< ibriṇaḥ 4 >

1 aparaṁ tadviśrāmaprāpteḥ pratijñā yadi tiṣṭhati tarhyasmākaṁ kaścit cet tasyāḥ phalena vañcito bhavet vayam etasmād bibhīmaḥ|
येकोलायी जब कि परमेश्वर ओको आराम जागा म सिरन की प्रतिज्ञा अब तक हय, त हम्ख डरनो चाहिये असो नहीं होय कि तुम म सी कोयी लोग वंचित रह्य जाये।
2 yato 'smākaṁ samīpe yadvat tadvat teṣāṁ samīpe'pi susaṁvādaḥ pracārito 'bhavat kintu taiḥ śrutaṁ vākyaṁ tān prati niṣphalam abhavat, yataste śrotāro viśvāsena sārddhaṁ tannāmiśrayan|
कहालीकि हम न भी सुसमाचार सुन्यो जसो उन्न सुन्यो होतो, पर जो सन्देश उन्न सुन्यो होतो उन्को लायी ओकी किम्मत नहीं होती, कहालीकि जब उन्न सुन्यो उन्न ओख विश्वास को संग स्वीकार नहीं करयो।
3 tad viśrāmasthānaṁ viśvāsibhirasmābhiḥ praviśyate yatastenoktaṁ, "ahaṁ kopāt śapathaṁ kṛtavān imaṁ, pravekṣyate janairetai rna viśrāmasthalaṁ mama|" kintu tasya karmmāṇi jagataḥ sṛṣṭikālāt samāptāni santi|
हम जो विश्वासी हय ऊ आराम ख परमेश्वर न प्रतिज्ञा करी होती ओख हम हासिल करजे हय, “जसो की परमेश्वर न कह्यो हय, मय न गुस्सा म येको पर कसम ले क कह्यो होतो हि कभी मोरो आराम म सामिल नहीं होय पायेंन।” ओन यो कह्यो होतो जब की जगत की सृष्टि करन को बाद ओको काम पूरो भय गयो होतो।
4 yataḥ kasmiṁścit sthāne saptamaṁ dinamadhi tenedam uktaṁ, yathā, "īśvaraḥ saptame dine svakṛtebhyaḥ sarvvakarmmabhyo viśaśrāma|"
कहालीकि सातवों दिन को बारे म कहीं त शास्त्र म कह्यो हय, “अऊर फिर सातवों दिन सब कामों सी परमेश्वर न आराम करयो।”
5 kintvetasmin sthāne punastenocyate, yathā, "pravekṣyate janairetai rna viśrāmasthalaṁ mama|"
अऊर यो सन्दर्भ म फिर सी कह्य हय, “हि मोरो आराम जागा म कभी सिर नहीं कर पायेंन।”
6 phalatastat sthānaṁ kaiścit praveṣṭavyaṁ kintu ye purā susaṁvādaṁ śrutavantastairaviśvāsāt tanna praviṣṭam,
जिन्न पहिले सुसमाचार ख सुन्यो हि ऊ आराम ख हासिल नहीं कर सक्यो कहालीकि उन्न विश्वास नहीं करयो होतो। किन्तु दूसरों लायी आराम को द्वार अभी भी खुल्यो हय।
7 iti hetoḥ sa punaradyanāmakaṁ dinaṁ nirūpya dīrghakāle gate'pi pūrvvoktāṁ vācaṁ dāyūdā kathayati, yathā, "adya yūyaṁ kathāṁ tasya yadi saṁśrotumicchatha, tarhi mā kurutedānīṁ kaṭhināni manāṁsi vaḥ|"
येकोलायी परमेश्वर न फिर एक विशेष दिन ठहरायो अऊर ओख कह्यो गयो “अज को दिन” कुछ साल को बाद दाऊद को द्वारा परमेश्वर न ऊ दिन को बारे म शास्त्र म बतायो गयो होतो जेको उल्लेख शास्त्र पहिलेच सी करय हय यदि अज तुम परमेश्वर की आवाज सुनो त अपनो मन ख कठोर मत करो।
8 aparaṁ yihośūyo yadi tān vyaśrāmayiṣyat tarhi tataḥ param aparasya dinasya vāg īśvareṇa nākathayiṣyata|
यदि यहोशू उन्ख आराम म ले गयो होतो, जेन परमेश्वर की प्रतिज्ञा करी होती त परमेश्वर बाद म कोयी दूसरों दिन को बारे म नहीं कहतो।
9 ata īśvarasya prajābhiḥ karttavya eko viśrāmastiṣṭhati|
त जो भी हो, यो परमेश्वर सातवों दिन म आराम करय हय वसोच परमेश्वर को लोगों को लायी उत एक आराम बाकी हय।
10 aparam īśvaro yadvat svakṛtakarmmabhyo viśaśrāma tadvat tasya viśrāmasthānaṁ praviṣṭo jano'pi svakṛtakarmmabhyo viśrāmyati|
कहालीकि जो कोयी भी परमेश्वर म प्रतिज्ञा करयो हुयो आराम म सिरय हय, ऊ ओको कामों को अनुसार आराम पायेंन वसोच परमेश्वर न अपनो कामों सी आराम पायो हय।
11 ato vayaṁ tad viśrāmasthānaṁ praveṣṭuṁ yatāmahai, tadaviśvāsodāharaṇena ko'pi na patatu|
येकोलायी आवो हम भी ऊ आराम म हासिल करन लायी अपनी पूरी रीति सी कोशिश करे, ताकी असो नहीं होय कि हमरो बीच म सी कोयी भी ओख पावन म अऊर यशस्वी नहीं हो जसो हि अपनो विश्वास की कमी को द्वारा भयो होतो।
12 īśvarasya vādo'maraḥ prabhāvaviśiṣṭaśca sarvvasmād dvidhārakhaṅgādapi tīkṣṇaḥ, aparaṁ prāṇātmano rgranthimajjayośca paribhedāya vicchedakārī manasaśca saṅkalpānām abhipretānāñca vicārakaḥ|
कहालीकि परमेश्वर को वचन जीन्दो, अऊर क्रियाशिल, अऊर कोयी भी दोधारी तलवार सी भी बहुत तेज हय। अऊर जीव अऊर आत्मा ख, अऊर जोड़-जोड़ अलग कर क् आर-पार छेदय हय अऊर इच्छाये अऊर बिचार ख जांचय हय।
13 aparaṁ yasya samīpe svīyā svīyā kathāsmābhiḥ kathayitavyā tasyāgocaraḥ ko'pi prāṇī nāsti tasya dṛṣṭau sarvvamevānāvṛtaṁ prakāśitañcāste|
अऊर सृष्टि की कोयी चिज परमेश्वर की नजर सी लूकी नहाय, ओकी आंखी को आगु जेक हम्ख लेखा जोखा देना हय हर चिज बिना कोयी आवरन कि खुली हुयी हय। अऊर कुछ भी लूकी नहाय।
14 aparaṁ ya uccatamaṁ svargaṁ praviṣṭa etādṛśa eko vyaktirarthata īśvarasya putro yīśurasmākaṁ mahāyājako'sti, ato heto rvayaṁ dharmmapratijñāṁ dṛḍham ālambāmahai|
येकोलायी जब हमरो असो बड़ो महायाजक हय, जो स्वर्ग सी होय क गयो हय, मतलब परमेश्वर को बेटा यीशु, त आवो, हम अपनो विश्वास जो हम न हासिल करयो हय दृढ़ता सी थाम्यो रहे।
15 asmākaṁ yo mahāyājako 'sti so'smākaṁ duḥkhai rduḥkhito bhavitum aśakto nahi kintu pāpaṁ vinā sarvvaviṣaye vayamiva parīkṣitaḥ|
कहालीकि हमरो जवर असो महायाजक नहाय कि जो हमरी कमजोरियों को संग सहानुभूति नहीं रख सके। वसोच परख्यो गयो जसो हम्ख, पर ऊ हमेशा पाप रहित रह्यो।
16 ataeva kṛpāṁ grahītuṁ prayojanīyopakārārtham anugrahaṁ prāptuñca vayam utsāhenānugrahasiṁhāsanasya samīpaṁ yāmaḥ|
येकोलायी आवो, हम आत्मविश्वास को संग अनुग्रह पावन परमेश्वर को सिंहासन को तरफ बढ़े ताकी जरूरत पड़न पर हमरी मदत को लायी हम दया अऊर अनुग्रह ख हासिल कर सके।

< ibriṇaḥ 4 >