< gālātinaḥ 3 >
1 he nirbbodhā gālātilokāḥ, yuṣmākaṁ madhye kruśe hata iva yīśuḥ khrīṣṭo yuṣmākaṁ samakṣaṁ prakāśita āsīt ato yūyaṁ yathā satyaṁ vākyaṁ na gṛhlītha tathā kenāmuhyata?
2 ahaṁ yuṣmattaḥ kathāmekāṁ jijñāse yūyam ātmānaṁ kenālabhadhvaṁ? vyavasthāpālanena kiṁ vā viśvāsavākyasya śravaṇena?
3 yūyaṁ kim īdṛg abodhā yad ātmanā karmmārabhya śarīreṇa tat sādhayituṁ yatadhve?
4 tarhi yuṣmākaṁ gurutaro duḥkhabhogaḥ kiṁ niṣphalo bhaviṣyati? kuphalayukto vā kiṁ bhaviṣyati?
5 yo yuṣmabhyam ātmānaṁ dattavān yuṣmanmadhya āścaryyāṇi karmmāṇi ca sādhitavān sa kiṁ vyavasthāpālanena viśvāsavākyasya śravaṇena vā tat kṛtavān?
6 likhitamāste, ibrāhīma īśvare vyaśvasīt sa ca viśvāsastasmai puṇyārthaṁ gaṇito babhūva,
7 ato ye viśvāsāśritāsta evebrāhīmaḥ santānā iti yuṣmābhi rjñāyatāṁ|
8 īśvaro bhinnajātīyān viśvāsena sapuṇyīkariṣyatīti pūrvvaṁ jñātvā śāstradātā pūrvvam ibrāhīmaṁ susaṁvādaṁ śrāvayana jagāda, tvatto bhinnajātīyāḥ sarvva āśiṣaṁ prāpsyantīti|
9 ato ye viśvāsāśritāste viśvāsinebrāhīmā sārddham āśiṣaṁ labhante|
10 yāvanto lokā vyavasthāyāḥ karmmaṇyāśrayanti te sarvve śāpādhīnā bhavanti yato likhitamāste, yathā, "yaḥ kaścid etasya vyavasthāgranthasya sarvvavākyāni niścidraṁ na pālayati sa śapta iti|"
11 īśvarasya sākṣāt ko'pi vyavasthayā sapuṇyo na bhavati tada vyaktaṁ yataḥ "puṇyavān mānavo viśvāsena jīviṣyatīti" śāstrīyaṁ vacaḥ|
12 vyavasthā tu viśvāsasambandhinī na bhavati kintvetāni yaḥ pālayiṣyati sa eva tai rjīviṣyatītiniyamasambandhinī|
13 khrīṣṭo'smān parikrīya vyavasthāyāḥ śāpāt mocitavān yato'smākaṁ vinimayena sa svayaṁ śāpāspadamabhavat tadadhi likhitamāste, yathā, "yaḥ kaścit tarāvullambyate so'bhiśapta iti|"
14 tasmād khrīṣṭena yīśunevrāhīma āśī rbhinnajātīyalokeṣu varttate tena vayaṁ pratijñātam ātmānaṁ viśvāsena labdhuṁ śaknumaḥ|
15 he bhrātṛgaṇa mānuṣāṇāṁ rītyanusāreṇāhaṁ kathayāmi kenacit mānavena yo niyamo niracāyi tasya vikṛti rvṛddhi rvā kenāpi na kriyate|
16 parantvibrāhīme tasya santānāya ca pratijñāḥ prati śuśruvire tatra santānaśabdaṁ bahuvacanāntam abhūtvā tava santānāyetyekavacanāntaṁ babhūva sa ca santānaḥ khrīṣṭa eva|
17 ataevāhaṁ vadāmi, īśvareṇa yo niyamaḥ purā khrīṣṭamadhi niracāyi tataḥ paraṁ triṁśadadhikacatuḥśatavatsareṣu gateṣu sthāpitā vyavasthā taṁ niyamaṁ nirarthakīkṛtya tadīyapratijñā loptuṁ na śaknoti|
18 yasmāt sampadadhikāro yadi vyavasthayā bhavati tarhi pratijñayā na bhavati kintvīśvaraḥ pratijñayā tadadhikāritvam ibrāhīme 'dadāt|
19 tarhi vyavasthā kimbhūtā? pratijñā yasmai pratiśrutā tasya santānasyāgamanaṁ yāvad vyabhicāranivāraṇārthaṁ vyavasthāpi dattā, sā ca dūtairājñāpitā madhyasthasya kare samarpitā ca|
20 naikasya madhyastho vidyate kintvīśvara eka eva|
21 tarhi vyavasthā kim īśvarasya pratijñānāṁ viruddhā? tanna bhavatu| yasmād yadi sā vyavasthā jīvanadānesamarthābhaviṣyat tarhi vyavasthayaiva puṇyalābho'bhaviṣyat|
22 kintu yīśukhrīṣṭe yo viśvāsastatsambandhiyāḥ pratijñāyāḥ phalaṁ yad viśvāsilokebhyo dīyate tadarthaṁ śāstradātā sarvvān pāpādhīnān gaṇayati|
23 ataeva viśvāsasyānāgatasamaye vayaṁ vyavasthādhīnāḥ santo viśvāsasyodayaṁ yāvad ruddhā ivārakṣyāmahe|
24 itthaṁ vayaṁ yad viśvāsena sapuṇyībhavāmastadarthaṁ khrīṣṭasya samīpam asmān netuṁ vyavasthāgratho'smākaṁ vinetā babhūva|
25 kintvadhunāgate viśvāse vayaṁ tasya vineturanadhīnā abhavāma|
26 khrīṣṭe yīśau viśvasanāt sarvve yūyam īśvarasya santānā jātāḥ|
27 yūyaṁ yāvanto lokāḥ khrīṣṭe majjitā abhavata sarvve khrīṣṭaṁ parihitavantaḥ|
28 ato yuṣmanmadhye yihūdiyūnānino rdāsasvatantrayo ryoṣāpuruṣayośca ko'pi viśeṣo nāsti; sarvve yūyaṁ khrīṣṭe yīśāveka eva|
29 kiñca yūyaṁ yadi khrīṣṭasya bhavatha tarhi sutarām ibrāhīmaḥ santānāḥ pratijñayā sampadadhikāriṇaścādhve|