< gālātinaḥ 2 >

1 anantaraṁ caturdaśasu vatsareṣu gateṣvahaṁ barṇabbā saha yirūśālamanagaraṁ punaragacchaṁ, tadānoṁ tītamapi svasaṅginam akaravaṁ|
चौदा साल को बाद मय बरनबास को संग फिर यरूशलेम ख गयो, अऊर तीतुस ख भी संग ले गयो।
2 tatkāle'ham īśvaradarśanād yātrām akaravaṁ mayā yaḥ pariśramo'kāri kāriṣyate vā sa yanniṣphalo na bhavet tadarthaṁ bhinnajātīyānāṁ madhye mayā ghoṣyamāṇaḥ susaṁvādastatratyebhyo lokebhyo viśeṣato mānyebhyo narebhyo mayā nyavedyata|
मय उत गयो अऊर जो सुसमाचार मय गैरयहूदियों को बीच म जो सुसमाचार को प्रचार करू हय, उच सुसमाचार ख मय न एक निजी सभा को बीच मण्डली को मुखियावों ख सुनायो मय उत गयो होतो कि परमेश्वर न मोख दर्शायो होतो कि उत मोख जानो होतो जो काम मय न पिछलो दिनो म करयो होतो अऊर अब भी कर रह्यो हय ऊ बेकार मत जाये।
3 tato mama sahacarastīto yadyapi yūnānīya āsīt tathāpi tasya tvakchedo'pyāvaśyako na babhūva|
पर तीतुस ख भी जो मोरो सहयोगी हय अऊर जो गैरयहूदी हय, खतना करावन लायी ओको पर दबाव नहीं डाल्यो गयो।
4 yataśchalenāgatā asmān dāsān karttum icchavaḥ katipayā bhāktabhrātaraḥ khrīṣṭena yīśunāsmabhyaṁ dattaṁ svātantryam anusandhātuṁ cārā iva samājaṁ prāviśan|
यो उन झूठो भाऊवों को वजह भयो जो जासूसों को तरह हमरो बिच म चुपचाप सी घुस आयो होतो, कि ऊ स्वतंत्रता को जो मसीह यीशु म हम्ख मिली हय, भेद लेय क हम्ख सेवक बनाये।
5 ataḥ prakṛte susaṁvāde yuṣmākam adhikāro yat tiṣṭhet tadarthaṁ vayaṁ daṇḍaikamapi yāvad ājñāgrahaṇena teṣāṁ vaśyā nābhavāma|
एक पल को लायी भी हम्न उन्की अधिनता स्वीकार नहीं करी उन्को अधीन होनो हम न नहीं मान्यो, येकोलायी कि सुसमाचार की सच्चायी तुम म बनी रहे।
6 parantu ye lokā mānyāste ye kecid bhaveyustānahaṁ na gaṇayāmi yata īśvaraḥ kasyāpi mānavasya pakṣapātaṁ na karoti, ye ca mānyāste māṁ kimapi navīnaṁ nājñāpayan|
पर जो लोग महत्वपूर्ण लगय हय हि चाहे जो भी होतो मोख येको सी कुछ फरक नहीं पड़य; परमेश्वर कोयी को बाहरी रूप देख क कोयी को न्याय नहीं करय उन्को सी जो अपनो खुद ख महत्वपूर्ण समझत होतो, उन्न मोख कुछ भी सुझाव नहीं दियो।
7 kintu chinnatvacāṁ madhye susaṁvādapracāraṇasya bhāraḥ pitari yathā samarpitastathaivācchinnatvacāṁ madhye susaṁvādapracāraṇasya bhāro mayi samarpita iti tai rbubudhe|
पर येको विपरीत जब उन्न देख्यो कि जसो गैरयहूदियों लोगों लायी सुसमाचार को काम पतरस ख सौंप्यो गयो, वसोच यहूदियों लायी मोख सुसमाचार सुनावन को काम सौंप्यो गयो।
8 yataśchinnatvacāṁ madhye preritatvakarmmaṇe yasya yā śaktiḥ pitaramāśritavatī tasyaiva sā śakti rbhinnajātīyānāṁ madhye tasmai karmmaṇe māmapyāśritavatī|
कहालीकि जेन पतरस ख खतना करयो हुयो म प्रेरितायी को काम बड़ो प्रभाव सहित करवायो, ओनच मोरो सी भी गैरयहूदियों म प्रभावशाली काम करवायो,
9 ato mahyaṁ dattam anugrahaṁ pratijñāya stambhā iva gaṇitā ye yākūb kaiphā yohan caite sahāyatāsūcakaṁ dakṣiṇahastagrahaṁṇa vidhāya māṁ barṇabbāñca jagaduḥ, yuvāṁ bhinnajātīyānāṁ sannidhiṁ gacchataṁ vayaṁ chinnatvacā sannidhiṁ gacchāmaḥ,
अऊर जब उन्न ऊ अनुग्रह जो मोख परमेश्वर को तरफ सी मिल्यो होतो जान लियो, त याकूब, पतरस, अऊर यूहन्ना न जो मण्डली को खम्बा समझ्यो जात होतो, मोख अऊर बरनबास ख संगति को अधिकार दियो कि हम गैरयहूदियों को जवर जाये अऊर हि यहूदियों को जवर;
10 kevalaṁ daridrā yuvābhyāṁ smaraṇīyā iti| atastadeva karttum ahaṁ yate sma|
केवल यो कह्यो कि हम गरीबों की सुधि ले, अऊर योच काम ख करन को मय खुद भी कोशिश कर रह्यो होतो।
11 aparam āntiyakhiyānagaraṁ pitara āgate'haṁ tasya doṣitvāt samakṣaṁ tam abhartsayaṁ|
पर जब पतरस अन्ताकिया म आयो, त सब लोगों को आगु मय न विरोध करयो, कहालीकि ऊ पूरी रीति सी गलत होतो।
12 yataḥ sa pūrvvam anyajātīyaiḥ sārddham āhāramakarot tataḥ paraṁ yākūbaḥ samīpāt katipayajaneṣvāgateṣu sa chinnatvaṅmanuṣyebhyo bhayena nivṛtya pṛthag abhavat|
येकोलायी कि याकूब को तरफ सी कुछ लोगों को इत आनो सी पहिले पतरस गैरयहूदी विश्वासियों को संग खायो पियो करत होतो, पर जब हि लोग पहुंच्यो त पतरस गैरयहूदियों विश्वासियों सी दूर भयो अऊर उन्को संग खानो पीनो बन्द कर दियो यो ओन उन लोगों को डर को मारे ओन असो करयो जो चाहत होतो कि गैरयहूदियों को भी खतना होनो चाहिये।
13 tato'pare sarvve yihūdino'pi tena sārddhaṁ kapaṭācāram akurvvan barṇabbā api teṣāṁ kāpaṭyena vipathagāmyabhavat|
दूसरों यहूदियों न भी यो दिखावा म पतरस को साथ दियो, यहां तक कि यो कपट को वजह बरनबास भी उन्को डर म पड़ गयो।
14 tataste prakṛtasusaṁvādarūpe saralapathe na carantīti dṛṣṭvāhaṁ sarvveṣāṁ sākṣāt pitaram uktavān tvaṁ yihūdī san yadi yihūdimataṁ vihāya bhinnajātīya ivācarasi tarhi yihūdimatācaraṇāya bhinnajātīyān kutaḥ pravarttayasi?
पर जब मय न देख्यो कि हि सुसमाचार की सच्चायी पर सीधी चाल नहीं चलय, त मय न सब लोगों को आगु पतरस सी कह्यो, “जब तय यहूदी होय क गैरयहूदियों को सामने नहीं। त तय गैरयहूदियों ख यहूदियों को आगु चलन ख कहाली कह्य हय?”
15 āvāṁ janmanā yihūdinau bhavāvo bhinnajātīyau pāpinau na bhavāvaḥ
हम त जनम सी यहूदी हय, अऊर पापी गैरयहूदियों म सी नहाय।
16 kintu vyavasthāpālanena manuṣyaḥ sapuṇyo na bhavati kevalaṁ yīśau khrīṣṭe yo viśvāsastenaiva sapuṇyo bhavatīti buddhvāvāmapi vyavasthāpālanaṁ vinā kevalaṁ khrīṣṭe viśvāsena puṇyaprāptaye khrīṣṭe yīśau vyaśvasiva yato vyavasthāpālanena ko'pi mānavaḥ puṇyaṁ prāptuṁ na śaknoti|
तब भी यो जान क कि आदमी व्यवस्था को कामों सी नहीं, पर केवल यीशु मसीह पर विश्वास करन को द्वारा सच्चो ठहरय हय, हम न खुद भी मसीह यीशु पर विश्वास करयो कि हम व्यवस्था को कामों सी नहीं, पर मसीह पर विश्वास करन सी सच्चो ठहरे; येकोलायी कि व्यवस्था को कामों सी कोयी प्रानी सच्चो नहीं ठहरेंन।
17 parantu yīśunā puṇyaprāptaye yatamānāvapyāvāṁ yadi pāpinau bhavāvastarhi kiṁ vaktavyaṁ? khrīṣṭaḥ pāpasya paricāraka iti? tanna bhavatu|
हम जो मसीह म सच्चो ठहरनो चाहजे हंय, यदि खुदच गैरयहूदी को जसो पापी निकले त का मसीह पाप को सेवक आय? कभीच नहीं!
18 mayā yad bhagnaṁ tad yadi mayā punarnirmmīyate tarhi mayaivātmadoṣaḥ prakāśyate|
कहालीकि जो कुछ मय न गिराय दियो यदि ओखच फिर बनाऊ हय, त अपनो खुद ख अपराधी ठहराऊ हय।
19 ahaṁ yad īśvarāya jīvāmi tadarthaṁ vyavasthayā vyavasthāyai amriye|
मय त व्यवस्था को द्वारा व्यवस्था लायी मर गयो ताकि परमेश्वर को लायी जीऊ। मय मसीह को संग क्रूस पर चढ़ायो गयो हय,
20 khrīṣṭena sārddhaṁ kruśe hato'smi tathāpi jīvāmi kintvahaṁ jīvāmīti nahi khrīṣṭa eva madanta rjīvati| sāmprataṁ saśarīreṇa mayā yajjīvitaṁ dhāryyate tat mama dayākāriṇi madarthaṁ svīyaprāṇatyāgini ceśvaraputre viśvasatā mayā dhāryyate|
अब मय जीन्दो नहीं रह्यो, पर मसीह मोरो म जीन्दो हय। अऊर मय शरीर म अब जो जीन्दो हय त केवल ऊ विश्वास सी जीन्दो हय जो परमेश्वर को बेटा पर हय, जेन मोरो सी प्रेम करयो अऊर मोरो लायी अपनो आप ख दे दियो।
21 ahamīśvarasyānugrahaṁ nāvajānāmi yasmād vyavasthayā yadi puṇyaṁ bhavati tarhi khrīṣṭo nirarthakamamriyata|
मय परमेश्वर को अनुग्रह ख नहीं ठुकराऊ; पर यदि कोयी आदमी व्यवस्था को द्वारा सच्चो ठहरायो जातो, त येको अर्थ यो हय कि मसीह को मरनो बेकार होतो।

< gālātinaḥ 2 >