< ibriṇaḥ 3 >

1 he svargīyasyāhvānasya sahabhāginaḥ pavitrabhrātaraḥ, asmākaṁ dharmmapratijñāyā dūto'grasaraśca yo yīśustam ālocadhvaṁ|
Pelo que, irmãos santos, participantes da vocação celestial, considerai a Jesus Cristo, apóstolo e sumo sacerdote da nossa confissão,
2 mūsā yadvat tasya sarvvaparivāramadhye viśvāsya āsīt, tadvat ayamapi svaniyojakasya samīpe viśvāsyo bhavati|
Sendo fiel ao que o constituiu, como também Moisés, em toda a sua casa.
3 parivārācca yadvat tatsthāpayituradhikaṁ gauravaṁ bhavati tadvat mūsaso'yaṁ bahutaragauravasya yogyo bhavati|
Porque ele é tido por digno de tanto maior glória do que Moisés, quanto mais honra do que a casa tem aquele que a edificou.
4 ekaikasya niveśanasya parijanānāṁ sthāpayitā kaścid vidyate yaśca sarvvasthāpayitā sa īśvara eva|
Porque toda a casa é edificada por alguém, porém o que edificou todas as coisas é Deus.
5 mūsāśca vakṣyamāṇānāṁ sākṣī bhṛtya iva tasya sarvvaparijanamadhye viśvāsyo'bhavat kintu khrīṣṭastasya parijanānāmadhyakṣa iva|
E, na verdade, Moisés foi fiel em toda a sua casa, como servo, para testemunho das coisas que se haviam de dizer;
6 vayaṁ tu yadi viśvāsasyotsāhaṁ ślāghanañca śeṣaṁ yāvad dhārayāmastarhi tasya parijanā bhavāmaḥ|
Mas Cristo, como Filho sobre a sua própria casa, a qual casa somos nós, se tão somente retivermos firme a confiança e a glória da esperança até ao fim.
7 ato hetoḥ pavitreṇātmanā yadvat kathitaṁ, tadvat, "adya yūyaṁ kathāṁ tasya yadi saṁśrotumicchatha|
Portanto, como diz o Espírito Santo, se ouvirdes hoje a sua voz,
8 tarhi purā parīkṣāyā dine prāntaramadhyataḥ| madājñānigrahasthāne yuṣmābhistu kṛtaṁ yathā| tathā mā kurutedānīṁ kaṭhināni manāṁsi vaḥ|
Não endureçais os vossos corações, como na provocação, no dia da tentação no deserto
9 yuṣmākaṁ pitarastatra matparīkṣām akurvvata| kurvvadbhi rme'nusandhānaṁ tairadṛśyanta matkriyāḥ| catvāriṁśatsamā yāvat kruddhvāhantu tadanvaye|
Onde vossos pais me tentaram, me provaram, e viram por quarenta anos as minhas obras.
10 avādiṣam ime lokā bhrāntāntaḥkaraṇāḥ sadā| māmakīnāni vartmāni parijānanti no ime|
Por isso me indignei contra esta geração, e disse: Estes sempre erram em seu coração, e não conheceram os meus caminhos:
11 iti hetorahaṁ kopāt śapathaṁ kṛtavān imaṁ| prevekṣyate janairetai rna viśrāmasthalaṁ mama||"
Assim jurei na minha ira que não entrarão no meu repouso.
12 he bhrātaraḥ sāvadhānā bhavata, amareśvarāt nivarttako yo'viśvāsastadyuktaṁ duṣṭāntaḥkaraṇaṁ yuṣmākaṁ kasyāpi na bhavatu|
Olhai, irmãos, que nunca haja em nenhum de vós um coração mau e infiel, para se apartar do Deus vivo.
13 kintu yāvad adyanāmā samayo vidyate tāvad yuṣmanmadhye ko'pi pāpasya vañcanayā yat kaṭhorīkṛto na bhavet tadarthaṁ pratidinaṁ parasparam upadiśata|
Antes exortai-vos uns aos outros cada dia, durante o tempo que se nomeia Hoje, para que nenhum de vós se endureça pelo engano do pecado;
14 yato vayaṁ khrīṣṭasyāṁśino jātāḥ kintu prathamaviśvāsasya dṛḍhatvam asmābhiḥ śeṣaṁ yāvad amoghaṁ dhārayitavyaṁ|
Porque estamos feitos participantes de Cristo, se retivermos firmemente o princípio da nossa confiança até ao fim.
15 adya yūyaṁ kathāṁ tasya yadi saṁśrotumicchatha, tarhyājñālaṅghanasthāne yuṣmābhistu kṛtaṁ yathā, tathā mā kurutedānīṁ kaṭhināni manāṁsi va iti tena yaduktaṁ,
Entretanto se diz: Hoje, se ouvirdes a sua voz, não endureçais os vossos corações, como na provocação.
16 tadanusārād ye śrutvā tasya kathāṁ na gṛhītavantaste ke? kiṁ mūsasā misaradeśād āgatāḥ sarvve lokā nahi?
Porque, havendo-a alguns ouvido, o provocaram; porém não todos os que sairam por Moisés do Egito.
17 kebhyo vā sa catvāriṁśadvarṣāṇi yāvad akrudhyat? pāpaṁ kurvvatāṁ yeṣāṁ kuṇapāḥ prāntare 'patan kiṁ tebhyo nahi?
Mas com quem se indignou por quarenta anos? Não foi porventura com os que pecaram, cujos corpos cairam no deserto?
18 pravekṣyate janairetai rna viśrāmasthalaṁ mameti śapathaḥ keṣāṁ viruddhaṁ tenākāri? kim aviśvāsināṁ viruddhaṁ nahi?
E a quem jurou que não entrariam no seu repouso, senão aos que foram desobedientes?
19 ataste tat sthānaṁ praveṣṭum aviśvāsāt nāśaknuvan iti vayaṁ vīkṣāmahe|
E vemos que não puderam entrar por causa da sua incredulidade.

< ibriṇaḥ 3 >