< yohanaḥ 13 >
1 nistārotsavasya kiñcitkālāt pūrvvaṁ pṛthivyāḥ pituḥ samīpagamanasya samayaḥ sannikarṣobhūd iti jñātvā yīśurāprathamād yeṣu jagatpravāsiṣvātmīyalokeṣa prema karoti sma teṣu śeṣaṁ yāvat prema kṛtavān|
ནིསྟཱརོཏྶཝསྱ ཀིཉྩིཏྐཱལཱཏ྄ པཱུཪྻྭཾ པྲྀཐིཝྱཱཿ པིཏུཿ སམཱིཔགམནསྱ སམཡཿ སནྣིཀརྵོབྷཱུད྄ ཨིཏི ཛྙཱཏྭཱ ཡཱིཤུརཱཔྲཐམཱད྄ ཡེཥུ ཛགཏྤྲཝཱསིཥྭཱཏྨཱིཡལོཀེཥ པྲེམ ཀརོཏི སྨ ཏེཥུ ཤེཥཾ ཡཱཝཏ྄ པྲེམ ཀྲྀཏཝཱན྄།
2 pitā tasya haste sarvvaṁ samarpitavān svayam īśvarasya samīpād āgacchad īśvarasya samīpaṁ yāsyati ca, sarvvāṇyetāni jñātvā rajanyāṁ bhojane sampūrṇe sati,
པིཏཱ ཏསྱ ཧསྟེ སཪྻྭཾ སམརྤིཏཝཱན྄ སྭཡམ྄ ཨཱིཤྭརསྱ སམཱིཔཱད྄ ཨཱགཙྪད྄ ཨཱིཤྭརསྱ སམཱིཔཾ ཡཱསྱཏི ཙ, སཪྻྭཱཎྱེཏཱནི ཛྙཱཏྭཱ རཛནྱཱཾ བྷོཛནེ སམྤཱུརྞེ སཏི,
3 yadā śaitān taṁ parahasteṣu samarpayituṁ śimonaḥ putrasya īṣkāriyotiyasya yihūdā antaḥkaraṇe kupravṛttiṁ samārpayat,
ཡདཱ ཤཻཏཱན྄ ཏཾ པརཧསྟེཥུ སམརྤཡིཏུཾ ཤིམོནཿ པུཏྲསྱ ཨཱིཥྐཱརིཡོཏིཡསྱ ཡིཧཱུདཱ ཨནྟཿཀརཎེ ཀུཔྲཝྲྀཏྟིཾ སམཱརྤཡཏ྄,
4 tadā yīśu rbhojanāsanād utthāya gātravastraṁ mocayitvā gātramārjanavastraṁ gṛhītvā tena svakaṭim abadhnāt,
ཏདཱ ཡཱིཤུ རྦྷོཛནཱསནཱད྄ ཨུཏྠཱཡ གཱཏྲཝསྟྲཾ མོཙཡིཏྭཱ གཱཏྲམཱརྫནཝསྟྲཾ གྲྀཧཱིཏྭཱ ཏེན སྭཀཊིམ྄ ཨབདྷྣཱཏ྄,
5 paścād ekapātre jalam abhiṣicya śiṣyāṇāṁ pādān prakṣālya tena kaṭibaddhagātramārjanavāsasā mārṣṭuṁ prārabhata|
པཤྩཱད྄ ཨེཀཔཱཏྲེ ཛལམ྄ ཨབྷིཥིཙྱ ཤིཥྱཱཎཱཾ པཱདཱན྄ པྲཀྵཱལྱ ཏེན ཀཊིབདྡྷགཱཏྲམཱརྫནཝཱསསཱ མཱརྵྚུཾ པྲཱརབྷཏ།
6 tataḥ śimonpitarasya samīpamāgate sa uktavān he prabho bhavān kiṁ mama pādau prakṣālayiṣyati?
ཏཏཿ ཤིམོནྤིཏརསྱ སམཱིཔམཱགཏེ ས ཨུཀྟཝཱན྄ ཧེ པྲབྷོ བྷཝཱན྄ ཀིཾ མམ པཱདཽ པྲཀྵཱལཡིཥྱཏི?
7 yīśuruditavān ahaṁ yat karomi tat samprati na jānāsi kintu paścāj jñāsyasi|
ཡཱིཤུརུདིཏཝཱན྄ ཨཧཾ ཡཏ྄ ཀརོམི ཏཏ྄ སམྤྲཏི ན ཛཱནཱསི ཀིནྟུ པཤྩཱཛ྄ ཛྙཱསྱསི།
8 tataḥ pitaraḥ kathitavān bhavān kadāpi mama pādau na prakṣālayiṣyati| yīśurakathayad yadi tvāṁ na prakṣālaye tarhi mayi tava kopyaṁśo nāsti| (aiōn )
ཏཏཿ པིཏརཿ ཀཐིཏཝཱན྄ བྷཝཱན྄ ཀདཱཔི མམ པཱདཽ ན པྲཀྵཱལཡིཥྱཏི། ཡཱིཤུརཀཐཡད྄ ཡདི ཏྭཱཾ ན པྲཀྵཱལཡེ ཏརྷི མཡི ཏཝ ཀོཔྱཾཤོ ནཱསྟི། (aiōn )
9 tadā śimonpitaraḥ kathitavān he prabho tarhi kevalapādau na, mama hastau śiraśca prakṣālayatu|
ཏདཱ ཤིམོནྤིཏརཿ ཀཐིཏཝཱན྄ ཧེ པྲབྷོ ཏརྷི ཀེཝལཔཱདཽ ན, མམ ཧསྟཽ ཤིརཤྩ པྲཀྵཱལཡཏུ།
10 tato yīśuravadad yo jano dhautastasya sarvvāṅgapariṣkṛtatvāt pādau vinānyāṅgasya prakṣālanāpekṣā nāsti| yūyaṁ pariṣkṛtā iti satyaṁ kintu na sarvve,
ཏཏོ ཡཱིཤུརཝདད྄ ཡོ ཛནོ དྷཽཏསྟསྱ སཪྻྭཱངྒཔརིཥྐྲྀཏཏྭཱཏ྄ པཱདཽ ཝིནཱནྱཱངྒསྱ པྲཀྵཱལནཱཔེཀྵཱ ནཱསྟི། ཡཱུཡཾ པརིཥྐྲྀཏཱ ཨིཏི སཏྱཾ ཀིནྟུ ན སཪྻྭེ,
11 yato yo janastaṁ parakareṣu samarpayiṣyati taṁ sa jñātavāna; ataeva yūyaṁ sarvve na pariṣkṛtā imāṁ kathāṁ kathitavān|
ཡཏོ ཡོ ཛནསྟཾ པརཀརེཥུ སམརྤཡིཥྱཏི ཏཾ ས ཛྙཱཏཝཱན; ཨཏཨེཝ ཡཱུཡཾ སཪྻྭེ ན པརིཥྐྲྀཏཱ ཨིམཱཾ ཀཐཱཾ ཀཐིཏཝཱན྄།
12 itthaṁ yīśusteṣāṁ pādān prakṣālya vastraṁ paridhāyāsane samupaviśya kathitavān ahaṁ yuṣmān prati kiṁ karmmākārṣaṁ jānītha?
ཨིཏྠཾ ཡཱིཤུསྟེཥཱཾ པཱདཱན྄ པྲཀྵཱལྱ ཝསྟྲཾ པརིདྷཱཡཱསནེ སམུཔཝིཤྱ ཀཐིཏཝཱན྄ ཨཧཾ ཡུཥྨཱན྄ པྲཏི ཀིཾ ཀརྨྨཱཀཱརྵཾ ཛཱནཱིཐ?
13 yūyaṁ māṁ guruṁ prabhuñca vadatha tat satyameva vadatha yatohaṁ saeva bhavāmi|
ཡཱུཡཾ མཱཾ གུརུཾ པྲབྷུཉྩ ཝདཐ ཏཏ྄ སཏྱམེཝ ཝདཐ ཡཏོཧཾ སཨེཝ བྷཝཱམི།
14 yadyahaṁ prabhu rguruśca san yuṣmākaṁ pādān prakṣālitavān tarhi yuṣmākamapi parasparaṁ pādaprakṣālanam ucitam|
ཡདྱཧཾ པྲབྷུ རྒུརུཤྩ སན྄ ཡུཥྨཱཀཾ པཱདཱན྄ པྲཀྵཱལིཏཝཱན྄ ཏརྷི ཡུཥྨཱཀམཔི པརསྤརཾ པཱདཔྲཀྵཱལནམ྄ ཨུཙིཏམ྄།
15 ahaṁ yuṣmān prati yathā vyavāharaṁ yuṣmān tathā vyavaharttum ekaṁ panthānaṁ darśitavān|
ཨཧཾ ཡུཥྨཱན྄ པྲཏི ཡཐཱ ཝྱཝཱཧརཾ ཡུཥྨཱན྄ ཏཐཱ ཝྱཝཧརྟྟུམ྄ ཨེཀཾ པནྠཱནཾ དརྴིཏཝཱན྄།
16 ahaṁ yuṣmānatiyathārthaṁ vadāmi, prabho rdāso na mahān prerakācca prerito na mahān|
ཨཧཾ ཡུཥྨཱནཏིཡཐཱརྠཾ ཝདཱམི, པྲབྷོ རྡཱསོ ན མཧཱན྄ པྲེརཀཱཙྩ པྲེརིཏོ ན མཧཱན྄།
17 imāṁ kathāṁ viditvā yadi tadanusārataḥ karmmāṇi kurutha tarhi yūyaṁ dhanyā bhaviṣyatha|
ཨིམཱཾ ཀཐཱཾ ཝིདིཏྭཱ ཡདི ཏདནུསཱརཏཿ ཀརྨྨཱཎི ཀུརུཐ ཏརྷི ཡཱུཡཾ དྷནྱཱ བྷཝིཥྱཐ།
18 sarvveṣu yuṣmāsu kathāmimāṁ kathayāmi iti na, ye mama manonītāstānahaṁ jānāmi, kintu mama bhakṣyāṇi yo bhuṅkte matprāṇaprātikūlyataḥ| utthāpayati pādasya mūlaṁ sa eṣa mānavaḥ|yadetad dharmmapustakasya vacanaṁ tadanusāreṇāvaśyaṁ ghaṭiṣyate|
སཪྻྭེཥུ ཡུཥྨཱསུ ཀཐཱམིམཱཾ ཀཐཡཱམི ཨིཏི ན, ཡེ མམ མནོནཱིཏཱསྟཱནཧཾ ཛཱནཱམི, ཀིནྟུ མམ བྷཀྵྱཱཎི ཡོ བྷུངྐྟེ མཏྤྲཱཎཔྲཱཏིཀཱུལྱཏཿ། ཨུཏྠཱཔཡཏི པཱདསྱ མཱུལཾ ས ཨེཥ མཱནཝཿ། ཡདེཏད྄ དྷརྨྨཔུསྟཀསྱ ཝཙནཾ ཏདནུསཱརེཎཱཝཤྱཾ གྷཊིཥྱཏེ།
19 ahaṁ sa jana ityatra yathā yuṣmākaṁ viśvāso jāyate tadarthaṁ etādṛśaghaṭanāt pūrvvam ahamidānīṁ yuṣmabhyamakathayam|
ཨཧཾ ས ཛན ཨིཏྱཏྲ ཡཐཱ ཡུཥྨཱཀཾ ཝིཤྭཱསོ ཛཱཡཏེ ཏདརྠཾ ཨེཏཱདྲྀཤགྷཊནཱཏ྄ པཱུཪྻྭམ྄ ཨཧམིདཱནཱིཾ ཡུཥྨབྷྱམཀཐཡམ྄།
20 ahaṁ yuṣmānatīva yathārthaṁ vadāmi, mayā preritaṁ janaṁ yo gṛhlāti sa māmeva gṛhlāti yaśca māṁ gṛhlāti sa matprerakaṁ gṛhlāti|
ཨཧཾ ཡུཥྨཱནཏཱིཝ ཡཐཱརྠཾ ཝདཱམི, མཡཱ པྲེརིཏཾ ཛནཾ ཡོ གྲྀཧླཱཏི ས མཱམེཝ གྲྀཧླཱཏི ཡཤྩ མཱཾ གྲྀཧླཱཏི ས མཏྤྲེརཀཾ གྲྀཧླཱཏི།
21 etāṁ kathāṁ kathayitvā yīśu rduḥkhī san pramāṇaṁ dattvā kathitavān ahaṁ yuṣmānatiyathārthaṁ vadāmi yuṣmākam eko jano māṁ parakareṣu samarpayiṣyati|
ཨེཏཱཾ ཀཐཱཾ ཀཐཡིཏྭཱ ཡཱིཤུ རྡུཿཁཱི སན྄ པྲམཱཎཾ དཏྟྭཱ ཀཐིཏཝཱན྄ ཨཧཾ ཡུཥྨཱནཏིཡཐཱརྠཾ ཝདཱམི ཡུཥྨཱཀམ྄ ཨེཀོ ཛནོ མཱཾ པརཀརེཥུ སམརྤཡིཥྱཏི།
22 tataḥ sa kamuddiśya kathāmetāṁ kathitavān ityatra sandigdhāḥ śiṣyāḥ parasparaṁ mukhamālokayituṁ prārabhanta|
ཏཏཿ ས ཀམུདྡིཤྱ ཀཐཱམེཏཱཾ ཀཐིཏཝཱན྄ ཨིཏྱཏྲ སནྡིགྡྷཱཿ ཤིཥྱཱཿ པརསྤརཾ མུཁམཱལོཀཡིཏུཾ པྲཱརབྷནྟ།
23 tasmin samaye yīśu ryasmin aprīyata sa śiṣyastasya vakṣaḥsthalam avālambata|
ཏསྨིན྄ སམཡེ ཡཱིཤུ ཪྻསྨིན྄ ཨཔྲཱིཡཏ ས ཤིཥྱསྟསྱ ཝཀྵཿསྠལམ྄ ཨཝཱལམྦཏ།
24 śimonpitarastaṁ saṅketenāvadat, ayaṁ kamuddiśya kathāmetām kathayatīti pṛccha|
ཤིམོནྤིཏརསྟཾ སངྐེཏེནཱཝདཏ྄, ཨཡཾ ཀམུདྡིཤྱ ཀཐཱམེཏཱམ྄ ཀཐཡཏཱིཏི པྲྀཙྪ།
25 tadā sa yīśo rvakṣaḥsthalam avalambya pṛṣṭhavān, he prabho sa janaḥ kaḥ?
ཏདཱ ས ཡཱིཤོ ཪྻཀྵཿསྠལམ྄ ཨཝལམྦྱ པྲྀཥྛཝཱན྄, ཧེ པྲབྷོ ས ཛནཿ ཀཿ?
26 tato yīśuḥ pratyavadad ekakhaṇḍaṁ pūpaṁ majjayitvā yasmai dāsyāmi saeva saḥ; paścāt pūpakhaṇḍamekaṁ majjayitvā śimonaḥ putrāya īṣkariyotīyāya yihūdai dattavān|
ཏཏོ ཡཱིཤུཿ པྲཏྱཝདད྄ ཨེཀཁཎྜཾ པཱུཔཾ མཛྫཡིཏྭཱ ཡསྨཻ དཱསྱཱམི སཨེཝ སཿ; པཤྩཱཏ྄ པཱུཔཁཎྜམེཀཾ མཛྫཡིཏྭཱ ཤིམོནཿ པུཏྲཱཡ ཨཱིཥྐརིཡོཏཱིཡཱཡ ཡིཧཱུདཻ དཏྟཝཱན྄།
27 tasmin datte sati śaitān tamāśrayat; tadā yīśustam avadat tvaṁ yat kariṣyasi tat kṣipraṁ kuru|
ཏསྨིན྄ དཏྟེ སཏི ཤཻཏཱན྄ ཏམཱཤྲཡཏ྄; ཏདཱ ཡཱིཤུསྟམ྄ ཨཝདཏ྄ ཏྭཾ ཡཏ྄ ཀརིཥྱསི ཏཏ྄ ཀྵིཔྲཾ ཀུརུ།
28 kintu sa yenāśayena tāṁ kathāmakathāyat tam upaviṣṭalokānāṁ kopi nābudhyata;
ཀིནྟུ ས ཡེནཱཤཡེན ཏཱཾ ཀཐཱམཀཐཱཡཏ྄ ཏམ྄ ཨུཔཝིཥྚལོཀཱནཱཾ ཀོཔི ནཱབུདྷྱཏ;
29 kintu yihūdāḥ samīpe mudrāsampuṭakasthiteḥ kecid ittham abudhyanta pārvvaṇāsādanārthaṁ kimapi dravyaṁ kretuṁ vā daridrebhyaḥ kiñcid vitarituṁ kathitavān|
ཀིནྟུ ཡིཧཱུདཱཿ སམཱིཔེ མུདྲཱསམྤུཊཀསྠིཏེཿ ཀེཙིད྄ ཨིཏྠམ྄ ཨབུདྷྱནྟ པཱཪྻྭཎཱསཱདནཱརྠཾ ཀིམཔི དྲཝྱཾ ཀྲེཏུཾ ཝཱ དརིདྲེབྷྱཿ ཀིཉྩིད྄ ཝིཏརིཏུཾ ཀཐིཏཝཱན྄།
30 tadā pūpakhaṇḍagrahaṇāt paraṁ sa tūrṇaṁ bahiragacchat; rātriśca samupasyitā|
ཏདཱ པཱུཔཁཎྜགྲཧཎཱཏ྄ པརཾ ས ཏཱུརྞཾ བཧིརགཙྪཏ྄; རཱཏྲིཤྩ སམུཔསྱིཏཱ།
31 yihūde bahirgate yīśurakathayad idānīṁ mānavasutasya mahimā prakāśate teneśvarasyāpi mahimā prakāśate|
ཡིཧཱུདེ བཧིརྒཏེ ཡཱིཤུརཀཐཡད྄ ཨིདཱནཱིཾ མཱནཝསུཏསྱ མཧིམཱ པྲཀཱཤཏེ ཏེནེཤྭརསྱཱཔི མཧིམཱ པྲཀཱཤཏེ།
32 yadi teneśvarasya mahimā prakāśate tarhīśvaropi svena tasya mahimānaṁ prakāśayiṣyati tūrṇameva prakāśayiṣyati|
ཡདི ཏེནེཤྭརསྱ མཧིམཱ པྲཀཱཤཏེ ཏརྷཱིཤྭརོཔི སྭེན ཏསྱ མཧིམཱནཾ པྲཀཱཤཡིཥྱཏི ཏཱུརྞམེཝ པྲཀཱཤཡིཥྱཏི།
33 he vatsā ahaṁ yuṣmābhiḥ sārddhaṁ kiñcitkālamātram āse, tataḥ paraṁ māṁ mṛgayiṣyadhve kintvahaṁ yatsthānaṁ yāmi tatsthānaṁ yūyaṁ gantuṁ na śakṣyatha, yāmimāṁ kathāṁ yihūdīyebhyaḥ kathitavān tathādhunā yuṣmabhyamapi kathayāmi|
ཧེ ཝཏྶཱ ཨཧཾ ཡུཥྨཱབྷིཿ སཱརྡྡྷཾ ཀིཉྩིཏྐཱལམཱཏྲམ྄ ཨཱསེ, ཏཏཿ པརཾ མཱཾ མྲྀགཡིཥྱདྷྭེ ཀིནྟྭཧཾ ཡཏྶྠཱནཾ ཡཱམི ཏཏྶྠཱནཾ ཡཱུཡཾ གནྟུཾ ན ཤཀྵྱཐ, ཡཱམིམཱཾ ཀཐཱཾ ཡིཧཱུདཱིཡེབྷྱཿ ཀཐིཏཝཱན྄ ཏཐཱདྷུནཱ ཡུཥྨབྷྱམཔི ཀཐཡཱམི།
34 yūyaṁ parasparaṁ prīyadhvam ahaṁ yuṣmāsu yathā prīye yūyamapi parasparam tathaiva prīyadhvaṁ, yuṣmān imāṁ navīnām ājñām ādiśāmi|
ཡཱུཡཾ པརསྤརཾ པྲཱིཡདྷྭམ྄ ཨཧཾ ཡུཥྨཱསུ ཡཐཱ པྲཱིཡེ ཡཱུཡམཔི པརསྤརམ྄ ཏཐཻཝ པྲཱིཡདྷྭཾ, ཡུཥྨཱན྄ ཨིམཱཾ ནཝཱིནཱམ྄ ཨཱཛྙཱམ྄ ཨཱདིཤཱམི།
35 tenaiva yadi parasparaṁ prīyadhve tarhi lakṣaṇenānena yūyaṁ mama śiṣyā iti sarvve jñātuṁ śakṣyanti|
ཏེནཻཝ ཡདི པརསྤརཾ པྲཱིཡདྷྭེ ཏརྷི ལཀྵཎེནཱནེན ཡཱུཡཾ མམ ཤིཥྱཱ ཨིཏི སཪྻྭེ ཛྙཱཏུཾ ཤཀྵྱནྟི།
36 śimonapitaraḥ pṛṣṭhavān he prabho bhavān kutra yāsyati? tato yīśuḥ pratyavadat, ahaṁ yatsthānaṁ yāmi tatsthānaṁ sāmprataṁ mama paścād gantuṁ na śaknoṣi kintu paścād gamiṣyasi|
ཤིམོནཔིཏརཿ པྲྀཥྛཝཱན྄ ཧེ པྲབྷོ བྷཝཱན྄ ཀུཏྲ ཡཱསྱཏི? ཏཏོ ཡཱིཤུཿ པྲཏྱཝདཏ྄, ཨཧཾ ཡཏྶྠཱནཾ ཡཱམི ཏཏྶྠཱནཾ སཱམྤྲཏཾ མམ པཤྩཱད྄ གནྟུཾ ན ཤཀྣོཥི ཀིནྟུ པཤྩཱད྄ གམིཥྱསི།
37 tadā pitaraḥ pratyuditavān, he prabho sāmprataṁ kuto hetostava paścād gantuṁ na śaknomi? tvadarthaṁ prāṇān dātuṁ śaknomi|
ཏདཱ པིཏརཿ པྲཏྱུདིཏཝཱན྄, ཧེ པྲབྷོ སཱམྤྲཏཾ ཀུཏོ ཧེཏོསྟཝ པཤྩཱད྄ གནྟུཾ ན ཤཀྣོམི? ཏྭདརྠཾ པྲཱཎཱན྄ དཱཏུཾ ཤཀྣོམི།
38 tato yīśuḥ pratyuktavān mannimittaṁ kiṁ prāṇān dātuṁ śaknoṣi? tvāmahaṁ yathārthaṁ vadāmi, kukkuṭaravaṇāt pūrvvaṁ tvaṁ tri rmām apahnoṣyase|
ཏཏོ ཡཱིཤུཿ པྲཏྱུཀྟཝཱན྄ མནྣིམིཏྟཾ ཀིཾ པྲཱཎཱན྄ དཱཏུཾ ཤཀྣོཥི? ཏྭཱམཧཾ ཡཐཱརྠཾ ཝདཱམི, ཀུཀྐུཊརཝཎཱཏ྄ པཱུཪྻྭཾ ཏྭཾ ཏྲི རྨཱམ྄ ཨཔཧྣོཥྱསེ།