< lūkaḥ 13 >

1 aparañca pīlāto yeṣāṁ gālīlīyānāṁ raktāni balīnāṁ raktaiḥ sahāmiśrayat teṣāṁ gālīlīyānāṁ vṛttāntaṁ katipayajanā upasthāpya yīśave kathayāmāsuḥ|
Ăn vrijamjaja avinjit la Isusu njeki om karje ja rubit k rimski upravitelju Pilat anaredit p njeka lumje d regija Galileja s lji muară pănd duča žrtvă ăn Hram ăn Jeruzalem.
2 tataḥ sa pratyuvāca teṣāṁ lokānām etādṛśī durgati rghaṭitā tatkāraṇād yūyaṁ kimanyebhyo gālīlīyebhyopyadhikapāpinastān bodhadhve?
A Isusu lja zăs: “Dal găndic k lumja d regija Galileja aša afost umurăc daja ča fost grešni maj mult d toc alcă lumje ăn regija Galileja?
3 yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parāvarttiteṣu yūyamapi tathā naṁkṣyatha|
Nipošto! Istina je, akă nu vu okrinic dăla grešală, š voj isto osă propanic!
4 aparañca śīlohanāmna uccagṛhasya patanād ye'ṣṭādaśajanā mṛtāste yirūśālami nivāsisarvvalokebhyo'dhikāparādhinaḥ kiṁ yūyamityaṁ bodhadhve?
Š če găndic d ăštja optsprjače p karje sa duburăt kula ăn Siloam ăn Jeruzalem š lja murăt? Dal găndic k afost grešni maj mult d toc alcă lumja ăn Jeruzalem?
5 yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parivarttiteṣu yūyamapi tathā naṁkṣyatha|
Nipošto! Istina je, akă nu vu okrinic dăla grešală, š voj isto osă propanic!”
6 anantaraṁ sa imāṁ dṛṣṭāntakathāmakathayad eko jano drākṣākṣetramadhya ekamuḍumbaravṛkṣaṁ ropitavān| paścāt sa āgatya tasmin phalāni gaveṣayāmāsa,
Atunča Isusu lji rubjaštje asta vorbă: “Njeki om avut smokvă karje asadit ăn vinograd aluj. Vinja ăn tot anu s vjadje dal arodit, ali na găsăt p ja ničuna smokvă.
7 kintu phalāprāpteḥ kāraṇād udyānakāraṁ bhṛtyaṁ jagāda, paśya vatsaratrayaṁ yāvadāgatya etasminnuḍumbaratarau kṣalānyanvicchāmi, kintu naikamapi prapnomi tarurayaṁ kuto vṛthā sthānaṁ vyāpya tiṣṭhati? enaṁ chindhi|
Azăs atunča alu omu karje s pobrinjaštje d vinograd: ‘Jakă već trje aj viuv s vjed dal jaštje plod p smokvasta, ali nu l găsăsk. Tajoj. Dăče s iscrpjaskă pămăntu?’
8 tato bhṛtyaḥ pratyuvāca, he prabho punarvarṣamekaṁ sthātum ādiśa; etasya mūlasya caturdikṣu khanitvāham ālavālaṁ sthāpayāmi|
A omula azăs: ‘Gospodarulje, las još u an. Osă surp š osă puj păngl ja gnoju.
9 tataḥ phalituṁ śaknoti yadi na phalati tarhi paścāt chetsyasi|
Akă aja fiča la anu, možda osă rudjaskă smokva. Akă nu, atunča osă utaj d tinje.’”
10 atha viśrāmavāre bhajanagehe yīśurupadiśati
Isusu una sămbătă ănvăca ăn sinagogă.
11 tasmit samaye bhūtagrastatvāt kubjībhūyāṣṭādaśavarṣāṇi yāvat kenāpyupāyena ṛju rbhavituṁ na śaknoti yā durbbalā strī,
Jakă, afost ănklo una mujarje ăn karje afost optsprjače aj sufljetu alu rov karje ufiča bulnavă. Afost grbavă š nikako na putut s s ispravljaskă.
12 tāṁ tatropasthitāṁ vilokya yīśustāmāhūya kathitavān he nāri tava daurbbalyāt tvaṁ muktā bhava|
Kănd Isusu avizut p ja, akimato la jel š ja zăs: “Mujarje, oslobodită ješt d bualasta!”
13 tataḥ paraṁ tasyā gātre hastārpaṇamātrāt sā ṛjurbhūtveśvarasya dhanyavādaṁ karttumārebhe|
Atunča apus mănilje aluj p ja. Mujarja dăturdată sa ispravit š ančiput s slavjaskă p Dimizov.
14 kintu viśrāmavāre yīśunā tasyāḥ svāsthyakaraṇād bhajanagehasyādhipatiḥ prakupya lokān uvāca, ṣaṭsu dineṣu lokaiḥ karmma karttavyaṁ tasmāddhetoḥ svāsthyārthaṁ teṣu dineṣu āgacchata, viśrāmavāre māgacchata|
Omu karje vudjaštje sinagoga sa nikăžăt. Agăndit k Isusu prekršaštje zakonu alu Mojsije daja če likuja ăn sămbătă. Š azăs alu naroduluj: “Šasă zălje ăn duminikă zakonu alu nostru dopustjaštje s lukrizăm. Ăn zuviljalja vinjic s likujic, a nu sămbătă!”
15 tadā pabhuḥ pratyuvāca re kapaṭino yuṣmākam ekaiko jano viśrāmavāre svīyaṁ svīyaṁ vṛṣabhaṁ gardabhaṁ vā bandhanānmocayitvā jalaṁ pāyayituṁ kiṁ na nayati?
Domnu Isusu ja zăs: “Voj lumjo karje avjec duavă licje! Š voj lukrizăc sămbătă. Toc voj dizljigăc ăn sămbătă p volu ili p magaracu š l skutjec dăn štală la apă s bja, dal nu?
16 tarhyāṣṭādaśavatsarān yāvat śaitānā baddhā ibrāhīmaḥ santatiriyaṁ nārī kiṁ viśrāmavāre na mocayitavyā?
Asta mujarje karje je sămănca alu Abraham karje Sotona acănăto ljigată optsprjače d aj. Dal stvarno găndic k na atribut s fije dizljigată ăn sămbătă dăla asta buală ku karje irja ljigată?”
17 eṣu vākyeṣu kathiteṣu tasya vipakṣāḥ salajjā jātāḥ kintu tena kṛtasarvvamahākarmmakāraṇāt lokanivahaḥ sānando'bhavat|
P vorbilje alu Isusuluj, sa posramit toc dušmani aluj, a toc alcă sa radujit d čudurj karje afukut Isusu.
18 anantaraṁ sovadad īśvarasya rājyaṁ kasya sadṛśaṁ? kena tadupamāsyāmi?
Isusu azăs: “Kum izglidjaštje cara alu Dimizov? Ku čaja s ju usporidjesk?
19 yat sarṣapabījaṁ gṛhītvā kaścijjana udyāna uptavān tad bījamaṅkuritaṁ sat mahāvṛkṣo'jāyata, tatastasya śākhāsu vihāyasīyavihagā āgatya nyūṣuḥ, tadrājyaṁ tādṛśena sarṣapabījena tulyaṁ|
Cara alu Dimizov je kašă sămănca mikă alu gorušice karje omu asadit ăn baštjava aluj. Aja krjaštje marje kašă ljemnu š puji vinje s gnizdjaštje ăn krăči aluj.”
20 punaḥ kathayāmāsa, īśvarasya rājyaṁ kasya sadṛśaṁ vadiṣyāmi? yat kiṇvaṁ kācit strī gṛhītvā droṇatrayaparimitagodhūmacūrṇeṣu sthāpayāmāsa,
Jar antribat: “Ku čaja s ju usporidjesk cara alu Dimizov?
21 tataḥ krameṇa tat sarvvagodhūmacūrṇaṁ vyāpnoti, tasya kiṇvasya tulyam īśvarasya rājyaṁ|
Aja je kašă germa karje mujarja alato š amišăto ăn marje količină d pjelm pănd tot zolu nu sa drikă.”
22 tataḥ sa yirūśālamnagaraṁ prati yātrāṁ kṛtvā nagare nagare grāme grāme samupadiśan jagāma|
Isusu putuja ăn Jeruzalem. Pănd triča p trgurj š p saturj š p drum ănvăca,
23 tadā kaścijjanastaṁ papraccha, he prabho kiṁ kevalam alpe lokāḥ paritrāsyante?
njeko la antribat: “Domnulje, dal Dimizov samo osă spasaskă pucăn lumje dăla sud?” Isusu azăs:
24 tataḥ sa lokān uvāca, saṁkīrṇadvāreṇa praveṣṭuṁ yataghvaṁ, yatohaṁ yuṣmān vadāmi, bahavaḥ praveṣṭuṁ ceṣṭiṣyante kintu na śakṣyanti|
“Cara alu Dimizov je kašă kasa karje arje ušă strămtă. Trudicăvă s untrăc p ja. Istina je, mult lumje vrja s untrje, ali nusă puată.
25 gṛhapatinotthāya dvāre ruddhe sati yadi yūyaṁ bahiḥ sthitvā dvāramāhatya vadatha, he prabho he prabho asmatkāraṇād dvāraṁ mocayatu, tataḥ sa iti prativakṣyati, yūyaṁ kutratyā lokā ityahaṁ na jānāmi|
Kănd toc ažuns š gospodaru sa skulat š ankis uša, nusă kutizăc s untrăc. Atunča osă stăc afar š osă bătjec la ušă. Osă zăčec: ‘Domnulje, diškidje nuavă!’ A jel osă zăkă: ‘Nu štiuv činje ištjec š dundje vinjic.’
26 tadā yūyaṁ vadiṣyatha, tava sākṣād vayaṁ bhejanaṁ pānañca kṛtavantaḥ, tvañcāsmākaṁ nagarasya pathi samupadiṣṭavān|
Atunča osă rubic: ‘Noj ku tinje amănkat š abut, š tu nji ănvăcaj p trgurje alji noštri!’
27 kintu sa vakṣyati, yuṣmānahaṁ vadāmi, yūyaṁ kutratyā lokā ityahaṁ na jānāmi; he durācāriṇo yūyaṁ matto dūrībhavata|
A jel vuavă osă zăkă: ‘Nu štiuv činje ištjec š dundje vinjic. Fuđic dăla minje, toc voj lumjo karje fičec rov!’
28 tadā ibrāhīmaṁ ishākaṁ yākūbañca sarvvabhaviṣyadvādinaśca īśvarasya rājyaṁ prāptān svāṁśca bahiṣkṛtān dṛṣṭvā yūyaṁ rodanaṁ dantairdantagharṣaṇañca kariṣyatha|
Ănklo osă plănđec š osă škrcijic d dinc ăn tugă kănd vidjec p Abraham, p Izak š p Jakov š p toc prorokurlje la gozbă ăn cara alu Dimizov, k voj săngurj afost putiric.
29 aparañca pūrvvapaścimadakṣiṇottaradigbhyo lokā āgatya īśvarasya rājye nivatsyanti|
Š osă vije lumja d tuatje părc alu pămăntuluj, čak š ălja karje nuje Židovj, š osă mălănče la gozbă ăn cara alu Dimizov.
30 paśyatetthaṁ śeṣīyā lokā agrā bhaviṣyanti, agrīyā lokāśca śeṣā bhaviṣyanti|
Jakă njeki karje akuma s smatrjaštje k je maj mič osă fije atunča maj marje, a njeki karje akuma s smatrjaštje k je maj marje osă fije atunča maj mič.”
31 aparañca tasmin dine kiyantaḥ phirūśina āgatya yīśuṁ procuḥ, bahirgaccha, sthānādasmāt prasthānaṁ kuru, herod tvāṁ jighāṁsati|
Ăn vrijamaja, kănd Isusu azavršăt ku vorba, avinjit la jel njeki farizeji š azăs alu Isusuluj: “Fuđ da iča daja če Herod vrja s t muarje!”
32 tataḥ sa pratyavocat paśyatādya śvaśca bhūtān vihāpya rogiṇo'rogiṇaḥ kṛtvā tṛtīyehni setsyāmi, kathāmetāṁ yūyamitvā taṁ bhūrimāyaṁ vadata|
A Isusu lja zăs: “Fuđic š zăčec alu aja lukavăj lisicăj: ‘Jakă, jo osă putirjesk p sufljeti alji rovj š likujaskă astăz š mănje š aldă trje zălje osă dovršăsk lukru alu mjov.’
33 tatrāpyadya śvaḥ paraśvaśca mayā gamanāgamane karttavye, yato heto ryirūśālamo bahiḥ kutrāpi kopi bhaviṣyadvādī na ghāniṣyate|
Da, astăz, mănje š dăpă mănje mora s nastavjesk p drum. Dali nuje aja ăn Jeruzalem undje umuară p tot proroku? Kum aputja s mor bilo undje altu?
34 he yirūśālam he yirūśālam tvaṁ bhaviṣyadvādino haṁsi tavāntike preritān prastarairmārayasi ca, yathā kukkuṭī nijapakṣādhaḥ svaśāvakān saṁgṛhlāti, tathāhamapi tava śiśūn saṁgrahītuṁ kativārān aicchaṁ kintu tvaṁ naicchaḥ|
O Jeruzaleme, o Jeruzaleme, tu karje umorj p prorokurlje š umorj ku buluvanji p ălja karje Dimizov atrimjes la tinje! Kăt vorj avrut s străng p lumja ata kum kloca sakupljaštje p puji š punje dusu ja, ali tu nu ma dat!
35 paśyata yuṣmākaṁ vāsasthānāni procchidyamānāni parityaktāni ca bhaviṣyanti; yuṣmānahaṁ yathārthaṁ vadāmi, yaḥ prabho rnāmnāgacchati sa dhanya iti vācaṁ yāvatkālaṁ na vadiṣyatha, tāvatkālaṁ yūyaṁ māṁ na drakṣyatha|
Dimizov osă napustjaskă p tinje. Istina je, nu maj m vjez više tot pănd nu vinje vrijamja pănd god nu zăčec: ‘Blagoslovit ăla p karje Domnu atrimjes!’”

< lūkaḥ 13 >