< yohanaḥ 8 >
1 pratyūṣe yīśuḥ panarmandiram āgacchat
イエズス、橄欖山に往き、
2 tataḥ sarvveṣu lokeṣu tasya samīpa āgateṣu sa upaviśya tān upadeṣṭum ārabhata|
黎明に復[神]殿に至り給ひしに、人民皆御許に來りければ、坐して之を教へ居給ひしが、
3 tadā adhyāpakāḥ phirūśinañca vyabhicārakarmmaṇi dhṛtaṁ striyamekām āniya sarvveṣāṁ madhye sthāpayitvā vyāharan
律法學士、ファリザイ人等、姦淫せる時捕へられたる一人の婦を引來りて之を眞中に立たせ、
4 he guro yoṣitam imāṁ vyabhicārakarmma kurvvāṇāṁ lokā dhṛtavantaḥ|
イエズスに云ひけるは、師よ、此婦は今姦淫せる處を捕へられたり、
5 etādṛśalokāḥ pāṣāṇāghātena hantavyā iti vidhirmūsāvyavasthāgranthe likhitosti kintu bhavān kimādiśati?
モイゼは律法に於て斯る者に石を擲つ事を我等に命じたるが、汝は之を何と謂ふぞ、と。
6 te tamapavadituṁ parīkṣābhiprāyeṇa vākyamidam apṛcchan kintu sa prahvībhūya bhūmāvaṅgalyā lekhitum ārabhata|
斯く云へるは、イエズスを試みて、訟ふる條件を得ん為なりしが、イエズスは身を屈め、指もて地に物を書き居給へり。
7 tatastaiḥ punaḥ punaḥ pṛṣṭa utthāya kathitavān yuṣmākaṁ madhye yo jano niraparādhī saeva prathamam enāṁ pāṣāṇenāhantu|
然るに彼等問ひて止まざりしかば、イエズス立上り、汝等の中罪なき人は、先に石を彼に擲つべし、と曰ひ、
8 paścāt sa punaśca prahvībhūya bhūmau lekhitum ārabhata|
再び身を屈めて地に物書き居給へるに、
9 tāṁ kathaṁ śrutvā te svasvamanasi prabodhaṁ prāpya jyeṣṭhānukramaṁ ekaikaśaḥ sarvve bahiragacchan tato yīśurekākī tayakttobhavat madhyasthāne daṇḍāyamānā sā yoṣā ca sthitā|
彼等聞きて、年長を初として一人々々に立去り、唯イエズスと眞中に立てる婦とのみ遺りしかば、
10 tatpaścād yīśurutthāya tāṁ vanitāṁ vinā kamapyaparaṁ na vilokya pṛṣṭavān he vāme tavāpavādakāḥ kutra? kopi tvāṁ kiṁ na daṇḍayati?
イエズス立上りて之に曰ひけるは、婦よ、汝を訟へ居たりし人々は何處に居るぞ、誰も汝を罪に定めざりしか、と。
11 sāvadat he maheccha kopi na tadā yīśuravocat nāhamapi daṇḍayāmi yāhi punaḥ pāpaṁ mākārṣīḥ|
婦、主よ誰も、と云ひしかば、イエズス曰ひけるは、我も汝を罪に定めじ、往け、此後復罪を犯すこと勿れ、と。
12 tato yīśuḥ punarapi lokebhya itthaṁ kathayitum ārabhata jagatohaṁ jyotiḥsvarūpo yaḥ kaścin matpaścāda gacchati sa timire na bhramitvā jīvanarūpāṁ dīptiṁ prāpsyati|
然てイエズス再び人々に語りて、我は世の光なり、我に從ふ人は暗黒を歩まず、却て生命の光を得べし、と曰ひければ、
13 tataḥ phirūśino'vādiṣustvaṁ svārthe svayaṁ sākṣyaṁ dadāsi tasmāt tava sākṣyaṁ grāhyaṁ na bhavati|
ファリザイ人之に謂ひけるは、汝は自ら己を證明す、汝の證明は眞實ならず。
14 tadā yīśuḥ pratyuditavān yadyapi svārthe'haṁ svayaṁ sākṣyaṁ dadāmi tathāpi mat sākṣyaṁ grāhyaṁ yasmād ahaṁ kuta āgatosmi kva yāmi ca tadahaṁ jānāmi kintu kuta āgatosmi kutra gacchāmi ca tad yūyaṁ na jānītha|
イエズス答へて曰ひけるは、我は己を證明すれども、我證明は眞實なり、是我が何處より來りて何處に往くかを知ればなり。然れど汝等は、我が何處より來りて何處に往くかを知らず、
15 yūyaṁ laukikaṁ vicārayatha nāhaṁ kimapi vicārayāmi|
汝等は肉親によりて是非し、我は誰をも是非せず、
16 kintu yadi vicārayāmi tarhi mama vicāro grahītavyo yatoham ekākī nāsmi prerayitā pitā mayā saha vidyate|
若是非する事あれば、我が是非する所は眞實なり、其は我獨に非ずして我と我を遣はし給ひし父となればなり。
17 dvayo rjanayoḥ sākṣyaṁ grahaṇīyaṁ bhavatīti yuṣmākaṁ vyavasthāgranthe likhitamasti|
汝等の律法に録して、「二人の證は眞實なり」とあり、
18 ahaṁ svārthe svayaṁ sākṣitvaṁ dadāmi yaśca mama tāto māṁ preritavān sopi madarthe sākṣyaṁ dadāti|
我は己を證し、我を遣はし給ひし父も亦我を證し給ふなり、と。
19 tadā te'pṛcchan tava tātaḥ kutra? tato yīśuḥ pratyavādīd yūyaṁ māṁ na jānītha matpitarañca na jānītha yadi mām akṣāsyata tarhi mama tātamapyakṣāsyata|
彼等乃ちイエズスに向ひ、汝の父何處にか在る、と云ひしかば、イエズス答へ給ひけるは、汝等は我をも我父をも知らず、若我を知りたらば必ず我父をも知れるならん、と。
20 yīśu rmandira upadiśya bhaṇḍāgāre kathā etā akathayat tathāpi taṁ prati kopi karaṁ nodatolayat|
イエズスが斯く語り給ひしは、[神]殿の内、賽銭箱の傍にて教へつつありし時なれども、誰も手を掛くる者なかりき、其は彼の時未だ至らざればなり。
21 tataḥ paraṁ yīśuḥ punaruditavān adhunāhaṁ gacchāmi yūyaṁ māṁ gaveṣayiṣyatha kintu nijaiḥ pāpai rmariṣyatha yat sthānam ahaṁ yāsyāmi tat sthānam yūyaṁ yātuṁ na śakṣyatha|
然ればイエズス再び彼等に向ひ、我は往く、汝等我を尋ぬべけれども、己が罪の中に死せん、我が往く處には汝等來る能はず、と曰ひしかば、
22 tadā yihūdīyāḥ prāvocan kimayam ātmaghātaṁ kariṣyati? yato yat sthānam ahaṁ yāsyāmi tat sthānam yūyaṁ yātuṁ na śakṣyatha iti vākyaṁ bravīti|
ユデア人、彼は我が往く處には汝等來る能はずと云ひしが、自殺せんとするか、と云ひけるに、
23 tato yīśustebhyaḥ kathitavān yūyam adhaḥsthānīyā lokā aham ūrdvvasthānīyaḥ yūyam etajjagatsambandhīyā aham etajjagatsambandhīyo na|
イエズス曰ひけるは、汝等は下よりせるに、我は上よりせり、汝等は此世の者なるに、我は此世の者に非ず、
24 tasmāt kathitavān yūyaṁ nijaiḥ pāpai rmariṣyatha yatohaṁ sa pumān iti yadi na viśvasitha tarhi nijaiḥ pāpai rmariṣyatha|
我是によりて、汝等己が罪の中に死せんと云へり、蓋汝等、若我が其なる事を信ぜずば、己が罪の中に死すべし、と。
25 tadā te 'pṛcchan kastvaṁ? tato yīśuḥ kathitavān yuṣmākaṁ sannidhau yasya prastāvam ā prathamāt karomi saeva puruṣohaṁ|
彼等、汝は誰なるぞ、と云ひしかば、イエズス曰ひけるは、我は即ち素より汝等に告ぐる所の者なり。
26 yuṣmāsu mayā bahuvākyaṁ vakttavyaṁ vicārayitavyañca kintu matprerayitā satyavādī tasya samīpe yadahaṁ śrutavān tadeva jagate kathayāmi|
我汝等に就きて云ふべき事、審くべき事多し、然りながら我を遣はし給ひし者は眞實にて在し、我が世に在りて語る所は彼より聞きしものなり、と。
27 kintu sa janake vākyamidaṁ prokttavān iti te nābudhyanta|
斯ても彼等は、イエズスが神を我父と稱し給へることを暁らざりき。
28 tato yīśurakathayad yadā manuṣyaputram ūrdvva utthāpayiṣyatha tadāhaṁ sa pumān kevalaḥ svayaṁ kimapi karmma na karomi kintu tāto yathā śikṣayati tadanusāreṇa vākyamidaṁ vadāmīti ca yūyaṁ jñātuṁ śakṣyatha|
然ればイエズス彼等に曰ひけるは、汝等人の子を挙げたらん時、我が其なる事を暁り、又我が私には何事をも為さず、父の教へ給へる儘に、此等の事を語るを暁らん。
29 matprerayitā pitā mām ekākinaṁ na tyajati sa mayā sārddhaṁ tiṣṭhati yatohaṁ tadabhimataṁ karmma sadā karomi|
我を遣はし給ひし者は我と共に在して、我を孤ならしめ給はず、其は我が恒に御意に適へる事を為せばなり、と。
30 tadā tasyaitāni vākyāni śrutvā bahuvastāsmin vyaśvasan|
斯く語り給へるに、信仰する人多かりければ、
31 ye yihūdīyā vyaśvasan yīśustebhyo'kathayat
イエズス己を信じたるユデア人に向ひ、汝等若我言に止らば實に我弟子にして、且眞理を暁り、
32 mama vākye yadi yūyam āsthāṁ kurutha tarhi mama śiṣyā bhūtvā satyatvaṁ jñāsyatha tataḥ satyatayā yuṣmākaṁ mokṣo bhaviṣyati|
眞理は汝等を自由ならしめん、と曰ひしかば、
33 tadā te pratyavādiṣuḥ vayam ibrāhīmo vaṁśaḥ kadāpi kasyāpi dāsā na jātāstarhi yuṣmākaṁ muktti rbhaviṣyatīti vākyaṁ kathaṁ bravīṣi?
彼等答へけるは、我等はアブラハムの子孫にして未だ曾て誰にも奴隷たりし事なし、何ぞ汝等自由なるべしと言ふや、と。
34 tadā yīśuḥ pratyavadad yuṣmānahaṁ yathārthataraṁ vadāmi yaḥ pāpaṁ karoti sa pāpasya dāsaḥ|
イエズス彼等に答へ給ひけるは、誠に實に汝等に告ぐ、総て罪を犯す人は罪の奴隷なり、
35 dāsaśca nirantaraṁ niveśane na tiṣṭhati kintu putro nirantaraṁ tiṣṭhati| (aiōn )
奴隷は限なく家に止る者に非ず、子こそ限なく止るなれ、 (aiōn )
36 ataḥ putro yadi yuṣmān mocayati tarhi nitāntameva mukttā bhaviṣyatha|
然れば子若汝等を自由ならしめば、汝等實に自由成るべし。
37 yuyam ibrāhīmo vaṁśa ityahaṁ jānāmi kintu mama kathā yuṣmākam antaḥkaraṇeṣu sthānaṁ na prāpnuvanti tasmāddheto rmāṁ hantum īhadhve|
汝等がアブラハムの子孫なる事は我之を知れり、然れども我言汝等の中に容れられざるによりて、汝等我を殺さんとす。
38 ahaṁ svapituḥ samīpe yadapaśyaṁ tadeva kathayāmi tathā yūyamapi svapituḥ samīpe yadapaśyata tadeva kurudhve|
我は我父に就きて見し所を語り、汝等は己が父に就きて見し所を行ふなり、と。
39 tadā te pratyavocan ibrāhīm asmākaṁ pitā tato yīśurakathayad yadi yūyam ibrāhīmaḥ santānā abhaviṣyata tarhi ibrāhīma ācāraṇavad ācariṣyata|
彼等答へて、我等の父はアブラハムなり、と云ひしかば、イエズス彼等に曰ひけるは、汝等若アブラハムの子等ならばアブラハムの業を為せ、
40 īśvarasya mukhāt satyaṁ vākyaṁ śrutvā yuṣmān jñāpayāmi yohaṁ taṁ māṁ hantuṁ ceṣṭadhve ibrāhīm etādṛśaṁ karmma na cakāra|
然るに汝等は今、神より聞きたる眞理を汝等に告ぐる人たる我を殺さんと謀る、是アブラハムの為さざる所、
41 yūyaṁ svasvapituḥ karmmāṇi kurutha tadā tairukttaṁ na vayaṁ jārajātā asmākam ekaeva pitāsti sa eveśvaraḥ
汝等は己が父の業を為すなり、と。是に於て彼等イエズスに云ひけるは、我等は私通によりて生れし者に非ず、我等に獨一の父即ち神あり、と。
42 tato yīśunā kathitam īśvaro yadi yuṣmākaṁ tātobhaviṣyat tarhi yūyaṁ mayi premākariṣyata yatoham īśvarānnirgatyāgatosmi svato nāgatohaṁ sa māṁ prāhiṇot|
イエズス乃ち彼等に曰ひけるは、神若汝等の父ならば汝等は必ず我を愛するならん、其は我神より出來りたればなり、即ち我は私に來りしに非ず、神こそ我を遣はし給ひしなれ。
43 yūyaṁ mama vākyamidaṁ na budhyadhve kutaḥ? yato yūyaṁ mamopadeśaṁ soḍhuṁ na śaknutha|
汝等我談を弁へざるは何故ぞ、是我が語る所を聞き得ざる故なり。
44 yūyaṁ śaitān pituḥ santānā etasmād yuṣmākaṁ piturabhilāṣaṁ pūrayatha sa ā prathamāt naraghātī tadantaḥ satyatvasya leśopi nāsti kāraṇādataḥ sa satyatāyāṁ nātiṣṭhat sa yadā mṛṣā kathayati tadā nijasvabhāvānusāreṇaiva kathayati yato sa mṛṣābhāṣī mṛṣotpādakaśca|
汝等は惡魔なる父より出でて敢て己が父の望を行ふ、彼は初より殺人者にして眞理に立たざりき、眞理は彼の中に在らざればなり、彼は僞を云ふ時己より語る、其は僞者にして而も僞の父なればなり。
45 ahaṁ tathyavākyaṁ vadāmi kāraṇādasmād yūyaṁ māṁ na pratītha|
我眞理を説けども汝等之を信ぜず、
46 mayi pāpamastīti pramāṇaṁ yuṣmākaṁ ko dātuṁ śaknoti? yadyahaṁ tathyavākyaṁ vadāmi tarhi kuto māṁ na pratitha?
汝等の中誰か我に罪ある事を證せん。我汝等に眞理を説くも我を信ぜざるは何故ぞ、
47 yaḥ kaścana īśvarīyo lokaḥ sa īśvarīyakathāyāṁ mano nidhatte yūyam īśvarīyalokā na bhavatha tannidānāt tatra na manāṁsi nidhadve|
神よりの者は神の御言を聴く、汝等の聴かざるは神よりの者ならざるによれり、と。
48 tadā yihūdīyāḥ pratyavādiṣuḥ tvamekaḥ śomiroṇīyo bhūtagrastaśca vayaṁ kimidaṁ bhadraṁ nāvādiṣma?
斯てユデア人答へてイエズスに謂ひけるは、我等が、汝はサマリア人にして惡魔に憑かれたる者なり、と云へるは宜ならずや。
49 tato yīśuḥ pratyavādīt nāhaṁ bhūtagrastaḥ kintu nijatātaṁ sammanye tasmād yūyaṁ mām apamanyadhve|
イエズス答へけるは、我惡魔に憑かれず、却て我父を尊べるに、汝等は我を侮辱す。
50 ahaṁ svasukhyātiṁ na ceṣṭe kintu ceṣṭitā vicārayitā cāpara eka āste|
但我は己の光榮を求めず、之を求め且審判し給ふ者は別に在り。
51 ahaṁ yuṣmabhyam atīva yathārthaṁ kathayāmi yo naro madīyaṁ vācaṁ manyate sa kadācana nidhanaṁ na drakṣyati| (aiōn )
誠に實に汝等に告ぐ、人若我言を守らば永遠に死を見ざるべし、と。 (aiōn )
52 yihūdīyāstamavadan tvaṁ bhūtagrasta itīdānīm avaiṣma| ibrāhīm bhaviṣyadvādinañca sarvve mṛtāḥ kintu tvaṁ bhāṣase yo naro mama bhāratīṁ gṛhlāti sa jātu nidhānāsvādaṁ na lapsyate| (aiōn )
是に於てユデア人云ひけるは、我等汝が惡魔に憑かれたるを今こそは暁りたれ、アブラハムも死し、預言者等も死せり、然るを汝、人若我言を守らば永遠に死を味はじと云ふ。 (aiōn )
53 tarhi tvaṁ kim asmākaṁ pūrvvapuruṣād ibrāhīmopi mahān? yasmāt sopi mṛtaḥ bhaviṣyadvādinopi mṛtāḥ tvaṁ svaṁ kaṁ pumāṁsaṁ manuṣe?
汝は我等の父アブラハムよりも大いなる者なるか、彼も死し預言者も死したるに、汝は己を誰なりとするぞ。
54 yīśuḥ pratyavocad yadyahaṁ svaṁ svayaṁ sammanye tarhi mama tat sammananaṁ kimapi na kintu mama tāto yaṁ yūyaṁ svīyam īśvaraṁ bhāṣadhve saeva māṁ sammanute|
イエズス答へ給ひけるは、我若自ら己に光榮を歸せば、我光榮は皆無成るべし、我に光榮を歸する者は我父なり。即ち汝等が己の神と稱する者なり。
55 yūyaṁ taṁ nāvagacchatha kintvahaṁ tamavagacchāmi taṁ nāvagacchāmīti vākyaṁ yadi vadāmi tarhi yūyamiva mṛṣābhāṣī bhavāmi kintvahaṁ tamavagacchāmi tadākṣāmapi gṛhlāmi|
汝等は彼を知らざれども我は彼を知れり、我若彼を知らずと云はば、汝等と均しく僞者たるべし、然れども我は彼を知り且其御言を守る。
56 yuṣmākaṁ pūrvvapuruṣa ibrāhīm mama samayaṁ draṣṭum atīvāvāñchat tannirīkṣyānandacca|
汝等の父アブラハムは、我日を見んと樂しみしが、見て喜べり、と。
57 tadā yihūdīyā apṛcchan tava vayaḥ pañcāśadvatsarā na tvaṁ kim ibrāhīmam adrākṣīḥ?
是に於てユデア人イエズスに向ひ、汝未だ五十歳ならざるに、而もアブラハムを見たりしや、と云ひたるに、
58 yīśuḥ pratyavādīd yuṣmānahaṁ yathārthataraṁ vadāmi ibrāhīmo janmanaḥ pūrvvakālamārabhyāhaṁ vidye|
イエズス曰ひけるは、誠に實に汝等に告ぐ、我はアブラハムの生るるに先ちて存す、と。
59 tadā te pāṣāṇān uttolya tamāhantum udayacchan kintu yīśu rgupto mantirād bahirgatya teṣāṁ madhyena prasthitavān|
是に於て人々石を取りてイエズスに擲たんとしけるに、イエズス身を隠して[神]殿より出で給へり。