< ibriṇaḥ 11 >

1 viśvāsa āśaṁsitānāṁ niścayaḥ, adṛśyānāṁ viṣayāṇāṁ darśanaṁ bhavati|
ino ulwitiko lwa kyang'haani luno alinalwo u muunhu pa ihuvila ikiinu kimonga nuvu kangali. Sa kyang'haani ku kinu kino bado nakivoneka.
2 tena viśvāsena prāñco lokāḥ prāmāṇyaṁ prāptavantaḥ|
Vwimila vwa iili avisukulu vitu valivonesisie ku lwitiko luvanave.
3 aparam īśvarasya vākyena jagantyasṛjyanta, dṛṣṭavastūni ca pratyakṣavastubhyo nodapadyantaitad vayaṁ viśvāsena budhyāmahe| (aiōn g165)
Ku lwitiko tukagula kuuti iisi jilya pelilue kululaghilo lwa Nguluve, neke kuuti kila kino kivoneka nakikatendalue kuhumilanila ni finu fino fikale fivoneka. (aiōn g165)
4 viśvāsena hābil īśvaramuddiśya kābilaḥ śreṣṭhaṁ balidānaṁ kṛtavān tasmācceśvareṇa tasya dānānyadhi pramāṇe datte sa dhārmmika ityasya pramāṇaṁ labdhavān tena viśvāsena ca sa mṛtaḥ san adyāpi bhāṣate|
Jilyale vwimila vwa lwitiko kuuti u Habili alyamumikisie u Nguluve ilitekelo lya kufua kukila vule akavombile u Kaini. Jilyale vwimila vwa iili kuuti valya mpalile kuuti nyavwa kyang'haani uNguluve uNguluve alya palilue vwimila vwa mbonolo sino asiletile. Vwimila vwa ilio, uHabili ajighe ijivo, nambe afuile.
5 viśvāsena hanok yathā mṛtyuṁ na paśyet tathā lokāntaraṁ nītaḥ, tasyoddeśaśca kenāpi na prāpi yata īśvarastaṁ lokāntaraṁ nītavān, tatpramāṇamidaṁ tasya lokāntarīkaraṇāt pūrvvaṁ sa īśvarāya rocitavān iti pramāṇaṁ prāptavān|
Jilyale ku lwitiko kuti uEnoko alyatolilue n'kyanya nakavuvona uvufue. “Nalyavonike, ulwakuva u Nguluve alya n'tolile” Ulwakuva jilyajovilue vwimila umwene kuti akamunoghile u Nguluve ye akyale pitolua ku akyanya.
6 kintu viśvāsaṁ vinā ko'pīśvarāya rocituṁ na śaknoti yata īśvaro'sti svānveṣilokebhyaḥ puraskāraṁ dadāti cetikathāyām īśvaraśaraṇāgatai rviśvasitavyaṁ|
Pavusila lwitiko najivwezekana kumunoghela u Nguluve lasima itike kuuti uNguluve ikukala kuuti ikuvapela uluvonolo vala vano vikum'bingilila.
7 aparaṁ tadānīṁ yānyadṛśyānyāsan tānīśvareṇādiṣṭaḥ san noho viśvāsena bhītvā svaparijanānāṁ rakṣārthaṁ potaṁ nirmmitavān tena ca jagajjanānāṁ doṣān darśitavān viśvāsāt labhyasya puṇyasyādhikārī babhūva ca|
Jilyale nu kulwitiko kuti uNuhu, ikiwa akanilue nu Nguluve vwimila vwa masio ghano naghakavonike, ku vumofu vwa ki Nguluve alyabtendile i safina vwimila vwa kukipoka ikikolo kya mwene. kwa kuvomba ndiki, alyahighile iisi peakava muhaasi ghwa vwakyang'haani vuno vukwisa kukilila ulwitiko.
8 viśvāsenebrāhīm āhūtaḥ san ājñāṁ gṛhītvā yasya sthānasyādhikārastena prāptavyastat sthānaṁ prasthitavān kintu prasthānasamaye kka yāmīti nājānāt|
Jingave ku lwitiko kuti uIbulahimu, pano alya kemelilue akitika na piluta pakighavo pano panobakanoghile kukwupila ndavule uvuhasi. Akahumile kisila kukagula kukighavo kiki kinoalyale iluta.
9 viśvāsena sa pratijñāte deśe paradeśavat pravasan tasyāḥ pratijñāyāḥ samānāṁśibhyām ishākā yākūbā ca saha dūṣyavāsyabhavat|
Jilyale ku lwitiko kuti alikalile mu iisi ja lufingo hwene mughesi. Alikalile mumahema palikimo nu Isaka nu Yakobo, Avahaasi vaninea va lufingo lula lula.
10 yasmāt sa īśvareṇa nirmmitaṁ sthāpitañca bhittimūlayuktaṁ nagaraṁ pratyaikṣata|
Ulu lwakuuti akafumbuagha kupata ili kaja lino likagulike nu njengi ghwa mwene asava ghwe Nguluve.
11 aparañca viśvāsena sārā vayotikrāntā santyapi garbhadhāraṇāya śaktiṁ prāpya putravatyabhavat, yataḥ sā pratijñākāriṇaṁ viśvāsyam amanyata|
Lulyale lwe lwitiko kuuti u Ibrahimu, nu Sara jujuo, valyupile ingufu sa kuhola nambmbe ulwakuuti valyale va ghogholo kyongo, ulwakuva vakitike kuuti uNguluve mwitiki, juno alyavafingile kupata u mwana undiimi.
12 tato heto rmṛtakalpād ekasmāt janād ākāśīyanakṣatrāṇīva gaṇanātītāḥ samudratīrasthasikatā iva cāsaṁkhyā lokā utpedire|
kwekuuti kange kuhuma ku muunhu uju jumo juno alyapipi kufua valyaholilue avaana vano navivalilika. Valyale vinga hwene nondue sa kukya kange vinga hwene meke sa mulihanga mulubale mu nyanja.
13 ete sarvve pratijñāyāḥ phalānyaprāpya kevalaṁ dūrāt tāni nirīkṣya vanditvā ca, pṛthivyāṁ vayaṁ videśinaḥ pravāsinaścāsmaha iti svīkṛtya viśvāsena prāṇān tatyajuḥ|
Ava vooni valyafwile mulwitiko kisila kyupila ulufingo. Pa uluo, vakasivwene na pikusiseghelela pa vutali, vakkitika kuuti valyale vahesia na vakilaji pakyanya pa iisi.
14 ye tu janā itthaṁ kathayanti taiḥ paitṛkadeśo 'smābhiranviṣyata iti prakāśyate|
Kuvala vano vijova amasio ndavule agha vavikila bayana kuuti vilonda iisi jivanave vavuo.
15 te yasmād deśāt nirgatāstaṁ yadyasmariṣyan tarhi parāvarttanāya samayam alapsyanta|
Sa kyang'haani, ndavule vasavisagha visagha i iisi jino kuvanave valya humile, ndevalyale ni numbula ja kugomoka.
16 kintu te sarvvotkṛṣṭam arthataḥ svargīyaṁ deśam ākāṅkṣanti tasmād īśvarastānadhi na lajjamānasteṣām īśvara iti nāma gṛhītavān yataḥ sa teṣāṁ kṛte nagaramekaṁ saṁsthāpitavān|
Looli nave lulivuo, vinoghelua i iisi jino nono, jino, ja ki vulanga. Pa uluo uNguluve naivona sooni ku tambulivua Nguluve ghuvanave, ulwakuva aling'anisie ilikaja vwimila vuvanave.
17 aparam ibrāhīmaḥ parīkṣāyāṁ jātāyāṁ sa viśvāseneshākam utsasarja,
Jilyale ku lwitiko kuuti Ibulahimu ye aghelilue, akamumisie u Isaka. Ena, umwene alyupile kulukelo ulufingo, alyamumisie umwanake jujuo,
18 vastuta ishāki tava vaṁśo vikhyāsyata iti vāg yamadhi kathitā tam advitīyaṁ putraṁ pratijñāprāptaḥ sa utsasarja|
juno pakyanya pa mwene jikajovilue, “Kuhima kwa Isaka ikikolo kwako kitambuluagha.”
19 yata īśvaro mṛtānapyutthāpayituṁ śaknotīti sa mene tasmāt sa upamārūpaṁ taṁ lebhe|
Ibulahimu alya kaguile kuuti uNguluve alyale ni ngufu sa kyunsusia u Isaka kuhuma muvafue, nakujova kunjovele ja maumbo, alyamwupile.
20 aparam ishāk viśvāsena yākūb eṣāve ca bhāviviṣayānadhyāśiṣaṁ dadau|
Jilyale ku lwitiko kuuti uIsaka alyafunyilue uYakobo nu Esau kuhusu amasio ghono ghilikwisa.
21 aparaṁ yākūb maraṇakāle viśvāsena yūṣaphaḥ putrayorekaikasmai janāyāśiṣaṁ dadau yaṣṭyā agrabhāge samālambya praṇanāma ca|
Lulyale lwitiko kuti uYakobo ye alimuvutavike vwavkufua, akavafunyia avaanha vooni ava Yusufu. UYakobo akifunya, akeghamila palukongojo lwake.
22 aparaṁ yūṣaph caramakāle viśvāsenesrāyelvaṁśīyānāṁ misaradeśād bahirgamanasya vācaṁ jagāda nijāsthīni cādhi samādideśa|
Jilyale ku lwitiko kuti uYusufu unsiki ghamwene ghwa kuvusililo yeghuseghelile, akajuovu pakyanya pa lwa kuhuma kuhuma kwa mwana ghwa Israeli Misiri akavalaghila kutola palikimo navene ifijeghe fya mwene.
23 navajāto mūsāśca viśvāsāt trān māsān svapitṛbhyām agopyata yatastau svaśiśuṁ paramasundaraṁ dṛṣṭavantau rājājñāñca na śaṅkitavantau|
Jilyale ku lwitiko kuti uMusa, yeaholilue, alyafisilue nava amesi gha tatu navapafi vamwene ulwakuva valya mwaghile kuti ghwe mwana n'dima juno alyale nono, navakoghwipe ni ndaghilo sa ntwa.
24 aparaṁ vayaḥprāpto mūsā viśvāsāt phirauṇo dauhitra iti nāma nāṅgīcakāra|
Jilyale kulwitiko kuti uMusa, ye alyale muunhu n'goyo, alyakanile kutambulivua mwana wa minja uFarao.
25 yataḥ sa kṣaṇikāt pāpajasukhabhogād īśvarasya prajābhiḥ sārddhaṁ duḥkhabhogaṁ vavre|
Pa uluo akasalula kuhangilanila i mumuko na vaanha va Nguluve badala jakukela nuvuhosi uvuhosi vwa nyivi sivanave ku kasiki.
26 tathā misaradeśīyanidhibhyaḥ khrīṣṭanimittāṁ nindāṁ mahatīṁ sampattiṁ mene yato hetoḥ sa puraskāradānam apaikṣata|
Akasaghile isooni sa kum'bingilila u Kilisite kuti vwe vumofu vuvaha kukila ilitekelo lya ku Misiri ulwakuva akalunguvilie amaaso ghake pa luvonolo lwa nsiki ghuno ghukwisa.
27 aparaṁ sa viśvāsena rājñaḥ krodhāt na bhītvā misaradeśaṁ paritatyāja, yatastenādṛśyaṁ vīkṣamāṇeneva dhairyyam ālambi|
Jilyale ku lwitiko kuti uMusa akahumila ku Misiri. Nalyasaghile ilyoojo lya Ntwa, ulwakuva alyale nulugudo kwa kulola kwajuno na ivoneka.
28 aparaṁ prathamajātānāṁ hantā yat svīyalokān na spṛśet tadarthaṁ sa viśvāsena nistāraparvvīyabalicchedanaṁ rudhirasecanañcānuṣṭhitāvān|
Lulyale lwitiko kuti akajikolile ipasaka na pimisila idanda, neke kuuti vunangi vwa muholua ghwa kwasia kuuti nangaghelaghe kugusa avaholua va kwasia wakwasia ghwa kighosi ghwa vaIsiraeli.
29 aparaṁ te viśvāsāt sthaleneva sūphsāgareṇa jagmuḥ kintu misrīyalokāstat karttum upakramya toyeṣu mamajjuḥ|
Lulyale lwitiko kuti valyakilile mu nyanja ja shamu ndavule mu lukuve. Unsiki avaMisiri ye vighela kukila, likagulubikivua.
30 aparañca viśvāsāt taiḥ saptāhaṁ yāvad yirīhoḥ prācīrasya pradakṣiṇe kṛte tat nipapāta|
Jingave ku lwitiko kuti uluvumba lwa Yeriko vukaghile pasi, ye vasyunguite ifighino lekela lubale.
31 viśvāsād rāhabnāmikā veśyāpi prītyā cārān anugṛhyāviśvāsibhiḥ sārddhaṁ na vinanāśa|
lulyale lwitiko kuuti u Rahabu jula mwenda mwelu nalya sovile palikimo navala vano navalyale vakola, ulwakuva akavupile avapelelezi na kuvavika pa vunono.
32 adhikaṁ kiṁ kathayiṣyāmi? gidiyono bārakaḥ śimśono yiptaho dāyūd śimūyelo bhaviṣyadvādinaścaiteṣāṁ vṛttāntakathanāya mama samayābhāvo bhaviṣyati|
Nijove kiki fijo? Ulwakuva unsiki naghukwilabkuvolelela agha Gideoni, Barak, Samsoni, Yeftha, Daudi, Samweli ni savavili,
33 viśvāsāt te rājyāni vaśīkṛtavanto dharmmakarmmāṇi sādhitavantaḥ pratijñānāṁ phalaṁ labdhavantaḥ siṁhānāṁ mukhāni ruddhavanto
vano kukilila ulwitiko vakalefisie iNtwa, vavyavombile isakyang'aani, vakupile lufingo. Vakadindile amalomo gha nyalupala,
34 vahnerdāhaṁ nirvvāpitavantaḥ khaṅgadhārād rakṣāṁ prāptavanto daurbbalye sabalīkṛtā yuddhe parākramiṇo jātāḥ pareṣāṁ sainyāni davayitavantaśca|
vaksimisi ingufu sa mwoto, vakapungile uvutemi vwa panga, valyasosivue kuhuma mu mu vutamu, valya valyale vagumu va vulugu, vavambwisisie avasikali avahesia kukimbila.
35 yoṣitaḥ punarutthānena mṛtān ātmajān lebhire, apare ca śreṣṭhotthānasya prāpterāśayā rakṣām agṛhītvā tāḍanena mṛtavantaḥ|
Avamama valyupile avafue vavanave musila jablusetulilo. Avange valyapumisivue, kisila kwitika kulekua muvwavuke neke kuuti vavwesie kupata vwa lusetulilo ulunono fijo.
36 apare tiraskāraiḥ kaśābhi rbandhanaiḥ kārayā ca parīkṣitāḥ|
Avange valepumusivue kwa dhihaka nifuchapo, naamu, nambe kuvudindilo na kuvikua mu ndinde.
37 bahavaśca prastarāghātai rhatāḥ karapatrai rvā vidīrṇā yantrai rvā kliṣṭāḥ khaṅgadhārai rvā vyāpāditāḥ| te meṣāṇāṁ chāgānāṁ vā carmmāṇi paridhāya dīnāḥ pīḍitā duḥkhārttāścābhrāmyan|
Vakatovilue na mavue. Vakadimulilue fipisi nu nsumeno. Vakadumulilue ni panga. Vakalutii ni nguvu sa ng'olo ni nguvu sa mhene valyale vafumbue, vighendelela muvuvafi kange vivombeluaamavivi
38 saṁsāro yeṣām ayogyaste nirjanasthāneṣu parvvateṣu gahvareṣu pṛthivyāśchidreṣu ca paryyaṭan|
(ghano iisi najikanoghile kuva nagho) vihangajika muvikwavo, mufidunda, mu maghenge na mumina gha iisi.
39 etaiḥ sarvvai rviśvāsāt pramāṇaṁ prāpi kintu pratijñāyāḥ phalaṁ na prāpi|
Nambe avaanhu vooniava vakafunyilue nu Nguluve vwimila vwa lwitiko luvanave, nava lyupile kino akavafingile.
40 yataste yathāsmān vinā siddhā na bhaveyustathaiveśvareṇāsmākaṁ kṛte śreṣṭhataraṁ kimapi nirdidiśe|
UNguluve alyatalile kukutupela ikinu kino kinofu, neke kuuti kisila usue navale vighesia kumemesivua.

< ibriṇaḥ 11 >

A Dove is Sent Forth from the Ark
A Dove is Sent Forth from the Ark