< yohanaḥ 19 >

1 pīlāto yīśum ānīya kaśayā prāhārayat|
Тогда убо Пилат поят Иисуса и би (Его):
2 paścāt senāgaṇaḥ kaṇṭakanirmmitaṁ mukuṭaṁ tasya mastake samarpya vārttākīvarṇaṁ rājaparicchadaṁ paridhāpya,
и воини сплетше венец от терния, возложиша Ему на главу, и в ризу багряну облекоша Его,
3 he yihūdīyānāṁ rājan namaskāra ityuktvā taṁ capeṭenāhantum ārabhata|
и глаголаху: радуйся, Царю Иудейский. И бияху Его по ланитома.
4 tadā pīlātaḥ punarapi bahirgatvā lokān avadat, asya kamapyaparādhaṁ na labhe'haṁ, paśyata tad yuṣmān jñāpayituṁ yuṣmākaṁ sannidhau bahirenam ānayāmi|
Изыде убо паки вон Пилат и глагола им: се, извожду Его вам вон, да разумеете, яко в Нем ни единыя вины обретаю.
5 tataḥ paraṁ yīśuḥ kaṇṭakamukuṭavān vārttākīvarṇavasanavāṁśca bahirāgacchat| tataḥ pīlāta uktavān enaṁ manuṣyaṁ paśyata|
Изыде же вон Иисус, нося терновен венец и багряну ризу. И глагола им: се, Человек.
6 tadā pradhānayājakāḥ padātayaśca taṁ dṛṣṭvā, enaṁ kruśe vidha, enaṁ kruśe vidha, ityuktvā ravituṁ ārabhanta| tataḥ pīlātaḥ kathitavān yūyaṁ svayam enaṁ nītvā kruśe vidhata, aham etasya kamapyaparādhaṁ na prāptavān|
Егда же видеша Его архиерее и слуги, возопиша глаголюще: распни, распни Его. Глагола им Пилат: поимите Его вы и распните, аз бо не обретаю в Нем вины.
7 yihūdīyāḥ pratyavadan asmākaṁ yā vyavasthāste tadanusāreṇāsya prāṇahananam ucitaṁ yatoyaṁ svam īśvarasya putramavadat|
Отвещаша ему Иудее: мы закон имамы, и по закону нашему должен есть умрети, яко Себе Сына Божия сотвори.
8 pīlāta imāṁ kathāṁ śrutvā mahātrāsayuktaḥ
Егда убо слыша Пилат сие слово, паче убояся,
9 san punarapi rājagṛha āgatya yīśuṁ pṛṣṭavān tvaṁ kutratyo lokaḥ? kintu yīśastasya kimapi pratyuttaraṁ nāvadat|
и вниде в претор паки и глагола Иисусови: откуду еси Ты? Иисус же ответа не даде ему.
10 tataḥ pīlāt kathitavāna tvaṁ kiṁ mayā sārddhaṁ na saṁlapiṣyasi? tvāṁ kruśe vedhituṁ vā mocayituṁ śakti rmamāste iti kiṁ tvaṁ na jānāsi? tadā yīśuḥ pratyavadad īśvareṇādaṁ mamopari tava kimapyadhipatitvaṁ na vidyate, tathāpi yo jano māṁ tava haste samārpayat tasya mahāpātakaṁ jātam|
Глагола же Ему Пилат: мне ли не глаголеши? Не веси ли, яко власть имам распяти Тя и власть имам пустити Тя?
11 tadā yīśuḥ pratyavadad īśvareṇādattaṁ mamopari tava kimapyadhipatitvaṁ na vidyate, tathāpi yo jano māṁ tava haste samārpayat tasya mahāpātakaṁ jātam|
Отвеща Иисус: не имаши власти ни единыя на Мне, аще не бы ти дано свыше: сего ради предавый Мя тебе болий грех имать.
12 tadārabhya pīlātastaṁ mocayituṁ ceṣṭitavān kintu yihūdīyā ruvanto vyāharan yadīmaṁ mānavaṁ tyajasi tarhi tvaṁ kaisarasya mitraṁ na bhavasi, yo janaḥ svaṁ rājānaṁ vakti saeva kaimarasya viruddhāṁ kathāṁ kathayati|
От сего искаше Пилат пустити Его. Иудее же вопияху, глаголюще: аще Сего пустиши, неси друг кесарев: всяк, яже царя себе творит, противится кесарю.
13 etāṁ kathāṁ śrutvā pīlāto yīśuṁ bahirānīya nistārotsavasya āsādanadinasya dvitīyapraharāt pūrvvaṁ prastarabandhananāmni sthāne 'rthāt ibrīyabhāṣayā yad gabbithā kathyate tasmin sthāne vicārāsana upāviśat|
Пилат убо слышав сие слово, изведе вон Иисуса и седе на судищи, на месте глаголемем Лифостротон, еврейски же Гаввафа.
14 anantaraṁ pīlāto yihūdīyān avadat, yuṣmākaṁ rājānaṁ paśyata|
Бе же пяток Пасце, час же яко шестый. И глагола Иудеом: се, Царь ваш.
15 kintu enaṁ dūrīkuru, enaṁ dūrīkuru, enaṁ kruśe vidha, iti kathāṁ kathayitvā te ravitum ārabhanta; tadā pīlātaḥ kathitavān yuṣmākaṁ rājānaṁ kiṁ kruśe vedhiṣyāmi? pradhānayājakā uttaram avadan kaisaraṁ vinā kopi rājāsmākaṁ nāsti|
Они же вопияху: возми, возми, распни Его. Глагола им Пилат: Царя ли вашего распну? Отвещаша архиерее: не имамы царя токмо кесаря.
16 tataḥ pīlāto yīśuṁ kruśe vedhituṁ teṣāṁ hasteṣu samārpayat, tataste taṁ dhṛtvā nītavantaḥ|
Тогда убо предаде Его им, да распнется. Поемше же Иисуса и ведоша:
17 tataḥ paraṁ yīśuḥ kruśaṁ vahan śiraḥkapālam arthād yad ibrīyabhāṣayā gulgaltāṁ vadanti tasmin sthāna upasthitaḥ|
и нося крест Свой, изыде на глаголемое Лобное место, еже глаголется еврейски Голгофа,
18 tataste madhyasthāne taṁ tasyobhayapārśve dvāvaparau kruśe'vidhan|
идеже пропяша Его и с Ним ина два сюду и сюду, посреде же Иисуса.
19 aparam eṣa yihūdīyānāṁ rājā nāsaratīyayīśuḥ, iti vijñāpanaṁ likhitvā pīlātastasya kruśopari samayojayat|
Написа же и титла Пилат и положи на кресте. Бе же написано: Иисус Назорянин, Царь Иудейский.
20 sā lipiḥ ibrīyayūnānīyaromīyabhāṣābhi rlikhitā; yīśoḥ kruśavedhanasthānaṁ nagarasya samīpaṁ, tasmād bahavo yihūdīyāstāṁ paṭhitum ārabhanta|
Сего же титла мнози чтоша от Иудей, яко близ бе место града, идеже пропяша Иисуса: и бе написано еврейски, гречески, римски.
21 yihūdīyānāṁ pradhānayājakāḥ pīlātamiti nyavedayan yihūdīyānāṁ rājeti vākyaṁ na kintu eṣa svaṁ yihūdīyānāṁ rājānam avadad itthaṁ likhatu|
Глаголаху убо Пилату архиерее Иудейстии: не пиши: Царь Иудейский: но яко Сам рече: Царь есмь Иудейский.
22 tataḥ pīlāta uttaraṁ dattavān yallekhanīyaṁ tallikhitavān|
Отвеща Пилат: еже писах, писах.
23 itthaṁ senāgaṇo yīśuṁ kruśe vidhitvā tasya paridheyavastraṁ caturo bhāgān kṛtvā ekaikasenā ekaikabhāgam agṛhlat tasyottarīyavastrañcāgṛhlat| kintūttarīyavastraṁ sūcisevanaṁ vinā sarvvam ūtaṁ|
Воини же, егда пропяша Иисуса, прияша ризы Его и сотвориша четыри части, коемуждо воину часть, и хитон: бе же хитон нешвен, свыше исткан весь.
24 tasmātte vyāharan etat kaḥ prāpsyati? tanna khaṇḍayitvā tatra guṭikāpātaṁ karavāma| vibhajante'dharīyaṁ me vasanaṁ te parasparaṁ| mamottarīyavastrārthaṁ guṭikāṁ pātayanti ca| iti yadvākyaṁ dharmmapustake likhitamāste tat senāgaṇenetthaṁ vyavaharaṇāt siddhamabhavat|
Реша же к себе: не предерем его, но метнем жребия о нем, кому будет: да сбудется Писание, глаголющее: разделиша ризы Моя себе и о иматисме Моей меташа жребия. Воини убо сия сотвориша.
25 tadānīṁ yīśo rmātā mātu rbhaginī ca yā kliyapā bhāryyā mariyam magdalīnī mariyam ca etāstasya kruśasya sannidhau samatiṣṭhan|
Стояху же при кресте Иисусове Мати Его и сестра Матере Его Мариа Клеопова и Мариа Магдалина.
26 tato yīśuḥ svamātaraṁ priyatamaśiṣyañca samīpe daṇḍāyamānau vilokya mātaram avadat, he yoṣid enaṁ tava putraṁ paśya,
Иисус же видев Матерь и ученика стояща, егоже любляше, глагола Матери Своей: Жено, се, сын Твой.
27 śiṣyantvavadat, enāṁ tava mātaraṁ paśya| tataḥ sa śiṣyastadghaṭikāyāṁ tāṁ nijagṛhaṁ nītavān|
Потом глагола ученику: се, Мати твоя. И от того часа поят Ю ученик во своя си.
28 anantaraṁ sarvvaṁ karmmādhunā sampannamabhūt yīśuriti jñātvā dharmmapustakasya vacanaṁ yathā siddhaṁ bhavati tadartham akathayat mama pipāsā jātā|
Посем ведый Иисус, яко вся уже совершишася, да сбудется Писание, глагола: жажду.
29 tatastasmin sthāne amlarasena pūrṇapātrasthityā te spañjamekaṁ tadamlarasenārdrīkṛtya esobnale tad yojayitvā tasya mukhasya sannidhāvasthāpayan|
Сосуд же стояше полн оцта. Они же исполнивше губу оцта и на трость вонзше, придеша ко устом Его.
30 tadā yīśuramlarasaṁ gṛhītvā sarvvaṁ siddham iti kathāṁ kathayitvā mastakaṁ namayan prāṇān paryyatyajat|
Егда же прият оцет Иисус, рече: совершишася. И преклонь главу, предаде дух.
31 tadvinam āsādanadinaṁ tasmāt pare'hani viśrāmavāre dehā yathā kruśopari na tiṣṭhanti, yataḥ sa viśrāmavāro mahādinamāsīt, tasmād yihūdīyāḥ pīlātanikaṭaṁ gatvā teṣāṁ pādabhañjanasya sthānāntaranayanasya cānumatiṁ prārthayanta|
Иудее же, понеже пяток бе, да не останут на кресте телеса в субботу, бе бо велик день тоя субботы, молиша Пилата, да пребиют голени их и возмут.
32 ataḥ senā āgatya yīśunā saha kruśe hatayoḥ prathamadvitīyacorayoḥ pādān abhañjan;
Приидоша же воини, и первому убо пребиша голени, и другому распятому с Ним:
33 kintu yīśoḥ sannidhiṁ gatvā sa mṛta iti dṛṣṭvā tasya pādau nābhañjan|
на Иисуса же пришедше, яко видеша Его уже умерша, не пребиша Ему голений,
34 paścād eko yoddhā śūlāghātena tasya kukṣim avidhat tatkṣaṇāt tasmād raktaṁ jalañca niragacchat|
но един от воин копием ребра Ему прободе, и абие изыде кровь и вода.
35 yo jano'sya sākṣyaṁ dadāti sa svayaṁ dṛṣṭavān tasyedaṁ sākṣyaṁ satyaṁ tasya kathā yuṣmākaṁ viśvāsaṁ janayituṁ yogyā tat sa jānāti|
И видевый свидетелствова, и истинно есть свидетелство его, и той весть, яко истину глаголет, да вы веру имете:
36 tasyaikam asdhyapi na bhaṁkṣyate,
быша бо сия, да сбудется Писание: кость не сокрушится от Него.
37 tadvad anyaśāstrepi likhyate, yathā, "dṛṣṭipātaṁ kariṣyanti te'vidhan yantu tamprati|"
И паки другое Писание глаголет: воззрят Нань, Егоже прободоша.
38 arimathīyanagarasya yūṣaphnāmā śiṣya eka āsīt kintu yihūdīyebhyo bhayāt prakāśito na bhavati; sa yīśo rdehaṁ netuṁ pīlātasyānumatiṁ prārthayata, tataḥ pīlātenānumate sati sa gatvā yīśo rdeham anayat|
По сих же моли Пилата Иосиф, иже от Аримафеа, сый ученик Иисусов, потаен же страха ради Иудейска, да возмет тело Иисусово: и повеле Пилат. Прииде же и взят тело Иисусово.
39 aparaṁ yo nikadīmo rātrau yīśoḥ samīpam agacchat sopi gandharasena miśritaṁ prāyeṇa pañcāśatseṭakamaguruṁ gṛhītvāgacchat|
Прииде же и Никодим, пришедый ко Иисусови нощию прежде, нося смешение смирнено и алойно, яко литр сто.
40 tataste yihūdīyānāṁ śmaśāne sthāpanarītyanusāreṇa tatsugandhidravyeṇa sahitaṁ tasya dehaṁ vastreṇāveṣṭayan|
Прияста же тело Иисусово и обвиста е ризами со ароматы, якоже обычай есть Иудеом погребати.
41 aparañca yatra sthāne taṁ kruśe'vidhan tasya nikaṭasthodyāne yatra kimapi mṛtadehaṁ kadāpi nāsthāpyata tādṛśam ekaṁ nūtanaṁ śmaśānam āsīt|
Бе же на месте, идеже распятся, верт, и в верте гроб нов, в немже николиже никтоже положен бе:
42 yihūdīyānām āsādanadināgamanāt te tasmin samīpasthaśmaśāne yīśum aśāyayan|
ту убо пятка ради Иудейска, яко близ бяше гроб, положиста Иисуса.

< yohanaḥ 19 >