< ibriṇaḥ 13 >
1 bhrātṛṣu prema tiṣṭhatu| atithisevā yuṣmābhi rna vismaryyatāṁ
兄相愛之情應當常存。
2 yatastayā pracchannarūpeṇa divyadūtāḥ keṣāñcid atithayo'bhavan|
不可妄了款待旅客,曾有人因此於不知不覺中款待了天使。
3 bandinaḥ sahabandibhiriva duḥkhinaśca dehavāsibhiriva yuṣmābhiḥ smaryyantāṁ|
你們應懷念被囚禁的人,好像與他們同被囚禁;應懷念受虐待的人,好像你們也親身受了一樣。
4 vivāhaḥ sarvveṣāṁ samīpe sammānitavyastadīyaśayyā ca śuciḥ kintu veśyāgāminaḥ pāradārikāśceśvareṇa daṇḍayiṣyante|
在各方面,婚姻應受尊重,床弟應是無玷的,因為淫亂和犯奸的人,天主必要裁判。
5 yūyam ācāre nirlobhā bhavata vidyamānaviṣaye santuṣyata ca yasmād īśvara evedaṁ kathitavān, yathā, "tvāṁ na tyakṣyāmi na tvāṁ hāsyāmi|"
待人接物不應愛錢;對現狀應知足,因為天主曾親自說過:『我決不離開你,也決不捨棄你。』
6 ataeva vayam utsāhenedaṁ kathayituṁ śaknumaḥ, "matpakṣe parameśo'sti na bheṣyāmi kadācana| yasmāt māṁ prati kiṁ karttuṁ mānavaḥ pārayiṣyati||"
所以我們可放心大膽地說:『有上主保護我,我不畏懼;戈能對我怎樣﹖
7 yuṣmākaṁ ye nāyakā yuṣmabhyam īśvarasya vākyaṁ kathitavantaste yuṣmābhiḥ smaryyantāṁ teṣām ācārasya pariṇāmam ālocya yuṣmābhisteṣāṁ viśvāso'nukriyatāṁ|
你們應該記念那些曾給你們講過天主的道理,作過你們領袖的人,默想他們的生死效法他們的信德。
8 yīśuḥ khrīṣṭaḥ śvo'dya sadā ca sa evāste| (aiōn )
耶穌基督昨天、今天,直到永遠,常是一樣。 (aiōn )
9 yūyaṁ nānāvidhanūtanaśikṣābhi rna parivarttadhvaṁ yato'nugraheṇāntaḥkaraṇasya susthirībhavanaṁ kṣemaṁ na ca khādyadravyaiḥ| yatastadācāriṇastai rnopakṛtāḥ|
不可因各種異端道理而偏離正道;最好以思報寵來堅固自己的心,而不要以食物;那靠食物而行的人,從未得到好處。
10 ye daṣyasya sevāṁ kurvvanti te yasyā dravyabhojanasyānadhikāriṇastādṛśī yajñavedirasmākam āste|
我們有一座祭壇,那些在帳幕內行敬禮的人,沒有權利吃上面的祭物,
11 yato yeṣāṁ paśūnāṁ śoṇitaṁ pāpanāśāya mahāyājakena mahāpavitrasthānasyābhyantaraṁ nīyate teṣāṁ śarīrāṇi śibirād bahi rdahyante|
因為那些祭牲的血,由大司祭帶到聖所內當作贖罪祭,祭牲的屍體卻應在營外焚燒盡;
12 tasmād yīśurapi yat svarudhireṇa prajāḥ pavitrīkuryyāt tadarthaṁ nagaradvārasya bahi rmṛtiṁ bhuktavān|
因此耶穌得以自己的血聖化人民,在城門外受了苦難。
13 ato hetorasmābhirapi tasyāpamānaṁ sahamānaiḥ śibirād bahistasya samīpaṁ gantavyaṁ|
所以我們應離開營幕,到衪那裏去,去分受衪的淩辱,
14 yato 'trāsmākaṁ sthāyi nagaraṁ na vidyate kintu bhāvi nagaram asmābhiranviṣyate|
因為我們在此沒有常存的城邑,而是尋求那將來的城邑。
15 ataeva yīśunāsmābhi rnityaṁ praśaṁsārūpo balirarthatastasya nāmāṅgīkurvvatām oṣṭhādharāṇāṁ phalam īśvarāya dātavyaṁ|
所以我們應藉著耶穌,時常給天主奉獻讚頌的祭獻,就是獻上我們嘴唇的佳果,頌揚衪的聖名。
16 aparañca paropakāro dānañca yuṣmābhi rna vismaryyatāṁ yatastādṛśaṁ balidānam īśvarāya rocate|
至於慈善和施捨,也不可忘記,因為這樣的祭獻是天主所喜悅的。
17 yūyaṁ svanāyakānām ājñāgrāhiṇo vaśyāśca bhavata yato yairupanidhiḥ pratidātavyastādṛśā lokā iva te yuṣmadīyātmanāṁ rakṣaṇārthaṁ jāgrati, ataste yathā sānandāstat kuryyu rna ca sārttasvarā atra yatadhvaṁ yatasteṣām ārttasvaro yuṣmākam iṣṭajanako na bhavet|
你們應信服並聽從你們的領袖,因為他們為了你們的靈魂,常醒寤不寐,好像要代你們交賬的人;你們要他們喜歡盡此職分,而不哀怨,因他們若有哀怨,為你們決無好處。
18 aparañca yūyam asmannimittiṁ prārthanāṁ kuruta yato vayam uttamamanoviśiṣṭāḥ sarvvatra sadācāraṁ karttum icchukāśca bhavāma iti niścitaṁ jānīmaḥ|
請為我們祈禱,因為我們確信,我們有一個純正的良心,願意在萬物一切事上舉止完善。
19 viśeṣato'haṁ yathā tvarayā yuṣmabhyaṁ puna rdīye tadarthaṁ prārthanāyai yuṣmān adhikaṁ vinaye|
我還懇切勸勉你們格外行祈禱,使我們快回到你們那裏。
20 anantaniyamasya rudhireṇa viśiṣṭo mahān meṣapālako yena mṛtagaṇamadhyāt punarānāyi sa śāntidāyaka īśvaro (aiōnios )
賜平安的天主曾由死者中領出了那位因永遠盟約的血,作群羊偉大司牧的我們的主耶穌, (aiōnios )
21 nijābhimatasādhanāya sarvvasmin satkarmmaṇi yuṣmān siddhān karotu, tasya dṛṣṭau ca yadyat tuṣṭijanakaṁ tadeva yuṣmākaṁ madhye yīśunā khrīṣṭena sādhayatu| tasmai mahimā sarvvadā bhūyāt| āmen| (aiōn )
願衪成全你們行各種的善工,好承行衪的旨意;願天主在我們身上,藉著耶穌基督行衪眼中所喜悅的事! 光榮歸於衪,至於無窮之世,阿們。 (aiōn )
22 he bhrātaraḥ, vinaye'haṁ yūyam idam upadeśavākyaṁ sahadhvaṁ yato'haṁ saṁkṣepeṇa yuṣmān prati likhitavān|
弟兄們,我勸你們容納這勸慰的話,因為我只是簡略地給你們寫了這封信。
23 asmākaṁ bhrātā tīmathiyo mukto'bhavad iti jānīta, sa ca yadi tvarayā samāgacchati tarhi tena sārddhaṁm ahaṁ yuṣmān sākṣāt kariṣyāmi|
你們要知道,你們的弟兄弟茂德已被釋放了;如果他來的快,我就同他一起來看你們。
24 yuṣmākaṁ sarvvān nāyakān pavitralokāṁśca namaskuruta| aparam itāliyādeśīyānāṁ namaskāraṁ jñāsyatha|
問候你們的首袖和眾聖徒! 意大利的弟兄問候你們。
25 anugraho yuṣmākaṁ sarvveṣāṁ sahāyo bhūyāt| āmen|
願恩寵與你們眾人同在!