< yohanaḥ 10 >

1 ahaṁ yuṣmānatiyathārthaṁ vadāmi, yo jano dvāreṇa na praviśya kenāpyanyena meṣagṛhaṁ praviśati sa eva steno dasyuśca|
amen amen dico vobis qui non intrat per ostium in ovile ovium sed ascendit aliunde ille fur est et latro
2 yo dvāreṇa praviśati sa eva meṣapālakaḥ|
qui autem intrat per ostium pastor est ovium
3 dauvārikastasmai dvāraṁ mocayati meṣagaṇaśca tasya vākyaṁ śṛṇoti sa nijān meṣān svasvanāmnāhūya bahiḥ kṛtvā nayati|
huic ostiarius aperit et oves vocem eius audiunt et proprias oves vocat nominatim et educit eas
4 tathā nijān meṣān bahiḥ kṛtvā svayaṁ teṣām agre gacchati, tato meṣāstasya śabdaṁ budhyante, tasmāt tasya paścād vrajanti|
et cum proprias oves emiserit ante eas vadit et oves illum sequuntur quia sciunt vocem eius
5 kintu parasya śabdaṁ na budhyante tasmāt tasya paścād vrajiṣyanti varaṁ tasya samīpāt palāyiṣyante|
alienum autem non sequuntur sed fugient ab eo quia non noverunt vocem alienorum
6 yīśustebhya imāṁ dṛṣṭāntakathām akathayat kintu tena kathitakathāyāstātparyyaṁ te nābudhyanta|
hoc proverbium dixit eis Iesus illi autem non cognoverunt quid loqueretur eis
7 ato yīśuḥ punarakathayat, yuṣmānāhaṁ yathārthataraṁ vyāharāmi, meṣagṛhasya dvāram ahameva|
dixit ergo eis iterum Iesus amen amen dico vobis quia ego sum ostium ovium
8 mayā na praviśya ya āgacchan te stenā dasyavaśca kintu meṣāsteṣāṁ kathā nāśṛṇvan|
omnes quotquot venerunt fures sunt et latrones sed non audierunt eos oves
9 ahameva dvārasvarūpaḥ, mayā yaḥ kaścita praviśati sa rakṣāṁ prāpsyati tathā bahirantaśca gamanāgamane kṛtvā caraṇasthānaṁ prāpsyati|
ego sum ostium per me si quis introierit salvabitur et ingredietur et egredietur et pascua inveniet
10 yo janastenaḥ sa kevalaṁ stainyabadhavināśān karttumeva samāyāti kintvaham āyu rdātum arthāt bāhūlyena tadeva dātum āgaccham|
fur non venit nisi ut furetur et mactet et perdat ego veni ut vitam habeant et abundantius habeant
11 ahameva satyameṣapālako yastu satyo meṣapālakaḥ sa meṣārthaṁ prāṇatyāgaṁ karoti;
ego sum pastor bonus bonus pastor animam suam dat pro ovibus
12 kintu yo jano meṣapālako na, arthād yasya meṣā nijā na bhavanti, ya etādṛśo vaitanikaḥ sa vṛkam āgacchantaṁ dṛṣṭvā mejavrajaṁ vihāya palāyate, tasmād vṛkastaṁ vrajaṁ dhṛtvā vikirati|
mercennarius et qui non est pastor cuius non sunt oves propriae videt lupum venientem et dimittit oves et fugit et lupus rapit et dispergit oves
13 vaitanikaḥ palāyate yataḥ sa vetanārthī meṣārthaṁ na cintayati|
mercennarius autem fugit quia mercennarius est et non pertinet ad eum de ovibus
14 ahameva satyo meṣapālakaḥ, pitā māṁ yathā jānāti, ahañca yathā pitaraṁ jānāmi,
ego sum pastor bonus et cognosco meas et cognoscunt me meae
15 tathā nijān meṣānapi jānāmi, meṣāśca māṁ jānānti, ahañca meṣārthaṁ prāṇatyāgaṁ karomi|
sicut novit me Pater et ego agnosco Patrem et animam meam pono pro ovibus
16 aparañca etad gṛhīya meṣebhyo bhinnā api meṣā mama santi te sakalā ānayitavyāḥ; te mama śabdaṁ śroṣyanti tata eko vraja eko rakṣako bhaviṣyati|
et alias oves habeo quae non sunt ex hoc ovili et illas oportet me adducere et vocem meam audient et fiet unum ovile unus pastor
17 prāṇānahaṁ tyaktvā punaḥ prāṇān grahīṣyāmi, tasmāt pitā mayi snehaṁ karoti|
propterea me Pater diligit quia ego pono animam meam ut iterum sumam eam
18 kaścijjano mama prāṇān hantuṁ na śaknoti kintu svayaṁ tān samarpayāmi tān samarpayituṁ punargrahītuñca mama śaktirāste bhāramimaṁ svapituḥ sakāśāt prāptoham|
nemo tollit eam a me sed ego pono eam a me ipso potestatem habeo ponendi eam et potestatem habeo iterum sumendi eam hoc mandatum accepi a Patre meo
19 asmādupadeśāt punaśca yihūdīyānāṁ madhye bhinnavākyatā jātā|
dissensio iterum facta est inter Iudaeos propter sermones hos
20 tato bahavo vyāharan eṣa bhūtagrasta unmattaśca, kuta etasya kathāṁ śṛṇutha?
dicebant autem multi ex ipsis daemonium habet et insanit quid eum auditis
21 kecid avadan etasya kathā bhūtagrastasya kathāvanna bhavanti, bhūtaḥ kim andhāya cakṣuṣī dātuṁ śaknoti?
alii dicebant haec verba non sunt daemonium habentis numquid daemonium potest caecorum oculos aperire
22 śītakāle yirūśālami mandirotsargaparvvaṇyupasthite
facta sunt autem encenia in Hierosolymis et hiemps erat
23 yīśuḥ sulemāno niḥsāreṇa gamanāgamane karoti,
et ambulabat Iesus in templo in porticu Salomonis
24 etasmin samaye yihūdīyāstaṁ veṣṭayitvā vyāharan kati kālān asmākaṁ vicikitsāṁ sthāpayiṣyāmi? yadyabhiṣikto bhavati tarhi tat spaṣṭaṁ vada|
circumdederunt ergo eum Iudaei et dicebant ei quousque animam nostram tollis si tu es Christus dic nobis palam
25 tadā yīśuḥ pratyavadad aham acakathaṁ kintu yūyaṁ na pratītha, nijapitu rnāmnā yāṁ yāṁ kriyāṁ karomi sā kriyaiva mama sākṣisvarūpā|
respondit eis Iesus loquor vobis et non creditis opera quae ego facio in nomine Patris mei haec testimonium perhibent de me
26 kintvahaṁ pūrvvamakathayaṁ yūyaṁ mama meṣā na bhavatha, kāraṇādasmān na viśvasitha|
sed vos non creditis quia non estis ex ovibus meis
27 mama meṣā mama śabdaṁ śṛṇvanti tānahaṁ jānāmi te ca mama paścād gacchanti|
oves meae vocem meam audiunt et ego cognosco eas et sequuntur me
28 ahaṁ tebhyo'nantāyu rdadāmi, te kadāpi na naṁkṣyanti kopi mama karāt tān harttuṁ na śakṣyati| (aiōn g165, aiōnios g166)
et ego vitam aeternam do eis et non peribunt in aeternum et non rapiet eas quisquam de manu mea (aiōn g165, aiōnios g166)
29 yo mama pitā tān mahyaṁ dattavān sa sarvvasmāt mahān, kopi mama pituḥ karāt tān harttuṁ na śakṣyati|
Pater meus quod dedit mihi maius omnibus est et nemo potest rapere de manu Patris mei
30 ahaṁ pitā ca dvayorekatvam|
ego et Pater unum sumus
31 tato yihūdīyāḥ punarapi taṁ hantuṁ pāṣāṇān udatolayan|
sustulerunt lapides Iudaei ut lapidarent eum
32 yīśuḥ kathitavān pituḥ sakāśād bahūnyuttamakarmmāṇi yuṣmākaṁ prākāśayaṁ teṣāṁ kasya karmmaṇaḥ kāraṇān māṁ pāṣāṇairāhantum udyatāḥ stha?
respondit eis Iesus multa opera bona ostendi vobis ex Patre meo propter quod eorum opus me lapidatis
33 yihūdīyāḥ pratyavadan praśastakarmmaheto rna kintu tvaṁ mānuṣaḥ svamīśvaram uktveśvaraṁ nindasi kāraṇādasmāt tvāṁ pāṣāṇairhanmaḥ|
responderunt ei Iudaei de bono opere non lapidamus te sed de blasphemia et quia tu homo cum sis facis te ipsum Deum
34 tadā yīśuḥ pratyuktavān mayā kathitaṁ yūyam īśvarā etadvacanaṁ yuṣmākaṁ śāstre likhitaṁ nāsti kiṁ?
respondit eis Iesus nonne scriptum est in lege vestra quia ego dixi dii estis
35 tasmād yeṣām uddeśe īśvarasya kathā kathitā te yadīśvaragaṇā ucyante dharmmagranthasyāpyanyathā bhavituṁ na śakyaṁ,
si illos dixit deos ad quos sermo Dei factus est et non potest solvi scriptura
36 tarhyāham īśvarasya putra iti vākyasya kathanāt yūyaṁ pitrābhiṣiktaṁ jagati preritañca pumāṁsaṁ katham īśvaranindakaṁ vādaya?
quem Pater sanctificavit et misit in mundum vos dicitis quia blasphemas quia dixi Filius Dei sum
37 yadyahaṁ pituḥ karmma na karomi tarhi māṁ na pratīta;
si non facio opera Patris mei nolite credere mihi
38 kintu yadi karomi tarhi mayi yuṣmābhiḥ pratyaye na kṛte'pi kāryye pratyayaḥ kriyatāṁ, tato mayi pitāstīti pitaryyaham asmīti ca kṣātvā viśvasiṣyatha|
si autem facio et si mihi non vultis credere operibus credite ut cognoscatis et credatis quia in me est Pater et ego in Patre
39 tadā te punarapi taṁ dharttum aceṣṭanta kintu sa teṣāṁ karebhyo nistīryya
quaerebant ergo eum prendere et exivit de manibus eorum
40 puna ryarddan adyāstaṭe yatra purvvaṁ yohan amajjayat tatrāgatya nyavasat|
et abiit iterum trans Iordanen in eum locum ubi erat Iohannes baptizans primum et mansit illic
41 tato bahavo lokāstatsamīpam āgatya vyāharan yohan kimapyāścaryyaṁ karmma nākarot kintvasmin manuṣye yā yaḥ kathā akathayat tāḥ sarvvāḥ satyāḥ;
et multi venerunt ad eum et dicebant quia Iohannes quidem signum fecit nullum
42 tatra ca bahavo lokāstasmin vyaśvasan|
omnia autem quaecumque dixit Iohannes de hoc vera erant et multi crediderunt in eum

< yohanaḥ 10 >