< gālātinaḥ 1 >
1 manuṣyebhyo nahi manuṣyairapi nahi kintu yīśukhrīṣṭena mṛtagaṇamadhyāt tasyotthāpayitrā pitreśvareṇa ca prerito yo'haṁ paulaḥ so'haṁ
manuShyebhyo nahi manuShyairapi nahi kintu yIshukhrIShTena mR^itagaNamadhyAt tasyotthApayitrA pitreshvareNa cha prerito yo. ahaM paulaH so. ahaM
2 matsahavarttino bhrātaraśca vayaṁ gālātīyadeśasthāḥ samitīḥ prati patraṁ likhāmaḥ|
matsahavarttino bhrAtarashcha vayaM gAlAtIyadeshasthAH samitIH prati patraM likhAmaH|
3 pitreśvareṇāsmāṁka prabhunā yīśunā khrīṣṭena ca yuṣmabhyam anugrahaḥ śāntiśca dīyatāṁ|
pitreshvareNAsmAMka prabhunA yIshunA khrIShTena cha yuShmabhyam anugrahaH shAntishcha dIyatAM|
4 asmākaṁ tāteśvaresyecchānusāreṇa varttamānāt kutsitasaṁsārād asmān nistārayituṁ yo (aiōn )
asmAkaM tAteshvaresyechChAnusAreNa varttamAnAt kutsitasaMsArAd asmAn nistArayituM yo (aiōn )
5 yīśurasmākaṁ pāpahetorātmotsargaṁ kṛtavān sa sarvvadā dhanyo bhūyāt| tathāstu| (aiōn )
yIshurasmAkaM pApahetorAtmotsargaM kR^itavAn sa sarvvadA dhanyo bhUyAt| tathAstu| (aiōn )
6 khrīṣṭasyānugraheṇa yo yuṣmān āhūtavān tasmānnivṛtya yūyam atitūrṇam anyaṁ susaṁvādam anvavarttata tatrāhaṁ vismayaṁ manye|
khrIShTasyAnugraheNa yo yuShmAn AhUtavAn tasmAnnivR^itya yUyam atitUrNam anyaM susaMvAdam anvavarttata tatrAhaM vismayaM manye|
7 so'nyasusaṁvādaḥ susaṁvādo nahi kintu kecit mānavā yuṣmān cañcalīkurvvanti khrīṣṭīyasusaṁvādasya viparyyayaṁ karttuṁ ceṣṭante ca|
so. anyasusaMvAdaH susaMvAdo nahi kintu kechit mAnavA yuShmAn cha nchalIkurvvanti khrIShTIyasusaMvAdasya viparyyayaM karttuM cheShTante cha|
8 yuṣmākaṁ sannidhau yaḥ susaṁvādo'smābhi rghoṣitastasmād anyaḥ susaṁvādo'smākaṁ svargīyadūtānāṁ vā madhye kenacid yadi ghoṣyate tarhi sa śapto bhavatu|
yuShmAkaM sannidhau yaH susaMvAdo. asmAbhi rghoShitastasmAd anyaH susaMvAdo. asmAkaM svargIyadUtAnAM vA madhye kenachid yadi ghoShyate tarhi sa shapto bhavatu|
9 pūrvvaṁ yadvad akathayāma, idānīmahaṁ punastadvat kathayāmi yūyaṁ yaṁ susaṁvādaṁ gṛhītavantastasmād anyo yena kenacid yuṣmatsannidhau ghoṣyate sa śapto bhavatu|
pUrvvaM yadvad akathayAma, idAnImahaM punastadvat kathayAmi yUyaM yaM susaMvAdaM gR^ihItavantastasmAd anyo yena kenachid yuShmatsannidhau ghoShyate sa shapto bhavatu|
10 sāmprataṁ kamaham anunayāmi? īśvaraṁ kiṁvā mānavān? ahaṁ kiṁ mānuṣebhyo rocituṁ yate? yadyaham idānīmapi mānuṣebhyo ruruciṣeya tarhi khrīṣṭasya paricārako na bhavāmi|
sAmprataM kamaham anunayAmi? IshvaraM kiMvA mAnavAn? ahaM kiM mAnuShebhyo rochituM yate? yadyaham idAnImapi mAnuShebhyo ruruchiSheya tarhi khrIShTasya parichArako na bhavAmi|
11 he bhrātaraḥ, mayā yaḥ susaṁvādo ghoṣitaḥ sa mānuṣānna labdhastadahaṁ yuṣmān jñāpayāmi|
he bhrAtaraH, mayA yaH susaMvAdo ghoShitaH sa mAnuShAnna labdhastadahaM yuShmAn j nApayAmi|
12 ahaṁ kasmāccit manuṣyāt taṁ na gṛhītavān na vā śikṣitavān kevalaṁ yīśoḥ khrīṣṭasya prakāśanādeva|
ahaM kasmAchchit manuShyAt taM na gR^ihItavAn na vA shikShitavAn kevalaM yIshoH khrIShTasya prakAshanAdeva|
13 purā yihūdimatācārī yadāham āsaṁ tadā yādṛśam ācaraṇam akaravam īśvarasya samitiṁ pratyatīvopadravaṁ kurvvan yādṛk tāṁ vyanāśayaṁ tadavaśyaṁ śrutaṁ yuṣmābhiḥ|
purA yihUdimatAchArI yadAham AsaM tadA yAdR^isham AcharaNam akaravam Ishvarasya samitiM pratyatIvopadravaM kurvvan yAdR^ik tAM vyanAshayaM tadavashyaM shrutaM yuShmAbhiH|
14 aparañca pūrvvapuruṣaparamparāgateṣu vākyeṣvanyāpekṣātīvāsaktaḥ san ahaṁ yihūdidharmmate mama samavayaskān bahūn svajātīyān atyaśayi|
apara ncha pUrvvapuruShaparamparAgateShu vAkyeShvanyApekShAtIvAsaktaH san ahaM yihUdidharmmate mama samavayaskAn bahUn svajAtIyAn atyashayi|
15 kiñca ya īśvaro mātṛgarbhasthaṁ māṁ pṛthak kṛtvā svīyānugraheṇāhūtavān
ki ncha ya Ishvaro mAtR^igarbhasthaM mAM pR^ithak kR^itvA svIyAnugraheNAhUtavAn
16 sa yadā mayi svaputraṁ prakāśituṁ bhinnadeśīyānāṁ samīpe bhayā taṁ ghoṣayituñcābhyalaṣat tadāhaṁ kravyaśoṇitābhyāṁ saha na mantrayitvā
sa yadA mayi svaputraM prakAshituM bhinnadeshIyAnAM samIpe bhayA taM ghoShayitu nchAbhyalaShat tadAhaM kravyashoNitAbhyAM saha na mantrayitvA
17 pūrvvaniyuktānāṁ preritānāṁ samīpaṁ yirūśālamaṁ na gatvāravadeśaṁ gatavān paścāt tatsthānād dammeṣakanagaraṁ parāvṛtyāgatavān|
pUrvvaniyuktAnAM preritAnAM samIpaM yirUshAlamaM na gatvAravadeshaM gatavAn pashchAt tatsthAnAd dammeShakanagaraM parAvR^ityAgatavAn|
18 tataḥ paraṁ varṣatraye vyatīte'haṁ pitaraṁ sambhāṣituṁ yirūśālamaṁ gatvā pañcadaśadināni tena sārddham atiṣṭhaṁ|
tataH paraM varShatraye vyatIte. ahaM pitaraM sambhAShituM yirUshAlamaM gatvA pa nchadashadinAni tena sArddham atiShThaM|
19 kintu taṁ prabho rbhrātaraṁ yākūbañca vinā preritānāṁ nānyaṁ kamapyapaśyaṁ|
kintu taM prabho rbhrAtaraM yAkUba ncha vinA preritAnAM nAnyaM kamapyapashyaM|
20 yānyetāni vākyāni mayā likhyante tānyanṛtāni na santi tad īśvaro jānāti|
yAnyetAni vAkyAni mayA likhyante tAnyanR^itAni na santi tad Ishvaro jAnAti|
21 tataḥ param ahaṁ suriyāṁ kilikiyāñca deśau gatavān|
tataH param ahaM suriyAM kilikiyA ncha deshau gatavAn|
22 tadānīṁ yihūdādeśasthānāṁ khrīṣṭasya samitīnāṁ lokāḥ sākṣāt mama paricayamaprāpya kevalaṁ janaśrutimimāṁ labdhavantaḥ,
tadAnIM yihUdAdeshasthAnAM khrIShTasya samitInAM lokAH sAkShAt mama parichayamaprApya kevalaM janashrutimimAM labdhavantaH,
23 yo janaḥ pūrvvam asmān pratyupadravamakarot sa tadā yaṁ dharmmamanāśayat tamevedānīṁ pracārayatīti|
yo janaH pUrvvam asmAn pratyupadravamakarot sa tadA yaM dharmmamanAshayat tamevedAnIM prachArayatIti|
24 tasmāt te māmadhīśvaraṁ dhanyamavadan|
tasmAt te mAmadhIshvaraM dhanyamavadan|