< mārkaḥ 10 >

1 anantaraṁ sa tatsthānāt prasthāya yarddananadyāḥ pāre yihūdāpradeśa upasthitavān, tatra tadantike lokānāṁ samāgame jāte sa nijarītyanusāreṇa punastān upadideśa|
И оттуду востав прейде в пределы Иудейския, об он пол Иордана. И снидошася паки народи к Нему: и яко обычай име, паки учаше их.
2 tadā phirūśinastatsamīpam etya taṁ parīkṣituṁ papracchaḥ svajāyā manujānāṁ tyajyā na veti?
И приступльше фарисее вопросиша Его: аще достоит мужу жену пустити? Искушающе Его.
3 tataḥ sa pratyavādīt, atra kāryye mūsā yuṣmān prati kimājñāpayat?
Он же отвещав рече им: что вам заповеда Моисей?
4 ta ūcuḥ tyāgapatraṁ lekhituṁ svapatnīṁ tyaktuñca mūsā'numanyate|
Они же реша: Моисей повеле книгу распустную написати, и пустити.
5 tadā yīśuḥ pratyuvāca, yuṣmākaṁ manasāṁ kāṭhinyāddheto rmūsā nideśamimam alikhat|
И отвещав Иисус рече им: по жестосердию вашему написа вам заповедь сию:
6 kintu sṛṣṭerādau īśvaro narān puṁrūpeṇa strīrūpeṇa ca sasarja|
от начала же создания, мужа и жену сотворил я есть Бог:
7 "tataḥ kāraṇāt pumān pitaraṁ mātarañca tyaktvā svajāyāyām āsakto bhaviṣyati,
сего ради оставит человек отца своего и матерь
8 tau dvāv ekāṅgau bhaviṣyataḥ|" tasmāt tatkālamārabhya tau na dvāv ekāṅgau|
и прилепится к жене своей, и будета оба в плоть едину: темже уже неста два, но плоть едина:
9 ataḥ kāraṇād īśvaro yadayojayat kopi narastanna viyejayet|
еже убо Бог сочета, человек да не разлучает.
10 atha yīśu rgṛhaṁ praviṣṭastadā śiṣyāḥ punastatkathāṁ taṁ papracchuḥ|
И в дому паки ученицы Его о сем вопросиша Его.
11 tataḥ sovadat kaścid yadi svabhāryyāṁ tyaktavānyām udvahati tarhi sa svabhāryyāyāḥ prātikūlyena vyabhicārī bhavati|
И глагола им: иже аще пустит жену свою и оженится иною, прелюбы творит на ню:
12 kācinnārī yadi svapatiṁ hitvānyapuṁsā vivāhitā bhavati tarhi sāpi vyabhicāriṇī bhavati|
и аще жена пустит мужа и посягнет за иного, прелюбы творит.
13 atha sa yathā śiśūn spṛśet, tadarthaṁ lokaistadantikaṁ śiśava ānīyanta, kintu śiṣyāstānānītavatastarjayāmāsuḥ|
И приношаху к Нему дети, да коснется их: ученицы же прещаху приносящым.
14 yīśustad dṛṣṭvā krudhyan jagāda, mannikaṭam āgantuṁ śiśūn mā vārayata, yata etādṛśā īśvararājyādhikāriṇaḥ|
Видев же Иисус негодова и рече им: оставите детей приходити ко Мне и не браните им, тацех бо есть Царствие Божие:
15 yuṣmānahaṁ yathārthaṁ vacmi, yaḥ kaścit śiśuvad bhūtvā rājyamīśvarasya na gṛhlīyāt sa kadāpi tadrājyaṁ praveṣṭuṁ na śaknoti|
аминь глаголю вам: иже аще не приимет Царствия Божия яко отроча, не имать внити в не.
16 ananataraṁ sa śiśūnaṅke nidhāya teṣāṁ gātreṣu hastau dattvāśiṣaṁ babhāṣe|
И объемь их, возложь руце на них, благословляше их.
17 atha sa vartmanā yāti, etarhi jana eko dhāvan āgatya tatsammukhe jānunī pātayitvā pṛṣṭavān, bhoḥ paramaguro, anantāyuḥ prāptaye mayā kiṁ karttavyaṁ? (aiōnios g166)
И исходящу Ему на путь, притек некий и поклонься на колену Ему, вопрошаше Его: Учителю благий, что сотворю, да живот вечный наследствую? (aiōnios g166)
18 tadā yīśuruvāca, māṁ paramaṁ kuto vadasi? vineśvaraṁ kopi paramo na bhavati|
Иисус же рече ему: что Мя глаголеши блага? Никтоже благ, токмо един Бог.
19 parastrīṁ nābhigaccha; naraṁ mā ghātaya; steyaṁ mā kuru; mṛṣāsākṣyaṁ mā dehi; hiṁsāñca mā kuru; pitarau sammanyasva; nideśā ete tvayā jñātāḥ|
Заповеди веси: не прелюбы сотвориши: не убий: не укради: не лжесвидетелствуй: не обиди: чти отца твоего и матерь.
20 tatastana pratyuktaṁ, he guro bālyakālādahaṁ sarvvānetān ācarāmi|
Он же отвещав рече Ему: Учителю, сия вся сохраних от юности моея.
21 tadā yīśustaṁ vilokya snehena babhāṣe, tavaikasyābhāva āste; tvaṁ gatvā sarvvasvaṁ vikrīya daridrebhyo viśrāṇaya, tataḥ svarge dhanaṁ prāpsyasi; tataḥ param etya kruśaṁ vahan madanuvarttī bhava|
Иисус же воззрев нань, возлюби его и рече ему: единаго еси не докончал: иди, елика имаши, продаждь и даждь нищым, и имети имаши сокровище на небеси: и прииди (и) ходи вслед Мене, взем крест.
22 kintu tasya bahusampadvidyamānatvāt sa imāṁ kathāmākarṇya viṣaṇo duḥkhitaśca san jagāma|
Он же дряхл быв о словеси, отиде скорбя: бе бо имея стяжания многа.
23 atha yīśuścaturdiśo nirīkṣya śiṣyān avādīt, dhanilokānām īśvararājyapraveśaḥ kīdṛg duṣkaraḥ|
И воззрев Иисус глагола учеником Своим: како неудобь имущии богатство в Царствие Божие внидут.
24 tasya kathātaḥ śiṣyāścamaccakruḥ, kintu sa punaravadat, he bālakā ye dhane viśvasanti teṣām īśvararājyapraveśaḥ kīdṛg duṣkaraḥ|
Ученицы же ужасахуся о словесех Его. Иисус же паки отвещав глагола им: чада, како неудобь уповающым на богатство в Царствие Божие внити:
25 īśvararājye dhanināṁ praveśāt sūcirandhreṇa mahāṅgasya gamanāgamanaṁ sukaraṁ|
удобее бо есть вельбуду сквозе иглине ушы проити, неже богату в Царствие Божие внити.
26 tadā śiṣyā atīva vismitāḥ parasparaṁ procuḥ, tarhi kaḥ paritrāṇaṁ prāptuṁ śaknoti?
Они же излиха дивляхуся, глаголюще к себе: то кто может спасен быти?
27 tato yīśustān vilokya babhāṣe, tan narasyāsādhyaṁ kintu neśvarasya, yato hetorīśvarasya sarvvaṁ sādhyam|
Воззрев же на них Иисус глагола: у человек невозможно, но не у Бога: вся бо возможна суть у Бога.
28 tadā pitara uvāca, paśya vayaṁ sarvvaṁ parityajya bhavatonugāmino jātāḥ|
Начат же Петр глаголати Ему: се, мы оставихом вся и вслед Тебе идохом.
29 tato yīśuḥ pratyavadat, yuṣmānahaṁ yathārthaṁ vadāmi, madarthaṁ susaṁvādārthaṁ vā yo janaḥ sadanaṁ bhrātaraṁ bhaginīṁ pitaraṁ mātaraṁ jāyāṁ santānān bhūmi vā tyaktvā
Отвещав же Иисус рече: аминь глаголю вам: никтоже есть, иже оставил есть дом, или братию, или сестры, или отца, или матерь, или жену, или чада, или села, Мене ради и Евангелиа ради:
30 gṛhabhrātṛbhaginīpitṛmātṛpatnīsantānabhūmīnāmiha śataguṇān pretyānantāyuśca na prāpnoti tādṛśaḥ kopi nāsti| (aiōn g165, aiōnios g166)
аще не приимет сторицею ныне во время сие, домов, и братий, и сестр, и отца, и матере, и чад, и сел, во изгнании, и в век грядущий живот вечный: (aiōn g165, aiōnios g166)
31 kintvagrīyā aneke lokāḥ śeṣāḥ, śeṣīyā aneke lokāścāgrā bhaviṣyanti|
мнози же будут первии последни, и последнии перви.
32 atha yirūśālamyānakāle yīśusteṣām agragāmī babhūva, tasmātte citraṁ jñātvā paścādgāmino bhūtvā bibhyuḥ| tadā sa puna rdvādaśaśiṣyān gṛhītvā svīyaṁ yadyad ghaṭiṣyate tattat tebhyaḥ kathayituṁ prārebhe;
Бяху же на пути, восходяще во Иерусалим: и бе варяя их Иисус, и ужасахуся, и вслед идуще, бояхуся. И поемь паки обанадесять, начат им глаголати, яже хотяху Ему быти:
33 paśyata vayaṁ yirūśālampuraṁ yāmaḥ, tatra manuṣyaputraḥ pradhānayājakānām upādhyāyānāñca kareṣu samarpayiṣyate; te ca vadhadaṇḍājñāṁ dāpayitvā paradeśīyānāṁ kareṣu taṁ samarpayiṣyanti|
яко, се, восходим во Иерусалим, и Сын Человеческий предан будет архиереом и книжником, и осудят Его на смерть, и предадят Его языком:
34 te tamupahasya kaśayā prahṛtya tadvapuṣi niṣṭhīvaṁ nikṣipya taṁ haniṣyanti, tataḥ sa tṛtīyadine protthāsyati|
и поругаются Ему, и уязвят Его, и оплюют Его, и убиют Его: и в третий день воскреснет.
35 tataḥ sivadeḥ putrau yākūbyohanau tadantikam etya procatuḥ, he guro yad āvābhyāṁ yāciṣyate tadasmadarthaṁ bhavān karotu nivedanamidamāvayoḥ|
И пред Него приидоста Иаков и Иоанн, сына Зеведеева, глаголюща: Учителю, хощева, да, еже аще просива, сотвориши нама.
36 tataḥ sa kathitavān, yuvāṁ kimicchathaḥ? kiṁ mayā yuṣmadarthaṁ karaṇīyaṁ?
Он же рече има: что хощета, да сотворю вама?
37 tadā tau procatuḥ, āvayorekaṁ dakṣiṇapārśve vāmapārśve caikaṁ tavaiśvaryyapade samupaveṣṭum ājñāpaya|
Она же реста Ему: даждь нам, да един о десную Тебе и един о шуюю Тебе сядева во славе Твоей.
38 kintu yīśuḥ pratyuvāca yuvāmajñātvedaṁ prārthayethe, yena kaṁsenāhaṁ pāsyāmi tena yuvābhyāṁ kiṁ pātuṁ śakṣyate? yasmin majjanenāhaṁ majjiṣye tanmajjane majjayituṁ kiṁ yuvābhyāṁ śakṣyate? tau pratyūcatuḥ śakṣyate|
Иисус же рече има: не веста, чесо просита: можета ли пити чашу, юже Аз пию, и крещением, имже Аз крещаюся, креститися?
39 tadā yīśuravadat yena kaṁsenāhaṁ pāsyāmi tenāvaśyaṁ yuvāmapi pāsyathaḥ, yena majjanena cāhaṁ majjiyye tatra yuvāmapi majjiṣyethe|
Она же реста Ему: можева. Иисус же рече има: чашу убо, юже Аз пию, испиета, и крещением, имже Аз крещаюся, креститася:
40 kintu yeṣāmartham idaṁ nirūpitaṁ, tān vihāyānyaṁ kamapi mama dakṣiṇapārśve vāmapārśve vā samupaveśayituṁ mamādhikāro nāsti|
а еже сести о десную Мене и о шуюю, несть Мне дати, но имже уготовано есть.
41 athānyadaśaśiṣyā imāṁ kathāṁ śrutvā yākūbyohanbhyāṁ cukupuḥ|
И слышавше десять, начаша негодовати о Иакове и Иоанне.
42 kintu yīśustān samāhūya babhāṣe, anyadeśīyānāṁ rājatvaṁ ye kurvvanti te teṣāmeva prabhutvaṁ kurvvanti, tathā ye mahālokāste teṣām adhipatitvaṁ kurvvantīti yūyaṁ jānītha|
Иисус же призвав их, глагола им: весте, яко мнящиися владети языки, соодолевают им, и велицыи их обладают ими:
43 kintu yuṣmākaṁ madhye na tathā bhaviṣyati, yuṣmākaṁ madhye yaḥ prādhānyaṁ vāñchati sa yuṣmākaṁ sevako bhaviṣyati,
не тако же будет в вас: но иже аще хощет в вас вящший быти, да будет вам слуга:
44 yuṣmākaṁ yo mahān bhavitumicchati sa sarvveṣāṁ kiṅkaro bhaviṣyati|
и иже аще хощет в вас быти старей, да будет всем раб:
45 yato manuṣyaputraḥ sevyo bhavituṁ nāgataḥ sevāṁ karttāṁ tathānekeṣāṁ paritrāṇasya mūlyarūpasvaprāṇaṁ dātuñcāgataḥ|
ибо Сын Человечь не прииде, да послужат Ему, но да послужит и даст душу Свою избавление за многи.
46 atha te yirīhonagaraṁ prāptāstasmāt śiṣyai rlokaiśca saha yīśo rgamanakāle ṭīmayasya putro barṭīmayanāmā andhastanmārgapārśve bhikṣārtham upaviṣṭaḥ|
И приидоша во Иерихон. И исходящу Ему от Иерихона, и учеником Его, и народу многу, сын Тимеов Вартимей слепый седяше при пути, прося.
47 sa nāsaratīyasya yīśorāgamanavārttāṁ prāpya procai rvaktumārebhe, he yīśo dāyūdaḥ santāna māṁ dayasva|
И слышав, яко Иисус Назорянин есть, начат звати и глаголати: Сыне Давидов Иисусе, помилуй мя.
48 tatoneke lokā maunībhaveti taṁ tarjayāmāsuḥ, kintu sa punaradhikamuccai rjagāda, he yīśo dāyūdaḥ santāna māṁ dayasva|
И прещаху ему мнози, да умолчит: он же множае паче зваше: Сыне Давидов, помилуй мя.
49 tadā yīśuḥ sthitvā tamāhvātuṁ samādideśa, tato lokāstamandhamāhūya babhāṣire, he nara, sthiro bhava, uttiṣṭha, sa tvāmāhvayati|
И став Иисус, рече его возгласити. И возгласиша слепца, глаголюще ему: дерзай, востани, зовет тя.
50 tadā sa uttarīyavastraṁ nikṣipya protthāya yīśoḥ samīpaṁ gataḥ|
Он же отверг ризы своя, востав прииде ко Иисусови.
51 tato yīśustamavadat tvayā kiṁ prārthyate? tubhyamahaṁ kiṁ kariṣyāmī? tadā sondhastamuvāca, he guro madīyā dṛṣṭirbhavet|
И отвещав глагола ему Иисус: что хощеши, да сотворю Тебе? Слепый же глагола Ему: Учителю, да прозрю.
52 tato yīśustamuvāca yāhi tava viśvāsastvāṁ svasthamakārṣīt, tasmāt tatkṣaṇaṁ sa dṛṣṭiṁ prāpya pathā yīśoḥ paścād yayau|
Иисус же рече ему: иди: вера твоя спасе тя. И абие прозре и по Иисусе иде в путь.

< mārkaḥ 10 >