< lūkaḥ 12 >

1 tadānīṁ lokāḥ sahasraṁ sahasram āgatya samupasthitāstata ekaiko 'nyeṣāmupari patitum upacakrame; tadā yīśuḥ śiṣyān babhāṣe, yūyaṁ phirūśināṁ kiṇvarūpakāpaṭye viśeṣeṇa sāvadhānāstiṣṭhata|
As ther gadered together an innumerable multitude of people (in so moche that they trood one another) he began to saye vnto his disciples: Fyrst of all beware of the leve of the Pharises which is ypocrisy.
2 yato yanna prakāśayiṣyate tadācchannaṁ vastu kimapi nāsti; tathā yanna jñāsyate tad guptaṁ vastu kimapi nāsti|
For ther is no thinge covered that shall not be vncovered: nether hyd that shall not be knowen.
3 andhakāre tiṣṭhanato yāḥ kathā akathayata tāḥ sarvvāḥ kathā dīptau śroṣyante nirjane karṇe ca yadakathayata gṛhapṛṣṭhāt tat pracārayiṣyate|
For whatsoever ye have spoken in in darknes: that same shalbe hearde in light. And that which ye have spoken in the the eare eve in secret places shalbe preached even on the toppe of the housses.
4 he bandhavo yuṣmānahaṁ vadāmi, ye śarīrasya nāśaṁ vinā kimapyaparaṁ karttuṁ na śakruvanti tebhyo mā bhaiṣṭa|
I saye vnto you my fredes: Be not afrayde of them that kyll the body and after that have no moare that they can do.
5 tarhi kasmād bhetavyam ityahaṁ vadāmi, yaḥ śarīraṁ nāśayitvā narakaṁ nikṣeptuṁ śaknoti tasmādeva bhayaṁ kuruta, punarapi vadāmi tasmādeva bhayaṁ kuruta| (Geenna g1067)
But I will shewe you whom ye shall feare. Feare him which after he hath killed hath power to cast into hell. Ye I saye vnto you him feare. (Geenna g1067)
6 pañca caṭakapakṣiṇaḥ kiṁ dvābhyāṁ tāmrakhaṇḍābhyāṁ na vikrīyante? tathāpīśvarasteṣām ekamapi na vismarati|
Are not five sparowes bought for two farthinges? And yet not one of them is forgotten of God.
7 yuṣmākaṁ śiraḥkeśā api gaṇitāḥ santi tasmāt mā vibhīta bahucaṭakapakṣibhyopi yūyaṁ bahumūlyāḥ|
Also even the very heres of youre heedes are nombred. Feare not therfore: ye are moare of value then many sparowes.
8 aparaṁ yuṣmabhyaṁ kathayāmi yaḥ kaścin mānuṣāṇāṁ sākṣān māṁ svīkaroti manuṣyaputra īśvaradūtānāṁ sākṣāt taṁ svīkariṣyati|
I saye vnto you: Whosoever confesseth me before men eve him shall ye sonne of man confesse also before ye angels of God.
9 kintu yaḥ kaścinmānuṣāṇāṁ sākṣānmām asvīkaroti tam īśvarasya dūtānāṁ sākṣād aham asvīkariṣyāmi|
And he that denyeth me before men: shalbe denyed before ye angels of God.
10 anyacca yaḥ kaścin manujasutasya nindābhāvena kāñcit kathāṁ kathayati tasya tatpāpasya mocanaṁ bhaviṣyati kintu yadi kaścit pavitram ātmānaṁ nindati tarhi tasya tatpāpasya mocanaṁ na bhaviṣyati|
And whosoever speaketh a worde agaynst ye sonne of ma it shalbe forgeven him. But vnto him yt blasphemeth the holy goost it shall not be forgeven.
11 yadā lokā yuṣmān bhajanagehaṁ vicārakartṛrājyakartṛṇāṁ sammukhañca neṣyanti tadā kena prakāreṇa kimuttaraṁ vadiṣyatha kiṁ kathayiṣyatha cetyatra mā cintayata;
When they bringe you vnto the synagoges and vnto the rulers and officers take no thought how or what thinge ye shall answer or what ye shall speake.
12 yato yuṣmābhiryad yad vaktavyaṁ tat tasmin samayaeva pavitra ātmā yuṣmān śikṣayiṣyati|
For the holy goost shall teache you in the same houre what ye ought to saye.
13 tataḥ paraṁ janatāmadhyasthaḥ kaścijjanastaṁ jagāda he guro mayā saha paitṛkaṁ dhanaṁ vibhaktuṁ mama bhrātaramājñāpayatu bhavān|
One of the company sayde vnto hym: Master byd my brother devide the enheritauce with me.
14 kintu sa tamavadat he manuṣya yuvayo rvicāraṁ vibhāgañca karttuṁ māṁ ko niyuktavān?
And he sayde vnto him: Man who made me a iudge or a devider over you?
15 anantaraṁ sa lokānavadat lobhe sāvadhānāḥ satarkāśca tiṣṭhata, yato bahusampattiprāptyā manuṣyasyāyu rna bhavati|
Wherfore he sayde vnto them: take hede and beware of covetousnes. For no mannes lyfe stondeth in the aboundaunce of the thinges which he possesseth.
16 paścād dṛṣṭāntakathāmutthāpya kathayāmāsa, ekasya dhanino bhūmau bahūni śasyāni jātāni|
And he put forth a similitude vnto them sayinge: The groude of a certayne riche ma brought forth frutes plenteously
17 tataḥ sa manasā cintayitvā kathayāmbabhūva mamaitāni samutpannāni dravyāṇi sthāpayituṁ sthānaṁ nāsti kiṁ kariṣyāmi?
and he thought in himsilfe sayinge: what shall I do? because I have noo roume where to bestowe my frutes?
18 tatovadad itthaṁ kariṣyāmi, mama sarvvabhāṇḍāgārāṇi bhaṅktvā bṛhadbhāṇḍāgārāṇi nirmmāya tanmadhye sarvvaphalāni dravyāṇi ca sthāpayiṣyāmi|
And he sayde: This will I do. I will destroye my barnes and bilde greater and therin will I gadder all my frutes and my goodes:
19 aparaṁ nijamano vadiṣyāmi, he mano bahuvatsarārthaṁ nānādravyāṇi sañcitāni santi viśrāmaṁ kuru bhuktvā pītvā kautukañca kuru| kintvīśvarastam avadat,
and I will saye to my soule: Soule thou hast moch goodes layde vp in stoore for many yeares take thyne ease: eate drinke and be mery.
20 re nirbodha adya rātrau tava prāṇāstvatto neṣyante tata etāni yāni dravyāṇi tvayāsāditāni tāni kasya bhaviṣyanti?
But God sayde vnto him: Thou fole this night will they fetche awaye thy soule agayne from the. Then whose shall thoose thinges be which thou hast provyded?
21 ataeva yaḥ kaścid īśvarasya samīpe dhanasañcayamakṛtvā kevalaṁ svanikaṭe sañcayaṁ karoti sopi tādṛśaḥ|
So is it with him that gadereth ryches and is not ryche in God.
22 atha sa śiṣyebhyaḥ kathayāmāsa, yuṣmānahaṁ vadāmi, kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? ityuktvā jīvanasya śarīrasya cārthaṁ cintāṁ mā kārṣṭa|
And he spake vnto his disciples: Therfore I saye vnto you: take no thought for youre lyfe what ye shall eate nether for youre body what ye shall put on.
23 bhakṣyājjīvanaṁ bhūṣaṇāccharīrañca śreṣṭhaṁ bhavati|
The lyfe is moare then meate and the bodye is moare then rayment.
24 kākapakṣiṇāṁ kāryyaṁ vicārayata, te na vapanti śasyāni ca na chindanti, teṣāṁ bhāṇḍāgārāṇi na santi koṣāśca na santi, tathāpīśvarastebhyo bhakṣyāṇi dadāti, yūyaṁ pakṣibhyaḥ śreṣṭhatarā na kiṁ?
Considre the ravens for they nether sowe nor repe which nether have stoorehousse ner barne and yet God fedeth them. How moche are ye better then the foules.
25 aparañca bhāvayitvā nijāyuṣaḥ kṣaṇamātraṁ varddhayituṁ śaknoti, etādṛśo lāko yuṣmākaṁ madhye kosti?
Which of you with takynge thought can adde to his stature one cubit?
26 ataeva kṣudraṁ kāryyaṁ sādhayitum asamarthā yūyam anyasmin kāryye kuto bhāvayatha?
Yf ye then be not able to do that thinge which is least: why take ye thought for the remmaunt?
27 anyacca kāmpilapuṣpaṁ kathaṁ varddhate tadāpi vicārayata, tat kañcana śramaṁ na karoti tantūṁśca na janayati kintu yuṣmabhyaṁ yathārthaṁ kathayāmi sulemān bahvaiśvaryyānvitopi puṣpasyāsya sadṛśo vibhūṣito nāsīt|
Considre the lylies how they growe: They laboure not: they spyn not: and yet I saye vnto you that Salomon in all this royalte was not clothed lyke to one of these.
28 adya kṣetre varttamānaṁ śvaścūllyāṁ kṣepsyamānaṁ yat tṛṇaṁ, tasmai yadīśvara itthaṁ bhūṣayati tarhi he alpapratyayino yuṣmāna kiṁ na paridhāpayiṣyati?
Yf the grasse which is todaye in the felde and tomorowe shalbe cast into the fornace God so clothe: how moche moore will he clothe you o ye endued wt litell faith?
29 ataeva kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? etadarthaṁ mā ceṣṭadhvaṁ mā saṁdigdhvañca|
And axe not what ye shall eate or what ye shall drinke nether clyme ye vp an hye
30 jagato devārccakā etāni sarvvāṇi ceṣṭanate; eṣu vastuṣu yuṣmākaṁ prayojanamāste iti yuṣmākaṁ pitā jānāti|
for all suche thinges the hethen people of the worlde seke for. Youre father knoweth that ye have nede of suche thinges.
31 ataeveśvarasya rājyārthaṁ saceṣṭā bhavata tathā kṛte sarvvāṇyetāni dravyāṇi yuṣmabhyaṁ pradāyiṣyante|
Wherfore seke ye after the kyngedome of God and all these thinges shalbe ministred vnto you.
32 he kṣudrameṣavraja yūyaṁ mā bhaiṣṭa yuṣmabhyaṁ rājyaṁ dātuṁ yuṣmākaṁ pituḥ sammatirasti|
Feare not litell floocke for it is youre fathers pleasure to geve you a kingdome.
33 ataeva yuṣmākaṁ yā yā sampattirasti tāṁ tāṁ vikrīya vitarata, yat sthānaṁ caurā nāgacchanti, kīṭāśca na kṣāyayanti tādṛśe svarge nijārtham ajare sampuṭake 'kṣayaṁ dhanaṁ sañcinuta ca;
Sell that ye have and geve almes. And make you bagges which wexe not olde and treasure that fayleth not in heaven where noo these commeth nether moth corrupteth.
34 yato yatra yuṣmākaṁ dhanaṁ varttate tatreva yuṣmākaṁ manaḥ|
For where youre treasure is there will youre hertes be also.
35 aparañca yūyaṁ pradīpaṁ jvālayitvā baddhakaṭayastiṣṭhata;
Let youre loynes be gerdde about and youre lightes brennynge
36 prabhu rvivāhādāgatya yadaiva dvāramāhanti tadaiva dvāraṁ mocayituṁ yathā bhṛtyā apekṣya tiṣṭhanti tathā yūyamapi tiṣṭhata|
and ye youre selves lyke vnto men that wayte for their master when he will returne fro a weddinge: that assone as he cometh and knocketh they maye ope vnto him.
37 yataḥ prabhurāgatya yān dāsān sacetanān tiṣṭhato drakṣyati taeva dhanyāḥ; ahaṁ yuṣmān yathārthaṁ vadāmi prabhustān bhojanārtham upaveśya svayaṁ baddhakaṭiḥ samīpametya pariveṣayiṣyati|
Happy are those servauntes which the Lorde when he cometh shall fynde wakynge. Verely I saye vnto you he will gerdde him selfe about and make them sit doune to meate and walke by and minister vnto them.
38 yadi dvitīye tṛtīye vā prahare samāgatya tathaiva paśyati, tarhi taeva dāsā dhanyāḥ|
And yf he come in the seconde watche ye if he come in the thyrde watche and shall fynde them soo happy are those servauntes.
39 aparañca kasmin kṣaṇe caurā āgamiṣyanti iti yadi gṛhapati rjñātuṁ śaknoti tadāvaśyaṁ jāgran nijagṛhe sandhiṁ karttayituṁ vārayati yūyametad vitta|
This vnderstonde that yf the good man of the housse knewe what houre ye these wolde come he wolde suerly watche: and not suffer his housse to be broken vp.
40 ataeva yūyamapi sajjamānāstiṣṭhata yato yasmin kṣaṇe taṁ nāprekṣadhve tasminneva kṣaṇe manuṣyaputra āgamiṣyati|
Be ye prepared therfore: for the sonne of man will come at an houre when ye thinke not.
41 tadā pitaraḥ papraccha, he prabho bhavān kimasmān uddiśya kiṁ sarvvān uddiśya dṛṣṭāntakathāmimāṁ vadati?
Then Peter sayde vnto him: Master tellest thou this similitude vnto vs or to all men?
42 tataḥ prabhuḥ provāca, prabhuḥ samucitakāle nijaparivārārthaṁ bhojyapariveṣaṇāya yaṁ tatpade niyokṣyati tādṛśo viśvāsyo boddhā karmmādhīśaḥ kosti?
And the Lorde sayde: If there be any faith full servaut and wise whom his Lorde shall make ruler over his housholde to geve them their duetie of meate at due season:
43 prabhurāgatya yam etādṛśe karmmaṇi pravṛttaṁ drakṣyati saeva dāso dhanyaḥ|
happy is that servaunt whom his master when he cometh shall finde soo doinge.
44 ahaṁ yuṣmān yathārthaṁ vadāmi sa taṁ nijasarvvasvasyādhipatiṁ kariṣyati|
Of a trueth I saye vnto you: that he will make him ruler over all that he hath.
45 kintu prabhurvilambenāgamiṣyati, iti vicintya sa dāso yadi tadanyadāsīdāsān praharttum bhoktuṁ pātuṁ madituñca prārabhate,
But and yf the evyll servaunt shall saye in his hert: My master wyll differre his cominge and shall beginne to smyte the servauntes and maydens and to eate and drinke and to be dronken:
46 tarhi yadā prabhuṁ nāpekṣiṣyate yasmin kṣaṇe so'cetanaśca sthāsyati tasminneva kṣaṇe tasya prabhurāgatya taṁ padabhraṣṭaṁ kṛtvā viśvāsahīnaiḥ saha tasya aṁśaṁ nirūpayiṣyati|
the Lorde of that servaunt will come in a daye when he thinketh not and at an houre when he is not ware and will devyde him and will geve him his rewarde with the vnbelevers.
47 yo dāsaḥ prabherājñāṁ jñātvāpi sajjito na tiṣṭhati tadājñānusāreṇa ca kāryyaṁ na karoti sonekān prahārān prāpsyati;
The servaut that knewe his masters will and prepared not him selfe nether dyd accordinge to his will shalbe bete with many strypes.
48 kintu yo jano'jñātvā prahārārhaṁ karmma karoti solpaprahārān prāpsyati| yato yasmai bāhulyena dattaṁ tasmādeva bāhulyena grahīṣyate, mānuṣā yasya nikaṭe bahu samarpayanti tasmād bahu yācante|
But he that knewe not and yet dyd committe thinges worthy of strypes shalbe beaten with feawe strypes. For vnto whom moche is geven of him shalbe moche requyred. And to whom men moche commyt the moare of him will they axe.
49 ahaṁ pṛthivyām anaikyarūpaṁ vahni nikṣeptum āgatosmi, sa ced idānīmeva prajvalati tatra mama kā cintā?
I am come to sende fyre on erth: and what is my dysyre but that it were all redy kyndled?
50 kintu yena majjanenāhaṁ magno bhaviṣyāmi yāvatkālaṁ tasya siddhi rna bhaviṣyati tāvadahaṁ katikaṣṭaṁ prāpsyāmi|
Not with stondinge I must de baptised with a baptyme: and how am I payned till it be ended?
51 melanaṁ karttuṁ jagad āgatosmi yūyaṁ kimitthaṁ bodhadhve? yuṣmān vadāmi na tathā, kintvahaṁ melanābhāvaṁ karttuṁm āgatosmi|
Suppose ye that I am come to sende peace on erth? I tell you naye: but rather debate.
52 yasmādetatkālamārabhya ekatrasthaparijanānāṁ madhye pañcajanāḥ pṛthag bhūtvā trayo janā dvayorjanayoḥ pratikūlā dvau janau ca trayāṇāṁ janānāṁ pratikūlau bhaviṣyanti|
For fro hence forthe ther shalbe five in one housse devided thre agaynst two and two agaynst thre.
53 pitā putrasya vipakṣaḥ putraśca pitu rvipakṣo bhaviṣyati mātā kanyāyā vipakṣā kanyā ca mātu rvipakṣā bhaviṣyati, tathā śvaśrūrbadhvā vipakṣā badhūśca śvaśrvā vipakṣā bhaviṣyati|
The father shalbe devided agaynst the sonne and the sonne agaynst the father. The mother agaynst the doughter and the doughter agaynst the mother. The motereleawe agaynst hir doughterelawe and the doughterelawe agaynst hir motherelawe.
54 sa lokebhyoparamapi kathayāmāsa, paścimadiśi meghodgamaṁ dṛṣṭvā yūyaṁ haṭhād vadatha vṛṣṭi rbhaviṣyati tatastathaiva jāyate|
Then sayde he to the people: when ye se a cloude ryse out of the west strayght waye ye saye: we shall have a shower and soo it is.
55 aparaṁ dakṣiṇato vāyau vāti sati vadatha nidāgho bhaviṣyati tataḥ sopi jāyate|
And when ye se the south wynde blow ye saye: we shall have heet and it cometh to passe.
56 re re kapaṭina ākāśasya bhūmyāśca lakṣaṇaṁ boddhuṁ śaknutha,
Ypocrites ye can skyll of the fassion of the erth and of the skye: but what is ye cause that ye canot skyll of this time?
57 kintu kālasyāsya lakṣaṇaṁ kuto boddhuṁ na śaknutha? yūyañca svayaṁ kuto na nyāṣyaṁ vicārayatha?
Ye and why iudge ye not of youre selves what is righte?
58 aparañca vivādinā sārddhaṁ vicārayituḥ samīpaṁ gacchan pathi tasmāduddhāraṁ prāptuṁ yatasva nocet sa tvāṁ dhṛtvā vicārayituḥ samīpaṁ nayati| vicārayitā yadi tvāṁ praharttuḥ samīpaṁ samarpayati praharttā tvāṁ kārāyāṁ badhnāti
Whill thou goest with thyne adversary to the ruler: as thou arte in the waye geve diligence that thou mayst be delivered fro him least he bringe the to the iudge and the iudge delyver the to the iaylar and the iaylar cast the in to preson.
59 tarhi tvāmahaṁ vadāmi tvayā niḥśeṣaṁ kapardakeṣu na pariśodhiteṣu tvaṁ tato muktiṁ prāptuṁ na śakṣyasi|
I tell ye thou departest not thence tyll thou have made good ye vtmost myte.

< lūkaḥ 12 >