< yohanaḥ 3 >

1 nikadimanāmā yihūdīyānām adhipatiḥ phirūśī kṣaṇadāyāṁ
फरीसियां चे नीकुदेमुस नाऐ दा इक माणु था, जड़ा यहूदियां दा धार्मिक अगुवा था, सै इक फरीसी था।
2 yīśaurabhyarṇam āvrajya vyāhārṣīt, he guro bhavān īśvarād āgat eka upadeṣṭā, etad asmābhirjñāyate; yato bhavatā yānyāścaryyakarmmāṇi kriyante parameśvarasya sāhāyyaṁ vinā kenāpi tattatkarmmāṇi karttuṁ na śakyante|
उनी राती यीशुऐ बाल आई करी उसयो बोलया, “गुरू जी, असां जाणदे न, की परमेश्वरे तुहांजो सांझो सिखाणे तांई भेजया है, क्योंकि कोई भी इना चमत्कार जो जड़े तू दसदा है, अगर परमेश्वर दा साथ ना हो तां नी दसी सकदा है।”
3 tadā yīśuruttaraṁ dattavān tavāhaṁ yathārthataraṁ vyāharāmi punarjanmani na sati kopi mānava īśvarasya rājyaṁ draṣṭuṁ na śaknoti|
यीशुऐ उसयो जबाब दिता, “मैं तिजो ने सच्च-सच्च बोलदा है, अगर कोई नोऐ सिरे ला नी जम्मे तां सै परमेश्वरे दा राज्य नी दिखी सकदा है।”
4 tato nikadīmaḥ pratyavocat manujo vṛddho bhūtvā kathaṁ janiṣyate? sa kiṁ puna rmātṛrjaṭharaṁ praviśya janituṁ śaknoti?
नीकुदेमुसे उसला बोलया, “माणु जालू बुड्डा होई जांदा है तां सै कियां जन्म लेई सकदा है? क्या सै अपणिया माता दे पेटे च दुज्जी बरी जाई करी जन्म लेई सकदा है?”
5 yīśuravādīd yathārthataram ahaṁ kathayāmi manuje toyātmabhyāṁ puna rna jāte sa īśvarasya rājyaṁ praveṣṭuṁ na śaknoti|
यीशुऐ जबाब दिता, मैं तिजो ने सच्च-सच्च बोलदा है, जालू दीकर कोई माणु पांणिऐ कने पबित्र आत्मा ने नी पैदा होऐ तालू दीकर सै परमेश्वरे दे राज्य च प्रवेश नी करी सकदा है।
6 māṁsād yat jāyate tan māṁsameva tathātmano yo jāyate sa ātmaiva|
माणु अपणे बचयां जो जन्म दिन्दे न। फिरी भी सिर्फ परमेश्वरे दी आत्मा ही तुसां जो परमेश्वरे दी ओलाद दे रुपे च बदली सकदा है।
7 yuṣmābhiḥ puna rjanitavyaṁ mamaitasyāṁ kathāyām āścaryaṁ mā maṁsthāḥ|
हेरान मत हो, की मैं तिजो ने बोलया, तिजो दोबारा ला पैदा होणा जरूरी है।
8 sadāgatiryāṁ diśamicchati tasyāmeva diśi vāti, tvaṁ tasya svanaṁ śuṇoṣi kintu sa kuta āyāti kutra yāti vā kimapi na jānāsi tadvād ātmanaḥ sakāśāt sarvveṣāṁ manujānāṁ janma bhavati|
हवा जिस पासे चांहदी है उस पासे चलदी है, कने तू उदी अबाज सुणदा है, पर ऐ पता नी की सै कुथु ला ओंदी है कने कुस पासे चली जांदी है? जड़ा कोई पबित्र आत्मा ने जमया है सै ऐदिया ही है।
9 tadā nikadīmaḥ pṛṣṭavān etat kathaṁ bhavituṁ śaknoti?
नीकुदेमुसे उसयो जबाब दिता, “क्या ऐ गल्लां होई सकदियां न?”
10 yīśuḥ pratyaktavān tvamisrāyelo gururbhūtvāpi kimetāṁ kathāṁ na vetsi?
ऐ सुणीकरी यीशुऐ उसयो जबाब दिता, तू इस्राएलियां दा इक महान गुरू है, तिजो तां असल च इना गल्लां जो समझणा चाईदा है?
11 tubhyaṁ yathārthaṁ kathayāmi, vayaṁ yad vidmastad vacmaḥ yaṁcca paśyāmastasyaiva sākṣyaṁ dadmaḥ kintu yuṣmābhirasmākaṁ sākṣitvaṁ na gṛhyate|
मैं तिजो ने सच्च-सच्च बोलदा है की सांझो जड़ा पता है, सै बोलदे न, पर जिसयो असां दिखदे न उदी गबाई दिन्दे न, कने असां जड़ा बोलदे न उस पर तुसां भरोसा नी करदे न।
12 etasya saṁsārasya kathāyāṁ kathitāyāṁ yadi yūyaṁ na viśvasitha tarhi svargīyāyāṁ kathāyāṁ kathaṁ viśvasiṣyatha?
जालू मैं तुसां ने धरतिया पर होणे बालियां गल्लां बोलियां, तां तुसां भरोसा नी किता, अगर मैं तुसां जो दस्से की स्वर्गे च क्या होणा है, तां क्या तुसां भरोसा करगे?
13 yaḥ svarge'sti yaṁ ca svargād avārohat taṁ mānavatanayaṁ vinā kopi svargaṁ nārohat|
कोई स्वर्गे पर नी गिया, “पर सिर्फ मैं, माणुऐ दा पुत्र स्वर्गे ला थल्ले आया है।”
14 aparañca mūsā yathā prāntare sarpaṁ protthāpitavān manuṣyaputro'pi tathaivotthāpitavyaḥ;
कने जियां मूसे सुनसान जगा च पितल दे सप्पे जो उपर चढ़ाया, तियां ही जरूरी है की मैं, माणुऐ दे पुत्रे जो भी उपर चड़ाया जाऐ।
15 tasmād yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
ताकि जड़ा कोई मिंजो पर भरोसा करे उदे च उसयो हमेशा दी जिन्दगी मिल्ले। (aiōnios g166)
16 īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tato yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
“क्योंकि परमेश्वरे संसारे दे लोकां ने ऐसा प्यार किता की उनी अपणा इकलोता पुत्र देई ता, ताकि जड़ा कोई उस पर भरोसा करे, उदा नाश ना होऐ, पर उसयो हमेशा दी जिन्दगी मिल्ले। (aiōnios g166)
17 īśvaro jagato lokān daṇḍayituṁ svaputraṁ na preṣya tān paritrātuṁ preṣitavān|
क्योंकि परमेश्वरे अपणे पुत्रे जो संसारे दे लोकां पर सजा देंणे तांई नी भेजया है, पर इस तांई भेजया की उदे जरिये संसारे दे लोकां दा उद्धार होऐ।
18 ataeva yaḥ kaścit tasmin viśvasiti sa daṇḍārho na bhavati kintu yaḥ kaścit tasmin na viśvasiti sa idānīmeva daṇḍārho bhavati, yataḥ sa īśvarasyādvitīyaputrasya nāmani pratyayaṁ na karoti|
जड़ा परमेश्वरे दे पुत्रे पर भरोसा करदे न, उस पर सजा दा हुकम नी होंदा, पर जड़े परमेश्वरे दे पुत्रे पर भरोसा नी करदे न, सै दोषी न क्योंकि उनी परमेश्वरे दे इकलोते पुत्रे दे नाऐ पर भरोसा नी किता।
19 jagato madhye jyotiḥ prākāśata kintu manuṣyāṇāṁ karmmaṇāṁ dṛṣṭatvāt te jyotiṣopi timire prīyante etadeva daṇḍasya kāraṇāṁ bhavati|
कने सजा दा हुकम देंणे दी बजा ऐ की लौ संसारे च आई है, कने लोकां नेहरे जो लौइ ला जादा प्यार किता क्योंकि उना दे कम्म बुरे थे।
20 yaḥ kukarmma karoti tasyācārasya dṛṣṭatvāt sa jyotirṝtīyitvā tannikaṭaṁ nāyāti;
क्योंकि जड़ा कोई बुराई करदा है, सै लौइ ने बैर रखदा है, कने लौइ च नी ओंदा है, इयां ना हो कि उदे कम्मा पर दोष लगन।
21 kintu yaḥ satkarmma karoti tasya sarvvāṇi karmmāṇīśvareṇa kṛtānīti sathā prakāśate tadabhiprāyeṇa sa jyotiṣaḥ sannidhim āyāti|
पर जड़ा सचाइया पर चलदा है सै लौइ च ओंदा है, ताकि उदे कम्म प्रगट होन जड़ा परमेश्वरे चांदा की सै करन।”
22 tataḥ param yīśuḥ śiṣyaiḥ sārddhaṁ yihūdīyadeśaṁ gatvā tatra sthitvā majjayitum ārabhata|
इदे बाद यीशु कने उदे चेले यहूदिया प्रदेश च आये; कने सै ओथु उना सोगी रेईकरी बपतिस्मा देणा लग्गा।
23 tadā śālam nagarasya samīpasthāyini ainan grāme bahutaratoyasthitestatra yohan amajjayat tathā ca lokā āgatya tena majjitā abhavan|
कने यूहन्ना भी ऐनान ग्रां च जड़ा सामरिया इलाके दे शालेम शेहर दे नेड़े है ओथु बपतिस्मा दिन्दा था। क्योंकि ओथु मता पांणी था, कने लोक आई करी बपतिस्मा लेंदे थे।
24 tadā yohan kārāyāṁ na baddhaḥ|
क्योंकि यूहन्ना तालू दीकर जेला च नी पाया था।
25 aparañca śācakarmmaṇi yohānaḥ śiṣyaiḥ saha yihūdīyalokānāṁ vivāde jāte, te yohanaḥ saṁnnidhiṁ gatvākathayan,
ओथु यूहन्ना दे चेलयां दा कुसकी यहूदिये सोगी रिबाजा दे हिसावे ने शुद्धी दे बारे च बेहस होई।
26 he guro yarddananadyāḥ pāre bhavatā sārddhaṁ ya āsīt yasmiṁśca bhavān sākṣyaṁ pradadāt paśyatu sopi majjayati sarvve tasya samīpaṁ yānti ca|
कने यूहन्ना दे चेलयां उस बाल आई करी उसला बोलया, “गुरू जी, जड़ा माणु यरदन खड्डा दे पारले पासे तेरे सोगी था, जिसदे बारे च तुसां गबाही दिती थी; दिख, सै बपतिस्मा दिन्दा है, कने सब उस बाल ओंदे न।”
27 tadā yohan pratyavocad īśvareṇa na datte kopi manujaḥ kimapi prāptuṁ na śaknoti|
यूहन्ने जबाब दिता, जालू दीकर माणुऐ जो स्वर्गे ला ना दितया जाऐ, उसयो तालू दीकर कुछ नी मिल्ली सकदा।
28 ahaṁ abhiṣikto na bhavāmi kintu tadagre preṣitosmi yāmimāṁ kathāṁ kathitavānāhaṁ tatra yūyaṁ sarvve sākṣiṇaḥ stha|
तुसां अपु मेरे गबाह न की क्या बोलया था, की मैं मसीह नी है, पर उदे पहले भेजया गिया है।
29 yo janaḥ kanyāṁ labhate sa eva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tena varasya śabde śrute'tīvāhlādyate mamāpi tadvad ānandasiddhirjātā|
लाड़ा लाड़िये ने बियाह करी लेंदा है, पर लाड़े दा मित्र सोगी खड़ोई करी उदी सुणदा है, लाड़े दियां गल्लां ने बड़ा खुश होंदा है; तियां ही मेरा दिल खुश होई गिया है।
30 tena kramaśo varddhitavyaṁ kintu mayā hsitavyaṁ|
जरूरी है सै होर जादा खास होई जा कने मैं घट खास होई जां।
31 ya ūrdhvādāgacchat sa sarvveṣāṁ mukhyo yaśca saṁsārād udapadyata sa sāṁsārikaḥ saṁsārīyāṁ kathāñca kathayati yastu svargādāgacchat sa sarvveṣāṁ mukhyaḥ|
“जड़ा स्वर्गे ला ओंदा है सै सबना ला बडा है, जड़ा धरतिया ला ओंदा है सै धरतिया दा है; कने धरती दियां गल्लां करदा है: जड़ा स्वर्गे ला ओंदा है, सै सबना ला उपर है।
32 sa yadapaśyadaśṛṇocca tasminneva sākṣyaṁ dadāti tathāpi prāyaśaḥ kaścit tasya sākṣyaṁ na gṛhlāti;
जड़ा कुछ उनी दिखया, कने सुणाया है, उदी गबाई दिन्दा है; पर बड़े घट लोक उदे संदेश जो मंदे न।
33 kintu yo gṛhlāti sa īśvarasya satyavāditvaṁ mudrāṅgitaṁ karoti|
पर जिना लोकां उदा संदेश मन्नी लिया उनी इसा गल्ला पर प्रमाण देई दिता की परमेश्वर सच्चा है।
34 īśvareṇa yaḥ preritaḥ saeva īśvarīyakathāṁ kathayati yata īśvara ātmānaṁ tasmai aparimitam adadāt|
क्योंकि जिसयो परमेश्वरे भेजया है सै परमेश्वरे दे बचना दा प्रचार करदे न क्योंकि ऐ सेई है जिसयो परमेश्वरे बिना नापी-तोली करी पबित्र आत्मा दिन्दा है।
35 pitā putre snehaṁ kṛtvā tasya haste sarvvāṇi samarpitavān|
पिता परमेश्वर पुत्रे ने प्यार करदा है, कने उनी सारियां चिंजा उदे हथां च देई दितियां।
36 yaḥ kaścit putre viśvasiti sa evānantam paramāyuḥ prāpnoti kintu yaḥ kaścit putre na viśvasiti sa paramāyuṣo darśanaṁ na prāpnoti kintvīśvarasya kopabhājanaṁ bhūtvā tiṣṭhati| (aiōnios g166)
जड़ा परमेश्वरे दे पुत्रे पर भरोसा रखदा है, हमेशा दी जिन्दगी उदी है; पर जड़ा पुत्रे जो नी मनदा है, उसयो अनन्त जिन्दगी नी मिलणी, पर परमेश्वरे दी सजा उसयो मिलणी है।” (aiōnios g166)

< yohanaḥ 3 >