< lūkaḥ 4 >

1 tataḥ paraṁ yīśuḥ pavitreṇātmanā pūrṇaḥ san yarddananadyāḥ parāvṛtyātmanā prāntaraṁ nītaḥ san catvāriṁśaddināni yāvat śaitānā parīkṣito'bhūt,
اما عیسی پر از روح‌القدس بوده، از اردن مراجعت کرد و روح او را به بیابان برد.۱
2 kiñca tāni sarvvadināni bhojanaṁ vinā sthitatvāt kāle pūrṇe sa kṣudhitavān|
ومدت چهل روز ابلیس او را تجربه می‌نمود و درآن ایام چیزی نخورد. چون تمام شد، آخر گرسنه گردید.۲
3 tataḥ śaitānāgatya tamavadat tvaṁ cedīśvarasya putrastarhi prastarānetān ājñayā pūpān kuru|
و ابلیس بدو گفت: «اگر پسر خدا هستی، این سنگ را بگو تا نان گردد.»۳
4 tadā yīśuruvāca, lipirīdṛśī vidyate manujaḥ kevalena pūpena na jīvati kintvīśvarasya sarvvābhirājñābhi rjīvati|
عیسی در جواب وی گفت: «مکتوب است که انسان به نان فقط زیست نمی کند، بلکه به هر کلمه خدا.»۴
5 tadā śaitān tamuccaṁ parvvataṁ nītvā nimiṣaikamadhye jagataḥ sarvvarājyāni darśitavān|
پس ابلیس او رابه کوهی بلند برده، تمامی ممالک جهان را درلحظه‌ای بدو نشان داد.۵
6 paścāt tamavādīt sarvvam etad vibhavaṁ pratāpañca tubhyaṁ dāsyāmi tan mayi samarpitamāste yaṁ prati mamecchā jāyate tasmai dātuṁ śaknomi,
و ابلیس بدو گفت: «جمیع این قدرت و حشمت آنها را به تو می‌دهم، زیرا که به من سپرده شده است و به هر‌که می‌خواهم می‌بخشم.۶
7 tvaṁ cenmāṁ bhajase tarhi sarvvametat tavaiva bhaviṣyati|
پس اگر تو پیش من سجده کنی، همه از آن تو خواهد شد.»۷
8 tadā yīśustaṁ pratyuktavān dūrī bhava śaitān lipirāste, nijaṁ prabhuṁ parameśvaraṁ bhajasva kevalaṁ tameva sevasva ca|
عیسی در جواب او گفت: «ای شیطان، مکتوب است، خداوند خدای خود را پرستش کن و غیر او راعبادت منما.»۸
9 atha śaitān taṁ yirūśālamaṁ nītvā mandirasya cūḍāyā upari samupaveśya jagāda tvaṁ cedīśvarasya putrastarhi sthānādito lamphitvādhaḥ
پس او را به اورشلیم برده، برکنگره هیکل قرار داد و بدو گفت: «اگر پسر خداهستی، خود را از اینجا به زیر انداز.۹
10 pata yato lipirāste, ājñāpayiṣyati svīyān dūtān sa parameśvaraḥ|
زیرامکتوب است که فرشتگان خود را درباره تو حکم فرماید تا تو را محافظت کنند.۱۰
11 rakṣituṁ sarvvamārge tvāṁ tena tvaccaraṇe yathā| na laget prastarāghātastvāṁ dhariṣyanti te tathā|
و تو را به‌دستهای خود بردارند، مبادا پایت به سنگی خورد.»۱۱
12 tadā yīśunā pratyuktam idamapyuktamasti tvaṁ svaprabhuṁ pareśaṁ mā parīkṣasva|
عیسی در جواب وی گفت که «گفته شده است، خداوند خدای خود را تجربه مکن.»۱۲
13 paścāt śaitān sarvvaparīkṣāṁ samāpya kṣaṇāttaṁ tyaktvā yayau|
و چون ابلیس جمیع تجربه را به اتمام رسانید، تا مدتی از او جدا شد.۱۳
14 tadā yīśurātmaprabhāvāt punargālīlpradeśaṁ gatastadā tatsukhyātiścaturdiśaṁ vyānaśe|
و عیسی به قوت روح، به جلیل برگشت وخبر او در تمامی آن نواحی شهرت یافت.۱۴
15 sa teṣāṁ bhajanagṛheṣu upadiśya sarvvaiḥ praśaṁsito babhūva|
و اودر کنایس ایشان تعلیم می‌داد و همه او را تعظیم می‌کردند.۱۵
16 atha sa svapālanasthānaṁ nāsaratpurametya viśrāmavāre svācārād bhajanagehaṁ praviśya paṭhitumuttasthau|
و به ناصره جایی که پرورش یافته بود، رسید و بحسب دستور خود در روز سبت به کنیسه درآمده، برای تلاوت برخاست.۱۶
17 tato yiśayiyabhaviṣyadvādinaḥ pustake tasya karadatte sati sa tat pustakaṁ vistāryya yatra vakṣyamāṇāni vacanāni santi tat sthānaṁ prāpya papāṭha|
آنگاه صحیفه اشعیا نبی را بدو دادند و چون کتاب راگشود، موضعی را یافت که مکتوب است۱۷
18 ātmā tu parameśasya madīyopari vidyate| daridreṣu susaṁvādaṁ vaktuṁ māṁ sobhiṣiktavān| bhagnāntaḥ karaṇāllokān susvasthān karttumeva ca| bandīkṛteṣu lokeṣu mukte rghoṣayituṁ vacaḥ| netrāṇi dātumandhebhyastrātuṁ baddhajanānapi|
«روح خداوند بر من است، زیرا که مرا مسح کرد تا فقیران را بشارت دهم و مرا فرستاد، تاشکسته دلان را شفا بخشم و اسیران را به رستگاری و کوران را به بینایی، موعظه کنم و تاکوبیدگان را، آزاد سازم،۱۸
19 pareśānugrahe kālaṁ pracārayitumeva ca| sarvvaitatkaraṇārthāya māmeva prahiṇoti saḥ||
و از سال پسندیده خداوند موعظه کنم.»۱۹
20 tataḥ pustakaṁ badvvā paricārakasya haste samarpya cāsane samupaviṣṭaḥ, tato bhajanagṛhe yāvanto lokā āsan te sarvve'nanyadṛṣṭyā taṁ vilulokire|
پس کتاب را به هم پیچیده، به خادم سپرد وبنشست و چشمان همه اهل کنیسه بر وی دوخته می‌بود.۲۰
21 anantaram adyaitāni sarvvāṇi likhitavacanāni yuṣmākaṁ madhye siddhāni sa imāṁ kathāṁ tebhyaḥ kathayitumārebhe|
آنگاه بدیشان شروع به گفتن کرد که «امروز این نوشته در گوشهای شما تمام شد.»۲۱
22 tataḥ sarvve tasmin anvarajyanta, kiñca tasya mukhānnirgatābhiranugrahasya kathābhiścamatkṛtya kathayāmāsuḥ kimayaṁ yūṣaphaḥ putro na?
و همه بر وی شهادت دادند و از سخنان فیض آمیزی که از دهانش صادر می‌شد، تعجب نموده، گفتند: «مگر این پسر یوسف نیست؟»۲۲
23 tadā so'vādīd he cikitsaka svameva svasthaṁ kuru kapharnāhūmi yadyat kṛtavān tadaśrauṣma tāḥ sarvāḥ kriyā atra svadeśe kuru kathāmetāṁ yūyamevāvaśyaṁ māṁ vadiṣyatha|
بدیشان گفت: «هرآینه این مثل را به من خواهیدگفت، ای طبیب خود را شفا بده. آنچه شنیده‌ایم که در کفرناحوم از تو صادر شد، اینجا نیز در وطن خویش بنما.»۲۳
24 punaḥ sovādīd yuṣmānahaṁ yathārthaṁ vadāmi, kopi bhaviṣyadvādī svadeśe satkāraṁ na prāpnoti|
و گفت: «هرآینه به شمامی گویم که هیچ نبی در وطن خویش مقبول نباشد.۲۴
25 aparañca yathārthaṁ vacmi, eliyasya jīvanakāle yadā sārddhatritayavarṣāṇi yāvat jaladapratibandhāt sarvvasmin deśe mahādurbhikṣam ajaniṣṭa tadānīm isrāyelo deśasya madhye bahvyo vidhavā āsan,
و به تحقیق شما را می‌گویم که بسا بیوه‌زنان در اسرائیل بودند، در ایام الیاس، وقتی که آسمان مدت سه سال و شش ماه بسته ماند، چنانکه قحطی عظیم در تمامی زمین پدید آمد،۲۵
26 kintu sīdonpradeśīyasāriphatpuranivāsinīm ekāṁ vidhavāṁ vinā kasyāścidapi samīpe eliyaḥ prerito nābhūt|
و الیاس نزد هیچ کدام از ایشان فرستاده نشد، مگر نزد بیوه‌زنی در صرفه صیدون.۲۶
27 aparañca ilīśāyabhaviṣyadvādividyamānatākāle isrāyeldeśe bahavaḥ kuṣṭhina āsan kintu surīyadeśīyaṁ nāmānkuṣṭhinaṁ vinā kopyanyaḥ pariṣkṛto nābhūt|
و بساابرصان در اسرائیل بودند، در ایام الیشع نبی واحدی از ایشان طاهر نگشت، جز نعمان سریانی.»۲۷
28 imāṁ kathāṁ śrutvā bhajanagehasthitā lokāḥ sakrodham utthāya
پس تمام اهل کنیسه چون این سخنان راشنیدند، پر از خشم گشتند.۲۸
29 nagarāttaṁ bahiṣkṛtya yasya śikhariṇa upari teṣāṁ nagaraṁ sthāpitamāste tasmānnikṣeptuṁ tasya śikharaṁ taṁ ninyuḥ
و برخاسته او را ازشهر بیرون کردند و بر قله کوهی که قریه ایشان برآن بنا شده بود بردند، تا او را به زیر افکنند.۲۹
30 kintu sa teṣāṁ madhyādapasṛtya sthānāntaraṁ jagāma|
ولی از میان ایشان گذشته، برفت.۳۰
31 tataḥ paraṁ yīśurgālīlpradeśīyakapharnāhūmnagara upasthāya viśrāmavāre lokānupadeṣṭum ārabdhavān|
و به کفرناحوم شهری از جلیل فرود شده، در روزهای سبت، ایشان را تعلیم می‌داد.۳۱
32 tadupadeśāt sarvve camaccakru ryatastasya kathā gurutarā āsan|
و ازتعلیم او در حیرت افتادند، زیرا که کلام او باقدرت می‌بود.۳۲
33 tadānīṁ tadbhajanagehasthito'medhyabhūtagrasta eko jana uccaiḥ kathayāmāsa,
و در کنیسه مردی بود، که روح دیو خبیث داشت و به آواز بلند فریادکنان می‌گفت:۳۳
34 he nāsaratīyayīśo'smān tyaja, tvayā sahāsmākaṁ kaḥ sambandhaḥ? kimasmān vināśayitumāyāsi? tvamīśvarasya pavitro jana etadahaṁ jānāmi|
«آه‌ای عیسی ناصری، ما را با تو چه‌کار است، آیا آمده‌ای تا ما را هلاک سازی؟ تو را می شناسم کیستی، ای قدوس خدا.»۳۴
35 tadā yīśustaṁ tarjayitvāvadat maunī bhava ito bahirbhava; tataḥ somedhyabhūtastaṁ madhyasthāne pātayitvā kiñcidapyahiṁsitvā tasmād bahirgatavān|
پس عیسی او را نهیب داده، فرمود: «خاموش باش و ازوی بیرون آی.» در ساعت دیو او را در میان انداخته، از او بیرون شد و هیچ آسیبی بدونرسانید.۳۵
36 tataḥ sarvve lokāścamatkṛtya parasparaṁ vaktumārebhire koyaṁ camatkāraḥ| eṣa prabhāveṇa parākrameṇa cāmedhyabhūtān ājñāpayati tenaiva te bahirgacchanti|
پس حیرت بر همه ایشان مستولی گشت و یکدیگر را مخاطب ساخته، گفتند: «این چه سخن است که این شخص با قدرت و قوت، ارواح پلید را امر می‌کند و بیرون می‌آیند!»۳۶
37 anantaraṁ caturdiksthadeśān tasya sukhyātirvyāpnot|
وشهرت او در هر موضعی از آن حوالی، پهن شد.۳۷
38 tadanantaraṁ sa bhajanagehād bahirāgatya śimono niveśanaṁ praviveśa tadā tasya śvaśrūrjvareṇātyantaṁ pīḍitāsīt śiṣyāstadarthaṁ tasmin vinayaṁ cakruḥ|
و از کنیسه برخاسته، به خانه شمعون درآمد. و مادر‌زن شمعون را تب شدیدی عارض شده بود، برای او از وی التماس کردند.۳۸
39 tataḥ sa tasyāḥ samīpe sthitvā jvaraṁ tarjayāmāsa tenaiva tāṁ jvaro'tyākṣīt tataḥ sā tatkṣaṇam utthāya tān siṣeve|
پس برسر وی آمده، تب را نهیب داده، تب از او زایل شد. در ساعت برخاسته، به خدمتگذاری ایشان مشغول شد.۳۹
40 atha sūryyāstakāle sveṣāṁ ye ye janā nānārogaiḥ pīḍitā āsan lokāstān yīśoḥ samīpam āninyuḥ, tadā sa ekaikasya gātre karamarpayitvā tānarogān cakāra|
و چون آفتاب غروب می‌کرد، همه آنانی که اشخاص مبتلا به انواع مرضها داشتند، ایشان را نزد وی آوردند و به هر یکی از ایشان دست گذارده، شفا داد.۴۰
41 tato bhūtā bahubhyo nirgatya cītśabdaṁ kṛtvā ca babhāṣire tvamīśvarasya putro'bhiṣiktatrātā; kintu sobhiṣiktatrāteti te vividuretasmāt kāraṇāt tān tarjayitvā tadvaktuṁ niṣiṣedha|
و دیوها نیز از بسیاری بیرون می‌رفتند و صیحه زنان می‌گفتند که «تو مسیح پسرخدا هستی.» ولی ایشان را قدغن کرده، نگذاشت که حرف زنند، زیرا که دانستند او مسیح است.۴۱
42 aparañca prabhāte sati sa vijanasthānaṁ pratasthe paścāt janāstamanvicchantastannikaṭaṁ gatvā sthānāntaragamanārthaṁ tamanvarundhan|
و چون روز شد، روانه شده به مکانی ویران رفت و گروهی کثیر در جستجوی او آمده، نزدش رسیدند و او را باز می‌داشتند که از نزد ایشان نرود.۴۲
43 kintu sa tān jagāda, īśvarīyarājyasya susaṁvādaṁ pracārayitum anyāni purāṇyapi mayā yātavyāni yatastadarthameva preritohaṁ|
به ایشان گفت: «مرا لازم است که به شهرهای دیگر نیز به ملکوت خدا بشارت دهم، زیرا که برای همین کار فرستاده شده‌ام.»۴۳
44 atha gālīlo bhajanageheṣu sa upadideśa|
پس در کنایس جلیل موعظه می‌نمود.۴۴

< lūkaḥ 4 >