< ibriṇaḥ 10 >

1 vyavasthā bhaviṣyanmaṅgalānāṁ chāyāsvarūpā na ca vastūnāṁ mūrttisvarūpā tato heto rnityaṁ dīyamānairekavidhai rvārṣikabalibhiḥ śaraṇāgatalokān siddhān karttuṁ kadāpi na śaknoti|
Закон, имея тень будущих благ, а не самый образ вещей, одними и теми же жертвами, каждый год постоянно приносимыми, никогда не может сделать совершенными приходящих с ними.
2 yadyaśakṣyat tarhi teṣāṁ balīnāṁ dānaṁ kiṁ na nyavarttiṣyata? yataḥ sevākāriṣvekakṛtvaḥ pavitrībhūteṣu teṣāṁ ko'pi pāpabodhaḥ puna rnābhaviṣyat|
Иначе бы перестали бы приносить их, потому что приносящие жертву, бывши очищены однажды, не имели бы никакого сознания грехов.
3 kintu tai rbalidānaiḥ prativatsaraṁ pāpānāṁ smāraṇaṁ jāyate|
Но жертвами каждогодно напоминается о грехах;
4 yato vṛṣāṇāṁ chāgānāṁ vā rudhireṇa pāpamocanaṁ na sambhavati|
Ибо невозможно, чтобы кровь козлов и тельцов уничтожала грехи.
5 etatkāraṇāt khrīṣṭena jagat praviśyedam ucyate, yathā, "neṣṭvā baliṁ na naivedyaṁ deho me nirmmitastvayā|
Посему Христос, входя в мир, говорит: “жертвы и приношения Ты не восхотел, но тело уготовал Мне.
6 na ca tvaṁ balibhi rhavyaiḥ pāpaghnai rvā pratuṣyasi|
Всесожжения и жертвы за грех не угодны Тебе.
7 avādiṣaṁ tadaivāhaṁ paśya kurvve samāgamaṁ| dharmmagranthasya sarge me vidyate likhitā kathā| īśa mano'bhilāṣaste mayā sampūrayiṣyate|"
Тогда Я сказал: вот, иду, как в начале книги записано о Мне, исполнить волю Твою, Боже”.
8 ityasmin prathamato yeṣāṁ dānaṁ vyavasthānusārād bhavati tānyadhi tenedamuktaṁ yathā, balinaivedyahavyāni pāpaghnañcopacārakaṁ, nemāni vāñchasi tvaṁ hi na caiteṣu pratuṣyasīti|
Сказав прежде, что ни жертвы, ни приношения, ни всесожжений, ни жертвы за грех, - которые приносятся по закону, - Ты не восхотел и не благоизволил,
9 tataḥ paraṁ tenoktaṁ yathā, "paśya mano'bhilāṣaṁ te karttuṁ kurvve samāgamaṁ;" dvitīyam etad vākyaṁ sthirīkarttuṁ sa prathamaṁ lumpati|
Потом прибавил: “вот, иду исполнить волю Твою, Боже”. Отменяет первое, чтобы постановить второе.
10 tena mano'bhilāṣeṇa ca vayaṁ yīśukhrīṣṭasyaikakṛtvaḥ svaśarīrotsargāt pavitrīkṛtā abhavāma|
По сей-то воле освящены мы единократным принесением тела Иисуса Христа.
11 aparam ekaiko yājakaḥ pratidinam upāsanāṁ kurvvan yaiśca pāpāni nāśayituṁ kadāpi na śakyante tādṛśān ekarūpān balīn punaḥ punarutsṛjan tiṣṭhati|
И всякий священник ежедневно стоит в служении и многократно приносит одни и те же жертвы, которые никогда не могут истребить грехов.
12 kintvasau pāpanāśakam ekaṁ baliṁ datvānantakālārtham īśvarasya dakṣiṇa upaviśya
Он же, принесши одну жертву за грехи, навсегда воссел одесную Бога,
13 yāvat tasya śatravastasya pādapīṭhaṁ na bhavanti tāvat pratīkṣamāṇastiṣṭhati|
Ожидая затем, доколе враги Его будут положены в подножие ног Его.
14 yata ekena balidānena so'nantakālārthaṁ pūyamānān lokān sādhitavān|
Ибо Он одним приношением навсегда сделал совершенными освящаемых.
15 etasmin pavitra ātmāpyasmākaṁ pakṣe pramāṇayati
О сем свидетельствует вам и Дух Святый; ибо сказано:
16 "yato hetostaddināt param ahaṁ taiḥ sārddham imaṁ niyamaṁ sthirīkariṣyāmīti prathamata uktvā parameśvareṇedaṁ kathitaṁ, teṣāṁ citte mama vidhīn sthāpayiṣyāmi teṣāṁ manaḥsu ca tān lekhiṣyāmi ca,
“Вот завет, который завещаю им после тех дней, говорит Господь: вложу законы Мои в сердца их и в мыслях их напишу их,
17 aparañca teṣāṁ pāpānyaparādhāṁśca punaḥ kadāpi na smāriṣyāmi|"
И грехов их и беззаконий их уже не воспомяну более”.
18 kintu yatra pāpamocanaṁ bhavati tatra pāpārthakabalidānaṁ puna rna bhavati|
А где прощение грехов, там не нужно приношение за них.
19 ato he bhrātaraḥ, yīśo rudhireṇa pavitrasthānapraveśāyāsmākam utsāho bhavati,
Итак, братия, имея дерзновение входить во святилище посредством Крови Иисуса Христа, путем новым и живым,
20 yataḥ so'smadarthaṁ tiraskariṇyārthataḥ svaśarīreṇa navīnaṁ jīvanayuktañcaikaṁ panthānaṁ nirmmitavān,
Который Он вновь открыл нам чрез завесу, то есть, плоть Свою,
21 aparañceśvarīyaparivārasyādhyakṣa eko mahāyājako'smākamasti|
И имея великого Священника над домом Божиим,
22 ato hetorasmābhiḥ saralāntaḥkaraṇai rdṛḍhaviśvāsaiḥ pāpabodhāt prakṣālitamanobhi rnirmmalajale snātaśarīraiśceśvaram upāgatya pratyāśāyāḥ pratijñā niścalā dhārayitavyā|
Да приступаем с искренним сердцем, с полною верою, кроплением очистивши сердца от порочной совести, и омывши тело водою чистою,
23 yato yastām aṅgīkṛtavān sa viśvasanīyaḥ|
Будем держаться исповедания упования неуклонно, ибо верен Обещавший;
24 aparaṁ premni satkriyāsu caikaikasyotsāhavṛddhyartham asmābhiḥ parasparaṁ mantrayitavyaṁ|
Будем внимательны друг ко другу, поощряя к любви и добрым делам;
25 aparaṁ katipayalokā yathā kurvvanti tathāsmābhiḥ sabhākaraṇaṁ na parityaktavyaṁ parasparam upadeṣṭavyañca yatastat mahādinam uttarottaraṁ nikaṭavartti bhavatīti yuṣmābhi rdṛśyate|
Не будем оставлять собрания своего, как есть у некоторых обычай, но будем увещавать друг друга, и тем более, чем более усматриваете приближение дня оного.
26 satyamatasya jñānaprāpteḥ paraṁ yadi vayaṁ svaṁcchayā pāpācāraṁ kurmmastarhi pāpānāṁ kṛte 'nyat kimapi balidānaṁ nāvaśiṣyate
Ибо если мы, получивши познание истины, произвольно грешим, то не остается более жертвы за грехи,
27 kintu vicārasya bhayānakā pratīkṣā ripunāśakānalasya tāpaścāvaśiṣyate|
Но некое страшное ожидание суда и ярость огня, готового пожрать противников.
28 yaḥ kaścit mūsaso vyavasthām avamanyate sa dayāṁ vinā dvayostisṛṇāṁ vā sākṣiṇāṁ pramāṇena hanyate,
Если отвергшийся закона Моисеева при двух или трех свидетелях, без милосердия наказывается смертью,
29 tasmāt kiṁ budhyadhve yo jana īśvarasya putram avajānāti yena ca pavitrīkṛto 'bhavat tat niyamasya rudhiram apavitraṁ jānāti, anugrahakaram ātmānam apamanyate ca, sa kiyanmahāghorataradaṇḍasya yogyo bhaviṣyati?
То сколь тягчайшему, думаете, наказанию повинен будет тот, кто попирает Сына Божия и не почитает за святыню кровь завета, которою освящен, и Духа благодати оскорбляет?
30 yataḥ parameśvaraḥ kathayati, "dānaṁ phalasya matkarmma sūcitaṁ pradadāmyahaṁ|" punarapi, "tadā vicārayiṣyante pareśena nijāḥ prajāḥ|" idaṁ yaḥ kathitavān taṁ vayaṁ jānīmaḥ|
Мы знаем Того, Кто сказал: “у Меня отмщение, Я воздам, говорит Господь”. И еще: “Господь будет судить народ Свой”.
31 amareśvarasya karayoḥ patanaṁ mahābhayānakaṁ|
Страшно впасть в руки Бога живого!
32 he bhrātaraḥ, pūrvvadināni smarata yatastadānīṁ yūyaṁ dīptiṁ prāpya bahudurgatirūpaṁ saṁgrāmaṁ sahamānā ekato nindākleśaiḥ kautukīkṛtā abhavata,
Вспомните прежние дни ваши, когда вы, бывши просвещены, выдержали великий подвиг страданий,
33 anyataśca tadbhogināṁ samāṁśino 'bhavata|
То сами среди поношений и скорбей служа зрелищем для других, то принимая участие в других, находящихся в таком же состоянии,
34 yūyaṁ mama bandhanasya duḥkhena duḥkhino 'bhavata, yuṣmākam uttamā nityā ca sampattiḥ svarge vidyata iti jñātvā sānandaṁ sarvvasvasyāpaharaṇam asahadhvañca|
Ибо вы и моим узам сострадали, и расхищение имения вашего приняли с радостью, зная, что есть у вас на небесах имущество лучшее и непреходящее.
35 ataeva mahāpuraskārayuktaṁ yuṣmākam utsāhaṁ na parityajata|
Итак не оставляйте упования вашего, которому предстоит великое воздаяние.
36 yato yūyaṁ yeneśvarasyecchāṁ pālayitvā pratijñāyāḥ phalaṁ labhadhvaṁ tadarthaṁ yuṣmābhi rdhairyyāvalambanaṁ karttavyaṁ|
Терпение нужно вам, чтобы исполнивши волю Божию, получить обещанное;
37 yenāgantavyaṁ sa svalpakālāt param āgamiṣyati na ca vilambiṣyate|
ибо еще немного, очень немного, и Грядущий приидет и не умедлит.
38 "puṇyavān jano viśvāsena jīviṣyati kintu yadi nivarttate tarhi mama manastasmin na toṣaṁ yāsyati|"
Праведный верою жив будет; а если кто поколеблется, не благоволит к тому душа Моя.
39 kintu vayaṁ vināśajanikāṁ dharmmāt nivṛttiṁ na kurvvāṇā ātmanaḥ paritrāṇāya viśvāsaṁ kurvvāmahe|
Мы же не из колеблющихся на погибель, но стоим в вере ко спасению души.

< ibriṇaḥ 10 >