< ibriṇaḥ 6 >

1 vayaṁ mṛtijanakakarmmabhyo manaḥparāvarttanam īśvare viśvāso majjanaśikṣaṇaṁ hastārpaṇaṁ mṛtalokānām utthānam
Pelo que, deixando os rudimentos da doutrina de Cristo, prosigamos até à perfeição, não lançando de novo o fundamento do arrependimento das obras mortas e da fé em Deus,
2 anantakālasthāyivicārājñā caitaiḥ punarbhittimūlaṁ na sthāpayantaḥ khrīṣṭaviṣayakaṁ prathamopadeśaṁ paścātkṛtya siddhiṁ yāvad agrasarā bhavāma| (aiōnios g166)
Da doutrina dos batismos, e da imposição das mãos, e da ressurreição dos mortos, e do juízo eterno. (aiōnios g166)
3 īśvarasyānumatyā ca tad asmābhiḥ kāriṣyate|
E isto faremos, se Deus o permitir.
4 ya ekakṛtvo dīptimayā bhūtvā svargīyavararasam āsvaditavantaḥ pavitrasyātmano'ṁśino jātā
Porque é impossível que os que já uma vez foram iluminados, e provaram o dom celestial, e se fizeram participantes do Espírito Santo,
5 īśvarasya suvākyaṁ bhāvikālasya śaktiñcāsvaditavantaśca te bhraṣṭvā yadi (aiōn g165)
E provaram a boa palavra de Deus, e as virtudes do século futuro, (aiōn g165)
6 svamanobhirīśvarasya putraṁ punaḥ kruśe ghnanti lajjāspadaṁ kurvvate ca tarhi manaḥparāvarttanāya punastān navīnīkarttuṁ ko'pi na śaknoti|
E vieram a recair, sejam outra vez renovados para arrependimento; pois assim, quanto a eles, de novo crucificam o Filho de Deus, e o expõem ao vitupério.
7 yato yā bhūmiḥ svopari bhūyaḥ patitaṁ vṛṣṭiṁ pivatī tatphalādhikāriṇāṁ nimittam iṣṭāni śākādīnyutpādayati sā īśvarād āśiṣaṁ prāptā|
Porque a terra que embebe a chuva que muitas vezes cai sobre ela, e produz erva proveitosa para aqueles por quem é lavrada, recebe a benção de Deus:
8 kintu yā bhūmi rgokṣurakaṇṭakavṛkṣān utpādayati sā na grāhyā śāpārhā ca śeṣe tasyā dāho bhaviṣyati|
Mas a que produz espinhos e abrolhos, é reprovada, e perto está da maldição; cujo fim é ser queimada.
9 he priyatamāḥ, yadyapi vayam etādṛśaṁ vākyaṁ bhāṣāmahe tathāpi yūyaṁ tata utkṛṣṭāḥ paritrāṇapathasya pathikāścādhva iti viśvasāmaḥ|
Porém de vós, ó amados, esperamos coisas melhores, e coisas que acompanham a salvação, ainda que assim falamos.
10 yato yuṣmābhiḥ pavitralokānāṁ ya upakāro 'kāri kriyate ca teneśvarasya nāmne prakāśitaṁ prema śramañca vismarttum īśvaro'nyāyakārī na bhavati|
Porque Deus não é injusto para se esquecer da vossa obra, e do trabalho da caridade que para com o seu nome mostrastes, enquanto ministrastes aos santos; e ainda ministrais.
11 aparaṁ yuṣmākam ekaiko jano yat pratyāśāpūraṇārthaṁ śeṣaṁ yāvat tameva yatnaṁ prakāśayedityaham icchāmi|
Mas desejamos que cada um de vós mostre o mesmo cuidado até ao fim, para completa certeza da esperança;
12 ataḥ śithilā na bhavata kintu ye viśvāsena sahiṣṇutayā ca pratijñānāṁ phalādhikāriṇo jātāsteṣām anugāmino bhavata|
Para que vos não façais negligentes, mas sejais imitadores dos que pela fé e paciência herdam as promessas.
13 īśvaro yadā ibrāhīme pratyajānāt tadā śreṣṭhasya kasyāpyaparasya nāmnā śapathaṁ karttuṁ nāśaknot, ato hetoḥ svanāmnā śapathaṁ kṛtvā tenoktaṁ yathā,
Porque, quando Deus fez a promessa a Abraão, como não tinha outro maior por quem jurasse, jurou por si mesmo,
14 "satyam ahaṁ tvām āśiṣaṁ gadiṣyāmi tavānvayaṁ varddhayiṣyāmi ca|"
Dizendo: Certamente, abençoando-te, abençoarei, e, multiplicando-te, multiplicarei.
15 anena prakāreṇa sa sahiṣṇutāṁ vidhāya tasyāḥ pratyāśāyāḥ phalaṁ labdhavān|
E assim, esperando com paciência, alcançou a promessa.
16 atha mānavāḥ śreṣṭhasya kasyacit nāmnā śapante, śapathaśca pramāṇārthaṁ teṣāṁ sarvvavivādāntako bhavati|
Porque os homens certamente juram por alguém superior a eles, e o juramento para confirmação é, para eles, o fim de toda a contenda.
17 ityasmin īśvaraḥ pratijñāyāḥ phalādhikāriṇaḥ svīyamantraṇāyā amoghatāṁ bāhulyato darśayitumicchan śapathena svapratijñāṁ sthirīkṛtavān|
Pelo que, querendo Deus mostrar mais abundantemente a imutabilidade de seu conselho aos herdeiros da promessa, se interpôs com juramento;
18 ataeva yasmin anṛtakathanam īśvarasya na sādhyaṁ tādṛśenācalena viṣayadvayena sammukhastharakṣāsthalasya prāptaye palāyitānām asmākaṁ sudṛḍhā sāntvanā jāyate|
Para que por duas coisas imutáveis, nas quais é impossível que Deus minta, tenhamos a firme consolação, nós, os que pomos o nosso refúgio em reter a esperança proposta;
19 sā pratyāśāsmākaṁ manonaukāyā acalo laṅgaro bhūtvā vicchedakavastrasyābhyantaraṁ praviṣṭā|
A qual temos como uma âncora da alma segura e firme, e que entra até dentro do véu,
20 tatraivāsmākam agrasaro yīśuḥ praviśya malkīṣedakaḥ śreṇyāṁ nityasthāyī yājako'bhavat| (aiōn g165)
Onde Jesus, nosso precursor, entrou por nós, feito eternamente sumo sacerdote, segundo a ordem de Melchisedec. (aiōn g165)

< ibriṇaḥ 6 >