< ibriṇaḥ 4 >

1 aparaṁ tadviśrāmaprāpteḥ pratijñā yadi tiṣṭhati tarhyasmākaṁ kaścit cet tasyāḥ phalena vañcito bhavet vayam etasmād bibhīmaḥ| 2 yato 'smākaṁ samīpe yadvat tadvat teṣāṁ samīpe'pi susaṁvādaḥ pracārito 'bhavat kintu taiḥ śrutaṁ vākyaṁ tān prati niṣphalam abhavat, yataste śrotāro viśvāsena sārddhaṁ tannāmiśrayan| 3 tad viśrāmasthānaṁ viśvāsibhirasmābhiḥ praviśyate yatastenoktaṁ, "ahaṁ kopāt śapathaṁ kṛtavān imaṁ, pravekṣyate janairetai rna viśrāmasthalaṁ mama|" kintu tasya karmmāṇi jagataḥ sṛṣṭikālāt samāptāni santi| 4 yataḥ kasmiṁścit sthāne saptamaṁ dinamadhi tenedam uktaṁ, yathā, "īśvaraḥ saptame dine svakṛtebhyaḥ sarvvakarmmabhyo viśaśrāma|" 5 kintvetasmin sthāne punastenocyate, yathā, "pravekṣyate janairetai rna viśrāmasthalaṁ mama|" 6 phalatastat sthānaṁ kaiścit praveṣṭavyaṁ kintu ye purā susaṁvādaṁ śrutavantastairaviśvāsāt tanna praviṣṭam, 7 iti hetoḥ sa punaradyanāmakaṁ dinaṁ nirūpya dīrghakāle gate'pi pūrvvoktāṁ vācaṁ dāyūdā kathayati, yathā, "adya yūyaṁ kathāṁ tasya yadi saṁśrotumicchatha, tarhi mā kurutedānīṁ kaṭhināni manāṁsi vaḥ|" 8 aparaṁ yihośūyo yadi tān vyaśrāmayiṣyat tarhi tataḥ param aparasya dinasya vāg īśvareṇa nākathayiṣyata| 9 ata īśvarasya prajābhiḥ karttavya eko viśrāmastiṣṭhati| 10 aparam īśvaro yadvat svakṛtakarmmabhyo viśaśrāma tadvat tasya viśrāmasthānaṁ praviṣṭo jano'pi svakṛtakarmmabhyo viśrāmyati| 11 ato vayaṁ tad viśrāmasthānaṁ praveṣṭuṁ yatāmahai, tadaviśvāsodāharaṇena ko'pi na patatu| 12 īśvarasya vādo'maraḥ prabhāvaviśiṣṭaśca sarvvasmād dvidhārakhaṅgādapi tīkṣṇaḥ, aparaṁ prāṇātmano rgranthimajjayośca paribhedāya vicchedakārī manasaśca saṅkalpānām abhipretānāñca vicārakaḥ| 13 aparaṁ yasya samīpe svīyā svīyā kathāsmābhiḥ kathayitavyā tasyāgocaraḥ ko'pi prāṇī nāsti tasya dṛṣṭau sarvvamevānāvṛtaṁ prakāśitañcāste| 14 aparaṁ ya uccatamaṁ svargaṁ praviṣṭa etādṛśa eko vyaktirarthata īśvarasya putro yīśurasmākaṁ mahāyājako'sti, ato heto rvayaṁ dharmmapratijñāṁ dṛḍham ālambāmahai| 15 asmākaṁ yo mahāyājako 'sti so'smākaṁ duḥkhai rduḥkhito bhavitum aśakto nahi kintu pāpaṁ vinā sarvvaviṣaye vayamiva parīkṣitaḥ| 16 ataeva kṛpāṁ grahītuṁ prayojanīyopakārārtham anugrahaṁ prāptuñca vayam utsāhenānugrahasiṁhāsanasya samīpaṁ yāmaḥ|

< ibriṇaḥ 4 >