< yākūbaḥ 1 >

1 īśvarasya prabho ryīśukhrīṣṭasya ca dāso yākūb vikīrṇībhūtān dvādaśaṁ vaṁśān prati namaskṛtya patraṁ likhati|
Jacobus, Dei et Domini nostri Jesu Christi servus, duodecim tribubus, quæ sunt in dispersione, salutem.
2 he mama bhrātaraḥ, yūyaṁ yadā bahuvidhaparīkṣāṣu nipatata tadā tat pūrṇānandasya kāraṇaṁ manyadhvaṁ|
Omne gaudium existimate fratres mei, cum in tentationes varias incideritis:
3 yato yuṣmākaṁ viśvāsasya parīkṣitatvena dhairyyaṁ sampādyata iti jānītha|
scientes quod probatio fidei vestræ patientiam operatur.
4 tacca dhairyyaṁ siddhaphalaṁ bhavatu tena yūyaṁ siddhāḥ sampūrṇāśca bhaviṣyatha kasyāpi guṇasyābhāvaśca yuṣmākaṁ na bhaviṣyati|
Patientia autem opus perfectum habet: ut sitis perfecti et integri in nullo deficientes.
5 yuṣmākaṁ kasyāpi jñānābhāvo yadi bhavet tarhi ya īśvaraḥ saralabhāvena tiraskārañca vinā sarvvebhyo dadāti tataḥ sa yācatāṁ tatastasmai dāyiṣyate|
Si quis autem vestrum indiget sapientia, postulet a Deo, qui dat omnibus affluenter, et non improperat: et dabitur ei.
6 kintu sa niḥsandehaḥ san viśvāsena yācatāṁ yataḥ sandigdho mānavo vāyunā cālitasyotplavamānasya ca samudrataraṅgasya sadṛśo bhavati|
Postulet autem in fide nihil hæsitans: qui enim hæsitat, similis est fluctui maris, qui a vento movetur et circumfertur:
7 tādṛśo mānavaḥ prabhoḥ kiñcit prāpsyatīti na manyatāṁ|
non ergo æstimet homo ille quod accipiat aliquid a Domino.
8 dvimanā lokaḥ sarvvagatiṣu cañcalo bhavati|
Vir duplex animo inconstans est in omnibus viis suis.
9 yo bhrātā namraḥ sa nijonnatyā ślāghatāṁ|
Glorietur autem frater humilis in exaltatione sua:
10 yaśca dhanavān sa nijanamratayā ślāghatāṁyataḥ sa tṛṇapuṣpavat kṣayaṁ gamiṣyati|
dives autem in humilitate sua, quoniam sicut flos fœni transibit;
11 yataḥ satāpena sūryyeṇoditya tṛṇaṁ śoṣyate tatpuṣpañca bhraśyati tena tasya rūpasya saundaryyaṁ naśyati tadvad dhaniloko'pi svīyamūḍhatayā mlāsyati|
exortus est enim sol cum ardore, et arefecit fœnum, et flos ejus decidit, et decor vultus ejus deperiit: ita et dives in itineribus suis marcescet.
12 yo janaḥ parīkṣāṁ sahate sa eva dhanyaḥ, yataḥ parīkṣitatvaṁ prāpya sa prabhunā svapremakāribhyaḥ pratijñātaṁ jīvanamukuṭaṁ lapsyate|
Beatus vir qui suffert tentationem: quoniam cum probatus fuerit, accipiet coronam vitæ, quam repromisit Deus diligentibus se.
13 īśvaro māṁ parīkṣata iti parīkṣāsamaye ko'pi na vadatu yataḥ pāpāyeśvarasya parīkṣā na bhavati sa ca kamapi na parīkṣate|
Nemo cum tentatur, dicat quoniam a Deo tentatur: Deus enim intentator malorum est: ipse autem neminem tentat.
14 kintu yaḥ kaścit svīyamanovāñchayākṛṣyate lobhyate ca tasyaiva parīkṣā bhavati|
Unusquisque vero tentatur a concupiscentia sua abstractus, et illectus.
15 tasmāt sā manovāñchā sagarbhā bhūtvā duṣkṛtiṁ prasūte duṣkṛtiśca pariṇāmaṁ gatvā mṛtyuṁ janayati|
Deinde concupiscentia cum conceperit, parit peccatum: peccatum vero cum consummatum fuerit, generat mortem.
16 he mama priyabhrātaraḥ, yūyaṁ na bhrāmyata|
Nolite itaque errare, fratres mei dilectissimi.
17 yat kiñcid uttamaṁ dānaṁ pūrṇo varaśca tat sarvvam ūrddhvād arthato yasmin daśāntaraṁ parivarttanajātacchāyā vā nāsti tasmād dīptyākarāt pituravarohati|
Omne datum optimum, et omne donum perfectum desursum est, descendens a Patre luminum, apud quem non est transmutatio, nec vicissitudinis obumbratio.
18 tasya sṛṣṭavastūnāṁ madhye vayaṁ yat prathamaphalasvarūpā bhavāmastadarthaṁ sa svecchātaḥ satyamatasya vākyenāsmān janayāmāsa|
Voluntarie enim genuit nos verbo veritatis, ut simus initium aliquod creaturæ ejus.
19 ataeva he mama priyabhrātaraḥ, yuṣmākam ekaiko janaḥ śravaṇe tvaritaḥ kathane dhīraḥ krodhe'pi dhīro bhavatu|
Scitis, fratres mei dilectissimi. Sit autem omnis homo velox ad audiendum: tardus autem ad loquendum, et tardus ad iram.
20 yato mānavasya krodha īśvarīyadharmmaṁ na sādhayati|
Ira enim viri justitiam Dei non operatur.
21 ato heto ryūyaṁ sarvvām aśucikriyāṁ duṣṭatābāhulyañca nikṣipya yuṣmanmanasāṁ paritrāṇe samarthaṁ ropitaṁ vākyaṁ namrabhāvena gṛhlīta|
Propter quod abjicientes omnem immunditiam, et abundantiam malitiæ, in mansuetudine suscipite insitum verbum, quod potest salvare animas vestras.
22 aparañca yūyaṁ kevalam ātmavañcayitāro vākyasya śrotāro na bhavata kintu vākyasya karmmakāriṇo bhavata|
Estote autem factores verbi, et non auditores tantum: fallentes vosmetipsos.
23 yato yaḥ kaścid vākyasya karmmakārī na bhūtvā kevalaṁ tasya śrotā bhavati sa darpaṇe svīyaśārīrikavadanaṁ nirīkṣamāṇasya manujasya sadṛśaḥ|
Quia si quis auditor est verbi, et non factor, hic comparabitur viro consideranti vultum nativitatis suæ in speculo:
24 ātmākāre dṛṣṭe sa prasthāya kīdṛśa āsīt tat tatkṣaṇād vismarati|
consideravit enim se, et abiit, et statim oblitus est qualis fuerit.
25 kintu yaḥ kaścit natvā mukteḥ siddhāṁ vyavasthām ālokya tiṣṭhati sa vismṛtiyuktaḥ śrotā na bhūtvā karmmakarttaiva san svakāryye dhanyo bhaviṣyati|
Qui autem perspexerit in legem perfectam libertatis, et permanserit in ea, non auditor obliviosus factus, sed factor operis: hic beatus in facto suo erit.
26 anāyattarasanaḥ san yaḥ kaścit svamano vañcayitvā svaṁ bhaktaṁ manyate tasya bhakti rmudhā bhavati|
Si quis autem putat se religiosum esse, non refrenans linguam suam, sed seducens cor suum, hujus vana est religio.
27 kleśakāle pitṛhīnānāṁ vidhavānāñca yad avekṣaṇaṁ saṁsārācca niṣkalaṅkena yad ātmarakṣaṇaṁ tadeva piturīśvarasya sākṣāt śuci rnirmmalā ca bhaktiḥ|
Religio munda et immaculata apud Deum et Patrem, hæc est: visitare pupillos et viduas in tribulatione eorum, et immaculatum se custodire ab hoc sæculo.

< yākūbaḥ 1 >