< lūkaḥ 6 >

1 acarañca parvvaṇo dvitīyadināt paraṁ prathamaviśrāmavāre śasyakṣetreṇa yīśorgamanakāle tasya śiṣyāḥ kaṇiśaṁ chittvā kareṣu marddayitvā khāditumārebhire|
در یکی از روزهای شَبّات، عیسی و شاگردانش از میان کشتزارهای گندم می‌گذشتند و شاگردان خوشه‌های گندم را می‌چیدند، به کف دست می‌مالیدند و پوستش را کنده، می‌خوردند.
2 tasmāt kiyantaḥ phirūśinastānavadan viśrāmavāre yat karmma na karttavyaṁ tat kutaḥ kurutha?
بعضی از فریسیان که این صحنه را دیدند، به عیسی گفتند: «چرا با خوشه‌چینی در روز شبّات، احکام مذهبی را زیر پا می‌گذارید؟»
3 yīśuḥ pratyuvāca dāyūd tasya saṅginaśca kṣudhārttāḥ kiṁ cakruḥ sa katham īśvarasya mandiraṁ praviśya
عیسی جواب داد: «مگر در کتب مقدّس نخوانده‌اید که وقتی داوود پادشاه و یارانش گرسنه بودند، چه کردند؟
4 ye darśanīyāḥ pūpā yājakān vinānyasya kasyāpyabhojanīyāstānānīya svayaṁ bubhaje saṅgibhyopi dadau tat kiṁ yuṣmābhiḥ kadāpi nāpāṭhi?
او وارد معبد شد و با خوردن نان حضور، احکام مذهبی را زیر پا گذاشت، زیرا فقط کاهنان اجازه داشتند از آن نان بخورند. او از این نان به یارانش نیز داد.»
5 paścāt sa tānavadat manujasuto viśrāmavārasyāpi prabhu rbhavati|
سپس عیسی فرمود: «پسر انسان، صاحب اختیار شَبّات نیز هست!»
6 anantaram anyaviśrāmavāre sa bhajanagehaṁ praviśya samupadiśati| tadā tatsthāne śuṣkadakṣiṇakara ekaḥ pumān upatasthivān|
یک روز دیگر که باز شَبّات بود، عیسی به کنیسه رفت و به تعلیم پرداخت. از قضا، در آنجا مردی حضور داشت که دست راستش از کار افتاده بود.
7 tasmād adhyāpakāḥ phirūśinaśca tasmin doṣamāropayituṁ sa viśrāmavāre tasya svāsthyaṁ karoti naveti pratīkṣitumārebhire|
علمای دینی و فریسی‌ها عیسی را زیر نظر داشتند تا ببینند آیا در آن روز شبّات کسی را شفا می‌دهد یا نه، چون دنبال بهانه‌ای بودند تا او را متهم کنند که در شبّات کار می‌کند.
8 tadā yīśusteṣāṁ cintāṁ viditvā taṁ śuṣkakaraṁ pumāṁsaṁ provāca, tvamutthāya madhyasthāne tiṣṭha|
عیسی که افکار ایشان را درک کرده بود، به آن مرد فرمود: «بیا اینجا بایست تا همه بتوانند تو را ببینند!» او نیز رفت و ایستاد.
9 tasmāt tasmin utthitavati yīśustān vyājahāra, yuṣmān imāṁ kathāṁ pṛcchāmi, viśrāmavāre hitam ahitaṁ vā, prāṇarakṣaṇaṁ prāṇanāśanaṁ vā, eteṣāṁ kiṁ karmmakaraṇīyam?
عیسی به فریسی‌ها و علمای دینی فرمود: «سؤالی از شما دارم: آیا طبق شریعت در روز شَبّات باید نیکی کرد یا بدی؟ باید جان انسان را نجات داد یا آن را نابود کرد؟»
10 paścāt caturdikṣu sarvvān vilokya taṁ mānavaṁ babhāṣe, nijakaraṁ prasāraya; tatastena tathā kṛta itarakaravat tasya hastaḥ svasthobhavat|
سپس به یک‌یک ایشان نگریست و به آن مرد گفت: «دستت را دراز کن!» او نیز اطاعت کرد و دستش سالم شد.
11 tasmāt te pracaṇḍakopānvitā yīśuṁ kiṁ kariṣyantīti parasparaṁ pramantritāḥ|
دشمنان عیسی از این کار او به خشم آمده، با یکدیگر به گفتگو پرداختند که با او چه کنند.
12 tataḥ paraṁ sa parvvatamāruhyeśvaramuddiśya prārthayamānaḥ kṛtsnāṁ rātriṁ yāpitavān|
در یکی از آن روزها، عیسی برای دعا به کوهستان رفت و تمام شب را به راز و نیاز با خدا پرداخت.
13 atha dine sati sa sarvvān śiṣyān āhūtavān teṣāṁ madhye
صبح زود، پیروان خود را فرا خواند و از میان آنها، دوازده نفر را برگزید و ایشان را رسول خواند:
14 pitaranāmnā khyātaḥ śimon tasya bhrātā āndriyaśca yākūb yohan ca philip barthalamayaśca
شمعون (که او را پطرس نامید)، آندریاس (برادر پطرس)، یعقوب، یوحنا، فیلیپ، برتولما،
15 mathiḥ thomā ālphīyasya putro yākūb jvalantanāmnā khyātaḥ śimon
متی، توما، یعقوب (پسر حلفی)، شمعون (معروف به فدایی)،
16 ca yākūbo bhrātā yihūdāśca taṁ yaḥ parakareṣu samarpayiṣyati sa īṣkarīyotīyayihūdāścaitān dvādaśa janān manonītān kṛtvā sa jagrāha tathā prerita iti teṣāṁ nāma cakāra|
یهودا (پسر یعقوب)، یهودا اسخریوطی (کسی که در آخر به عیسی خیانت کرد).
17 tataḥ paraṁ sa taiḥ saha parvvatādavaruhya upatyakāyāṁ tasthau tatastasya śiṣyasaṅgho yihūdādeśād yirūśālamaśca soraḥ sīdonaśca jaladhe rodhaso jananihāśca etya tasya kathāśravaṇārthaṁ rogamuktyarthañca tasya samīpe tasthuḥ|
سپس همگی از دامنه کوه پایین آمدند و به محلی وسیع و هموار رسیدند. در آنجا تمام پیروانش و گروه بسیاری از مردم، گرد او جمع شدند. این عده از سراسر ایالت یهودیه، اورشلیم و حتی سواحل شمالی صور و صیدون آمده بودند تا سخنان او را بشنوند و از امراض خود شفا یابند.
18 amedhyabhūtagrastāśca tannikaṭamāgatya svāsthyaṁ prāpuḥ|
آن کسانی نیز که از ارواح پلید رنج می‌بردند، آمدند و شفا یافتند.
19 sarvveṣāṁ svāsthyakaraṇaprabhāvasya prakāśitatvāt sarvve lokā etya taṁ spraṣṭuṁ yetire|
مردم همه کوشش می‌کردند خود را به او برسانند، چون به محض اینکه به او دست می‌زدند، نیرویی از او صادر می‌شد و آنان را شفا می‌بخشید!
20 paścāt sa śiṣyān prati dṛṣṭiṁ kutvā jagāda, he daridrā yūyaṁ dhanyā yata īśvarīye rājye vo'dhikārosti|
در این هنگام، عیسی رو به شاگردان خود کرد و فرمود: «خوشا به حال شما که فقیرید، زیرا ملکوت خدا از آن شماست!
21 he adhunā kṣudhitalokā yūyaṁ dhanyā yato yūyaṁ tarpsyatha; he iha rodino janā yūyaṁ dhanyā yato yūyaṁ hasiṣyatha|
«خوشا به حال شما که اکنون گرسنه‌اید، زیرا سیر و بی‌نیاز خواهید شد. خوشا به حال شما که گریان هستید، زیرا زمانی خواهد رسید که از خوشی خواهید خندید!
22 yadā lokā manuṣyasūno rnāmaheto ryuṣmān ṛtīyiṣyante pṛthak kṛtvā nindiṣyanti, adhamāniva yuṣmān svasamīpād dūrīkariṣyanti ca tadā yūyaṁ dhanyāḥ|
«خوشا به حال شما، وقتی که مردم به خاطر پسر انسان، از شما متنفر شوند و شما را در جمع خود راه ندهند و به شما ناسزا گویند و تهمت زنند!
23 svarge yuṣmākaṁ yatheṣṭaṁ phalaṁ bhaviṣyati, etadarthaṁ tasmin dine prollasata ānandena nṛtyata ca, teṣāṁ pūrvvapuruṣāśca bhaviṣyadvādinaḥ prati tathaiva vyavāharan|
در این گونه مواقع شادی و پایکوبی کنید، زیرا در آسمان پاداشی بزرگ در انتظار شماست؛ بدانید که اجداد آنان با انبیای قدیم نیز همین‌گونه رفتار کرده‌اند.
24 kintu hā hā dhanavanto yūyaṁ sukhaṁ prāpnuta| hanta paritṛptā yūyaṁ kṣudhitā bhaviṣyatha;
«اما وای به حال شما ثروتمندان، زیرا خوشی شما فقط در این جهان است.
25 iha hasanto yūyaṁ vata yuṣmābhiḥ śocitavyaṁ roditavyañca|
«وای به حال شما که اکنون سیرید، زیرا گرسنگی سختی در انتظار شماست! «وای به حال شما که امروز خندانید، زیرا عزا و اندوه انتظارتان را می‌کشد!
26 sarvvailākai ryuṣmākaṁ sukhyātau kṛtāyāṁ yuṣmākaṁ durgati rbhaviṣyati yuṣmākaṁ pūrvvapuruṣā mṛṣābhaviṣyadvādinaḥ prati tadvat kṛtavantaḥ|
«وای بر شما، آنگاه که مردم از شما تعریف و تمجید کنند، زیرا نیاکان ایشان با انبیای دروغین نیز به همین‌گونه رفتار می‌کردند!
27 he śrotāro yuṣmabhyamahaṁ kathayāmi, yūyaṁ śatruṣu prīyadhvaṁ ye ca yuṣmān dviṣanti teṣāmapi hitaṁ kuruta|
«اما به همه شما که سخنان مرا می‌شنوید، می‌گویم که دشمنان خود را دوست بدارید و به کسانی که از شما نفرت دارند، خوبی کنید.
28 ye ca yuṣmān śapanti tebhya āśiṣaṁ datta ye ca yuṣmān avamanyante teṣāṁ maṅgalaṁ prārthayadhvaṁ|
برای آنانی که به شما ناسزا می‌گویند، دعای خیر کنید. برای افرادی که به شما آزار می‌رسانند، برکت خدا را بطلبید.
29 yadi kaścit tava kapole capeṭāghātaṁ karoti tarhi taṁ prati kapolam anyaṁ parāvarttya sammukhīkuru punaśca yadi kaścit tava gātrīyavastraṁ harati tarhi taṁ paridheyavastram api grahītuṁ mā vāraya|
«اگر کسی به یک طرف صورتت سیلی بزند، طرف دیگر را نیز به او پیشکش کن! اگر کسی خواست عبایت را از تو بگیرد، قبایت را هم از او دریغ نکن.
30 yastvāṁ yācate tasmai dehi, yaśca tava sampattiṁ harati taṁ mā yācasva|
اگر کسی از تو چیزی بخواهد، به او بده، و اگر کسی اموالت را از تو بگیرد، در فکر پس گرفتن نباش.
31 parebhyaḥ svān prati yathācaraṇam apekṣadhve parān prati yūyamapi tathācarata|
با مردم آن گونه رفتار کنید که انتظار دارید با شما رفتار کنند.
32 ye janā yuṣmāsu prīyante kevalaṁ teṣu prīyamāṇeṣu yuṣmākaṁ kiṁ phalaṁ? pāpilokā api sveṣu prīyamāṇeṣu prīyante|
«اگر فقط کسانی را دوست بدارید که شما را دوست می‌دارند، چه برتری بر دیگران دارید؟ حتی خطاکاران نیز چنین می‌کنند!
33 yadi hitakāriṇa eva hitaṁ kurutha tarhi yuṣmākaṁ kiṁ phalaṁ? pāpilokā api tathā kurvvanti|
اگر فقط به کسانی خوبی کنید که به شما خوبی می‌کنند، آیا کار بزرگی کرده‌اید؟ گناهکاران نیز چنین می‌کنند!
34 yebhya ṛṇapariśodhasya prāptipratyāśāste kevalaṁ teṣu ṛṇe samarpite yuṣmākaṁ kiṁ phalaṁ? punaḥ prāptyāśayā pāpīlokā api pāpijaneṣu ṛṇam arpayanti|
و اگر فقط به کسانی قرض بدهید که می‌توانند به شما پس بدهند، چه هنری کرده‌اید؟ حتی گناهکاران نیز اگر بدانند پولشان را پس می‌گیرند، به یکدیگر قرض می‌دهند.
35 ato yūyaṁ ripuṣvapi prīyadhvaṁ, parahitaṁ kuruta ca; punaḥ prāptyāśāṁ tyaktvā ṛṇamarpayata, tathā kṛte yuṣmākaṁ mahāphalaṁ bhaviṣyati, yūyañca sarvvapradhānasya santānā iti khyātiṁ prāpsyatha, yato yuṣmākaṁ pitā kṛtaghnānāṁ durvṭattānāñca hitamācarati|
«اما شما، دشمنانتان را دوست بدارید و به ایشان خوبی کنید! قرض بدهید و نگران پس گرفتن آن نباشید. در این صورت پاداش آسمانی شما بزرگ خواهد بود، زیرا همچون فرزندان خدای متعال رفتار کرده‌اید، چون خدا نیز نسبت به حق‌ناشناسان و بدکاران مهربان است.
36 ata eva sa yathā dayālu ryūyamapi tādṛśā dayālavo bhavata|
پس مانند پدر آسمانی خود دلسوز باشید.
37 aparañca parān doṣiṇo mā kuruta tasmād yūyaṁ doṣīkṛtā na bhaviṣyatha; adaṇḍyān mā daṇḍayata tasmād yūyamapi daṇḍaṁ na prāpsyatha; pareṣāṁ doṣān kṣamadhvaṁ tasmād yuṣmākamapi doṣāḥ kṣamiṣyante|
«در مورد دیگران قضاوت نکنید، تا خودتان مورد قضاوت قرار نگیرید. دیگران را محکوم نکنید، تا خدا نیز شما را محکوم نکند. دیگران را ببخشایید تا خودتان نیز بخشوده شوید.
38 dānānidatta tasmād yūyaṁ dānāni prāpsyatha, varañca lokāḥ parimāṇapātraṁ pradalayya sañcālya proñcālya paripūryya yuṣmākaṁ kroḍeṣu samarpayiṣyanti; yūyaṁ yena parimāṇena parimātha tenaiva parimāṇena yuṣmatkṛte parimāsyate|
بدهید تا به شما داده شود. هدیه‌ای که می‌دهید، به‌طور کامل به خودتان برخواهد گشت، آن هم با پیمانه‌ای پُر، لبریز، فشرده و تکان داده شده، که در دامنتان ریخته خواهد شد! زیرا هر پیمانه‌ای که به‌کار ببرید، همان برای شما به‌کار خواهد رفت.»
39 atha sa tebhyo dṛṣṭāntakathāmakathayat, andho janaḥ kimandhaṁ panthānaṁ darśayituṁ śaknoti? tasmād ubhāvapi kiṁ gartte na patiṣyataḥ?
سپس عیسی این مثل را آورد: «آیا کور می‌تواند عصاکش کور دیگر بشود؟ آیا اگر یکی در چاه بیفتد، دیگری را هم به دنبال خود نمی‌کشد؟
40 guroḥ śiṣyo na śreṣṭhaḥ kintu śiṣye siddhe sati sa gurutulyo bhavituṁ śaknoti|
شاگرد برتر از استادش نیست، اما شاگردی که به‌طور کامل تربیت شده باشد، مانند استادش خواهد شد.
41 aparañca tvaṁ svacakṣuṣi nāsām adṛṣṭvā tava bhrātuścakṣuṣi yattṛṇamasti tadeva kutaḥ paśyami?
«چرا پَرِ کاه را در چشم برادرت می‌بینی، اما تیر چوب را در چشم خود نمی‌بینی؟
42 svacakṣuṣi yā nāsā vidyate tām ajñātvā, bhrātastava netrāt tṛṇaṁ bahiḥ karomīti vākyaṁ bhrātaraṁ kathaṁ vaktuṁ śaknoṣi? he kapaṭin pūrvvaṁ svanayanāt nāsāṁ bahiḥ kuru tato bhrātuścakṣuṣastṛṇaṁ bahiḥ karttuṁ sudṛṣṭiṁ prāpsyasi|
چگونه جرأت می‌کنی به برادرت بگویی:”برادر، بگذار پر کاه را از چشمت درآورم“، حال آنکه خودت تیرِ چوبی در چشم داری؟ ای ریاکار، نخست چوب را از چشم خود درآور، آنگاه می‌توانی بهتر ببینی تا پرِ کاه را از چشم برادرت درآوری.
43 anyañca uttamastaruḥ kadāpi phalamanuttamaṁ na phalati, anuttamataruśca phalamuttamaṁ na phalati kāraṇādataḥ phalaistaravo jñāyante|
«اگر درخت خوب باشد، میوه‌اش نیز خوب خواهد بود، و اگر بد باشد، میوه‌اش نیز بد خواهد بود.
44 kaṇṭakipādapāt kopi uḍumbaraphalāni na pātayati tathā śṛgālakolivṛkṣādapi kopi drākṣāphalaṁ na pātayati|
درخت را از میوه‌اش می‌شناسند. نه بوتهٔ خار انجیر می‌دهد و نه بوتهٔ تمشک، انگور!
45 tadvat sādhuloko'ntaḥkaraṇarūpāt subhāṇḍāgārād uttamāni dravyāṇi bahiḥ karoti, duṣṭo lokaścāntaḥkaraṇarūpāt kubhāṇḍāgārāt kutsitāni dravyāṇi nirgamayati yato'ntaḥkaraṇānāṁ pūrṇabhāvānurūpāṇi vacāṁsi mukhānnirgacchanti|
شخص نیکو از خزانۀ دل نیکویش، چیزهای نیکو بیرون می‌آوَرَد، و انسان شریر از خزانۀ دل بدش، چیزهای شریرانه. زیرا سخنانی از زبان انسان جاری می‌شود که دلش از آن لبریز است.
46 aparañca mamājñānurūpaṁ nācaritvā kuto māṁ prabho prabho iti vadatha?
«چگونه مرا”خداوندا! خداوندا!“می‌خوانید، اما دستورهایم را اطاعت نمی‌کنید؟
47 yaḥ kaścin mama nikaṭam āgatya mama kathā niśamya tadanurūpaṁ karmma karoti sa kasya sadṛśo bhavati tadahaṁ yuṣmān jñāpayāmi|
هر که نزد من آید و سخنان مرا بشنود و به آنها عمل کند،
48 yo jano gabhīraṁ khanitvā pāṣāṇasthale bhittiṁ nirmmāya svagṛhaṁ racayati tena saha tasyopamā bhavati; yata āplāvijalametya tasya mūle vegena vahadapi tadgehaṁ lāḍayituṁ na śaknoti yatastasya bhittiḥ pāṣāṇopari tiṣṭhati|
مانند شخصی است که خانه‌اش را بر بنیاد محکم سنگی می‌سازد. وقتی سیلاب بیاید و به آن خانه فشار بیاورد، پا برجا می‌ماند، زیرا بنیادی محکم دارد.
49 kintu yaḥ kaścin mama kathāḥ śrutvā tadanurūpaṁ nācarati sa bhittiṁ vinā mṛdupari gṛhanirmmātrā samāno bhavati; yata āplāvijalamāgatya vegena yadā vahati tadā tadgṛhaṁ patati tasya mahat patanaṁ jāyate|
اما کسی که سخنان مرا می‌شنود و اطاعت نمی‌کند، مانند کسی است که خانه‌اش را روی زمین سست بنا می‌کند. هرگاه سیل به آن خانه فشار آوَرَد، فرو می‌ریزد و ویران می‌شود.»

< lūkaḥ 6 >