi, yaḥ kaścit śiśuvad bhūtvā rājyamīśvarasya na gṛhlīyāt sa kadāpi tadrājyaṁ praveṣṭuṁ na śaknoti|
16 ananataraṁ sa śiśūnaṅke nidhāya teṣāṁ gātreṣu hastau dattvāśiṣaṁ babhāṣe|
17 atha sa vartmanā yāti, etarhi jana eko dhāvan āgatya tatsammukhe jānunī pātayitvā pṛṣṭavān, bhoḥ paramaguro, anantāyuḥ prāptaye mayā kiṁ karttavyaṁ? (aiōnios )
18 tadā yīśuruvāca, māṁ paramaṁ kuto vadasi? vineśvaraṁ kopi paramo na bhavati|
19 parastrīṁ nābhigaccha; naraṁ mā ghātaya; steyaṁ mā kuru; mṛṣāsākṣyaṁ mā dehi; hiṁsāñca mā kuru; pitarau sammanyasva; nideśā ete tvayā jñātāḥ|
20 tatastana pratyuktaṁ, he guro bālyakālādahaṁ sarvvānetān ācarāmi|
21 tadā yīśustaṁ vilokya snehena babhāṣe, tavaikasyābhāva āste; tvaṁ gatvā sarvvasvaṁ vikrīya daridrebhyo viśrāṇaya, tataḥ svarge dhanaṁ prāpsyasi; tataḥ param etya kruśaṁ vahan madanuvarttī bhava|
22 kintu tasya bahusampadvidyamānatvāt sa imāṁ kathāmākarṇya viṣaṇo duḥkhitaśca san jagāma|
23 atha yīśuścaturdiśo nirīkṣya śiṣyān avādīt, dhanilokānām īśvararājyapraveśaḥ kīdṛg duṣkaraḥ|
24 tasya kathātaḥ śiṣyāścamaccakruḥ, kintu sa punaravadat, he bālakā ye dhane viśvasanti teṣām īśvararājyapraveśaḥ kīdṛg duṣkaraḥ|
25 īśvararājye dhanināṁ praveśāt sūcirandhreṇa mahāṅgasya gamanāgamanaṁ sukaraṁ|
26 tadā śiṣyā atīva vismitāḥ parasparaṁ procuḥ, tarhi kaḥ paritrāṇaṁ prāptuṁ śaknoti?
27 tato yīśustān vilokya babhāṣe, tan narasyāsādhyaṁ kintu neśvarasya, yato hetorīśvarasya sarvvaṁ sādhyam|
28 tadā pitara uvāca, paśya vayaṁ sarvvaṁ parityajya bhavatonugāmino jātāḥ|
29 tato yīśuḥ pratyavadat, yuṣmānahaṁ yathārthaṁ vadāmi, madarthaṁ susaṁvādārthaṁ vā yo janaḥ sadanaṁ bhrātaraṁ bhaginīṁ pitaraṁ mātaraṁ jāyāṁ santānān bhūmi vā tyaktvā
30 gṛhabhrātṛbhaginīpitṛmātṛpatnīsantānabhūmīnāmiha śataguṇān pretyānantāyuśca na prāpnoti tādṛśaḥ kopi nāsti| (aiōn , aiōnios )
31 kintvagrīyā aneke lokāḥ śeṣāḥ, śeṣīyā aneke lokāścāgrā bhaviṣyanti|
32 atha yirūśālamyānakāle yīśusteṣām agragāmī babhūva, tasmātte citraṁ jñātvā paścādgāmino bhūtvā bibhyuḥ| tadā sa puna rdvādaśaśiṣyān gṛhītvā svīyaṁ yadyad ghaṭiṣyate tattat tebhyaḥ kathayituṁ prārebhe;
33 paśyata vayaṁ yirūśālampuraṁ yāmaḥ, tatra manuṣyaputraḥ pradhānayājakānām upādhyāyānāñca kareṣu samarpayiṣyate; te ca vadhadaṇḍājñāṁ dāpayitvā paradeśīyānāṁ kareṣu taṁ samarpayiṣyanti|
34 te tamupahasya kaśayā prahṛtya tadvapuṣi niṣṭhīvaṁ nikṣipya taṁ haniṣyanti, tataḥ sa tṛtīyadine protthāsyati|
35 tataḥ sivadeḥ putrau yākūbyohanau tadantikam etya procatuḥ, he guro yad āvābhyāṁ yāciṣyate tadasmadarthaṁ bhavān karotu nivedanamidamāvayoḥ|
36 tataḥ sa kathitavān, yuvāṁ kimicchathaḥ? kiṁ mayā yuṣmadarthaṁ karaṇīyaṁ?
37 tadā tau procatuḥ, āvayorekaṁ dakṣiṇapārśve vāmapārśve caikaṁ tavaiśvaryyapade samupaveṣṭum ājñāpaya|
38 kintu yīśuḥ pratyuvāca yuvāmajñātvedaṁ prārthayethe, yena kaṁsenāhaṁ pāsyāmi tena yuvābhyāṁ kiṁ pātuṁ śakṣyate? yasmin majjanenāhaṁ majjiṣye tanmajjane majjayituṁ kiṁ yuvābhyāṁ śakṣyate? tau pratyūcatuḥ śakṣyate|
39 tadā yīśuravadat yena kaṁsenāhaṁ pāsyāmi tenāvaśyaṁ yuvāmapi pāsyathaḥ, yena majjanena cāhaṁ majjiyye tatra yuvāmapi majjiṣyethe|
40 kintu yeṣāmartham idaṁ nirūpitaṁ, tān vihāyānyaṁ kamapi mama dakṣiṇapārśve vāmapārśve vā samupaveśayituṁ mamādhikāro nāsti|
41 athānyadaśaśiṣyā imāṁ kathāṁ śrutvā yākūbyohanbhyāṁ cukupuḥ|
42 kintu yīśustān samāhūya babhāṣe, anyadeśīyānāṁ rājatvaṁ ye kurvvanti te teṣāmeva prabhutvaṁ kurvvanti, tathā ye mahālokāste teṣām adhipatitvaṁ kurvvantīti yūyaṁ jānītha|
43 kintu yuṣmākaṁ madhye na tathā bhaviṣyati, yuṣmākaṁ madhye yaḥ prādhānyaṁ vāñchati sa yuṣmākaṁ sevako bhaviṣyati,
44 yuṣmākaṁ yo mahān bhavitumicchati sa sarvveṣāṁ kiṅkaro bhaviṣyati|
45 yato manuṣyaputraḥ sevyo bhavituṁ nāgataḥ sevāṁ karttāṁ tathānekeṣāṁ paritrāṇasya mūlyarūpasvaprāṇaṁ dātuñcāgataḥ|
46 atha te yirīhonagaraṁ prāptāstasmāt śiṣyai rlokaiśca saha yīśo rgamanakāle ṭīmayasya putro barṭīmayanāmā andhastanmārgapārśve bhikṣārtham upaviṣṭaḥ|
47 sa nāsaratīyasya yīśorāgamanavārttāṁ prāpya procai rvaktumārebhe, he yīśo dāyūdaḥ santāna māṁ dayasva|
48 tatoneke lokā maunībhaveti taṁ tarjayāmāsuḥ, kintu sa punaradhikamuccai rjagāda, he yīśo dāyūdaḥ santāna māṁ dayasva|
49 tadā yīśuḥ sthitvā tamāhvātuṁ samādideśa, tato lokāstamandhamāhūya babhāṣire, he nara, sthiro bhava, uttiṣṭha, sa tvāmāhvayati|
50 tadā sa uttarīyavastraṁ nikṣipya protthāya yīśoḥ samīpaṁ gataḥ|
51 tato yīśustamavadat tvayā kiṁ prārthyate? tubhyamahaṁ kiṁ kariṣyāmī? tadā sondhastamuvāca, he guro madīyā dṛṣṭirbhavet|
52 tato yīśustamuvāca yāhi tava viśvāsastvāṁ svasthamakārṣīt, tasmāt tatkṣaṇaṁ sa dṛṣṭiṁ prāpya pathā yīśoḥ paścād yayau|