< yohanaḥ 15 >
1 ahaṁ satyadrākṣālatāsvarūpo mama pitā tūdyānaparicārakasvarūpañca|
“An e mzabibu madier, kendo Wuora e japur mar mzabibuno.
2 mama yāsu śākhāsu phalāni na bhavanti tāḥ sa chinatti tathā phalavatyaḥ śākhā yathādhikaphalāni phalanti tadarthaṁ tāḥ pariṣkaroti|
Bedena duto ma ok nyag olemo ongʼado oko, to bede duto manyago olemo olwero mondo omed nyak moloyo.
3 idānīṁ mayoktopadeśena yūyaṁ pariṣkṛtāḥ|
Un usedoko maler nikech wach ma asewachonu.
4 ataḥ kāraṇāt mayi tiṣṭhata tenāhamapi yuṣmāsu tiṣṭhāmi, yato heto rdrākṣālatāyām asaṁlagnā śākhā yathā phalavatī bhavituṁ na śaknoti tathā yūyamapi mayyatiṣṭhantaḥ phalavanto bhavituṁ na śaknutha|
Sikuru kuoma, kaka an bende asiko kuomu, nikech onge bad yath manyalo nyago olemo kende owuon ka ok osiko e mzabibu. Un bende ok unyal nyago olemo ka ok usiko kuoma.
5 ahaṁ drākṣālatāsvarūpo yūyañca śākhāsvarūpoḥ; yo jano mayi tiṣṭhati yatra cāhaṁ tiṣṭhāmi, sa pracūraphalaiḥ phalavān bhavati, kintu māṁ vinā yūyaṁ kimapi karttuṁ na śaknutha|
“An e mzabibu, to un e bedene. Ka ngʼato osiko kuoma kendo an bende asiko kuome, to obiro nyago olemo mangʼeny, nimar onge gima unyalo timo ka upogoru koda.
6 yaḥ kaścin mayi na tiṣṭhati sa śuṣkaśākheva bahi rnikṣipyate lokāśca tā āhṛtya vahnau nikṣipya dāhayanti|
Ka ngʼato ok osiko kuoma, to ochalo gi bad yath motongʼ oko maner. Bede yath machal kamano ichoko kendo idiro e mach mi wangʼ.
7 yadi yūyaṁ mayi tiṣṭhatha mama kathā ca yuṣmāsu tiṣṭhati tarhi yad vāñchitvā yāciṣyadhve yuṣmākaṁ tadeva saphalaṁ bhaviṣyati|
Ka usiko e iya kendo wechena osiko eiu, to unyalo kwayo gimoro amora ma chunyu gombo mi nomiu.
8 yadi yūyaṁ pracūraphalavanto bhavatha tarhi tadvārā mama pitu rmahimā prakāśiṣyate tathā yūyaṁ mama śiṣyā iti parikṣāyiṣyadhve|
Ka unyago olemo mangʼeny, to Wuora yudo duongʼ, kendo mano nyiso ni un jopuonjrena.
9 pitā yathā mayi prītavān ahamapi yuṣmāsu tathā prītavān ato heto ryūyaṁ nirantaraṁ mama premapātrāṇi bhūtvā tiṣṭhata|
“Mana kaka Wuoro osehera, e kaka an bende aseherou. Koro sikuru e herana.
10 ahaṁ yathā piturājñā gṛhītvā tasya premabhājanaṁ tiṣṭhāmi tathaiva yūyamapi yadi mamājñā guhlītha tarhi mama premabhājanāni sthāsyatha|
Ka urito chikena, to ubiro siko e herana, mana kaka an bende aserito chike Wuora kendo asiko e herane.
11 yuṣmannimittaṁ mama ya āhlādaḥ sa yathā ciraṁ tiṣṭhati yuṣmākam ānandaśca yathā pūryyate tadarthaṁ yuṣmabhyam etāḥ kathā atrakatham|
Asenyisou wachni mondo morna obed eiu kendo mondo mor maru obed moromo chuth.
12 ahaṁ yuṣmāsu yathā prīye yūyamapi parasparaṁ tathā prīyadhvam eṣā mamājñā|
Chik ma amiyou ema: Herreuru ngʼato gi ngʼato, mana kaka an bende aseherou.
13 mitrāṇāṁ kāraṇāt svaprāṇadānaparyyantaṁ yat prema tasmān mahāprema kasyāpi nāsti|
Onge hera maduongʼ ma ngʼato nyalo herogo osiepene moloyo chiwonegi ngimane.
14 ahaṁ yadyad ādiśāmi tattadeva yadi yūyam ācarata tarhi yūyameva mama mitrāṇi|
Un osiepena mana kutimo gik ma achikou.
15 adyārabhya yuṣmān dāsān na vadiṣyāmi yat prabhu ryat karoti dāsastad na jānāti; kintu pituḥ samīpe yadyad aśṛṇavaṁ tat sarvvaṁ yūṣmān ajñāpayam tatkāraṇād yuṣmān mitrāṇi proktavān|
Koro ok achak aluongu ni wasumbini nikech misumba ok ongʼeyo gima ruodhe timo; to aluongou ni osiepena nimar asenyisou gik moko duto mane apuonjora kuom Wuora.
16 yūyaṁ māṁ rocitavanta iti na, kintvahameva yuṣmān rocitavān yūyaṁ gatvā yathā phalānyutpādayatha tāni phalāni cākṣayāṇi bhavanti, tadarthaṁ yuṣmān nyajunajaṁ tasmān mama nāma procya pitaraṁ yat kiñcid yāciṣyadhve tadeva sa yuṣmabhyaṁ dāsyati|
Un ne ok uyiera, an ema nayierou kendo aketou mondo udhi unyag olemo, ma en olemo masiko. Eka Wuora biro miyou gimoro amora mukwayo e nyinga.
17 yūyaṁ parasparaṁ prīyadhvam aham ityājñāpayāmi|
Chik ma amiyou ema: Herreuru ngʼato gi ngʼato.
18 jagato lokai ryuṣmāsu ṛtīyiteṣu te pūrvvaṁ māmevārttīyanta iti yūyaṁ jānītha|
“Ka piny chayou, to ngʼeuru ni an ema ne gichaya mokwongo.
19 yadi yūyaṁ jagato lokā abhaviṣyata tarhi jagato lokā yuṣmān ātmīyān buddhvāpreṣyanta; kintu yūyaṁ jagato lokā na bhavatha, ahaṁ yuṣmān asmājjagato'rocayam etasmāt kāraṇājjagato lokā yuṣmān ṛtīyante|
Ka dine bed ni un mag pinyni, to piny dine oherou kaka joge owuon. Piny mon kodu nikech aseyierou, omiyo koro ok un mar pinyni.
20 dāsaḥ prabho rmahān na bhavati mamaitat pūrvvīyaṁ vākyaṁ smarata; te yadi māmevātāḍayan tarhi yuṣmānapi tāḍayiṣyanti, yadi mama vākyaṁ gṛhlanti tarhi yuṣmākamapi vākyaṁ grahīṣyanti|
Paruru weche ma nawachonu ni, ‘Onge jatich maduongʼ moloyo ruodhe motiyone.’Omiyo ka an ema gisesanda, to un bende gibiro sandou. Ka gimako puonjna, to puonju bende gibiro mako.
21 kintu te mama nāmakāraṇād yuṣmān prati tādṛśaṁ vyavahariṣyanti yato yo māṁ preritavān taṁ te na jānanti|
Gibiro timonu kamano nikech nyinga, nimar gikia Jal mane oora.
22 teṣāṁ sannidhim āgatya yadyahaṁ nākathayiṣyaṁ tarhi teṣāṁ pāpaṁ nābhaviṣyat kintvadhunā teṣāṁ pāpamācchādayitum upāyo nāsti|
Ka dine ok abiro mi awuoyo kodgi, to dine ok buch richo oloyogi. To koro, onge wach ma ginyalo umogo richogi.
23 yo jano mām ṛtīyate sa mama pitaramapi ṛtīyate|
Ngʼama ochaya, ochayo Wuora bende.
24 yādṛśāni karmmāṇi kenāpi kadāpi nākriyanta tādṛśāni karmmāṇi yadi teṣāṁ sākṣād ahaṁ nākariṣyaṁ tarhi teṣāṁ pāpaṁ nābhaviṣyat kintvadhunā te dṛṣṭvāpi māṁ mama pitarañcārttīyanta|
Ka dine bed ni ne pok atimo honni ma ngʼato angʼata pok otimo e diergi, to buch richo dine ok oloyogi, to sani koro giseneno honnigi duto, eka pod gichaya kaachiel gi Wuora bende.
25 tasmāt te'kāraṇaṁ mām ṛtīyante yadetad vacanaṁ teṣāṁ śāstre likhitamāste tat saphalam abhavat|
Mago duto osetimore mana mondo ochop gima ondiki e chikgi ni, ‘Ne gichaya kayiem nono.’
26 kintu pitu rnirgataṁ yaṁ sahāyamarthāt satyamayam ātmānaṁ pituḥ samīpād yuṣmākaṁ samīpe preṣayiṣyāmi sa āgatya mayi pramāṇaṁ dāsyati|
“Ka Jakony ma abiro oronu koa ka Wuora, ma en Roho mar adier maa kuom Wuora nobi, enotim neno kuoma.
27 yūyaṁ prathamamārabhya mayā sārddhaṁ tiṣṭhatha tasmāddheto ryūyamapi pramāṇaṁ dāsyatha|
To un bende nyaka utim nenda, nimar usebedo koda nyaka ne achak lando Injilini.