< iphiṣiṇaḥ 6 >
1 he bālakāḥ, yūyaṁ prabhum uddiśya pitrorājñāgrāhiṇo bhavata yatastat nyāyyaṁ|
Чада, послушайте своих родителей о Господе: сие бо есть праведно.
2 tvaṁ nijapitaraṁ mātarañca sammanyasveti yo vidhiḥ sa pratijñāyuktaḥ prathamo vidhiḥ
Чти отца твоего и матерь: яже есть заповедь первая во обетовании:
3 phalatastasmāt tava kalyāṇaṁ deśe ca dīrghakālam āyu rbhaviṣyatīti|
да благо ти будет, и будеши долголетен на земли.
4 aparaṁ he pitaraḥ, yūyaṁ svabālakān mā roṣayata kintu prabho rvinītyādeśābhyāṁ tān vinayata|
И отцы, не раздражайте чад своих, но воспитовайте их в наказании и учении Господни.
5 he dāsāḥ, yūyaṁ khrīṣṭam uddiśya sabhayāḥ kampānvitāśca bhūtvā saralāntaḥkaraṇairaihikaprabhūnām ājñāgrāhiṇo bhavata|
Раби, послушайте господий своих по плоти со страхом и трепетом, в простоте сердца вашего, якоже и Христа,
6 dṛṣṭigocarīyaparicaryyayā mānuṣebhyo rocituṁ mā yatadhvaṁ kintu khrīṣṭasya dāsā iva niviṣṭamanobhirīścarasyecchāṁ sādhayata|
не пред очима точию работающе яко человекоугодницы, но якоже раби Христовы, творяще волю Божию от души,
7 mānavān anuddiśya prabhumevoddiśya sadbhāvena dāsyakarmma kurudhvaṁ|
со благоразумием служаще якоже Господу, а не яко человеком,
8 dāsamuktayo ryena yat satkarmma kriyate tena tasya phalaṁ prabhuto lapsyata iti jānīta ca|
ведяще, яко кийждо, еже аще сотворит благое, сие приимет от Господа, аще раб, аще свободь.
9 aparaṁ he prabhavaḥ, yuṣmābhi rbhartsanaṁ vihāya tān prati nyāyyācaraṇaṁ kriyatāṁ yaśca kasyāpi pakṣapātaṁ na karoti yuṣmākamapi tādṛśa ekaḥ prabhuḥ svarge vidyata iti jñāyatāṁ|
И господие, таяжде творите к ним, послабляюще им прещения, ведуще, яко и вам самем и тем Господь есть на небесех, и обиновения лица несть у Него.
10 adhikantu he bhrātaraḥ, yūyaṁ prabhunā tasya vikramayuktaśaktyā ca balavanto bhavata|
Прочее же, братие моя, возмогайте во Господе и в державе крепости Его:
11 yūyaṁ yat śayatānaśchalāni nivārayituṁ śaknutha tadartham īśvarīyasusajjāṁ paridhaddhvaṁ|
облецытеся во вся оружия Божия, яко возмощи вам стати противу кознем диаволским,
12 yataḥ kevalaṁ raktamāṁsābhyām iti nahi kintu kartṛtvaparākramayuktaistimirarājyasyehalokasyādhipatibhiḥ svargodbhavai rduṣṭātmabhireva sārddham asmābhi ryuddhaṁ kriyate| (aiōn )
яко несть наша брань к крови и плоти, но к началом и ко властем (и) к миродержителем тмы века сего, к духовом злобы поднебесным. (aiōn )
13 ato heto ryūyaṁ yayā saṁkule dine'vasthātuṁ sarvvāṇi parājitya dṛḍhāḥ sthātuñca śakṣyatha tām īśvarīyasusajjāṁ gṛhlīta|
Сего ради приимите вся оружия Божия, да возможете противитися в день лют и вся содеявше стати.
14 vastutastu satyatvena śṛṅkhalena kaṭiṁ baddhvā puṇyena varmmaṇā vakṣa ācchādya
Станите убо препоясани чресла ваша истиною, и оболкшеся в броня правды,
15 śānteḥ suvārttayā jātam utsāhaṁ pādukāyugalaṁ pade samarpya tiṣṭhata|
и обувше нозе во уготование благовествования мира:
16 yena ca duṣṭātmano'gnibāṇān sarvvān nirvvāpayituṁ śakṣyatha tādṛśaṁ sarvvācchādakaṁ phalakaṁ viśvāsaṁ dhārayata|
над всеми же восприимше щит веры, в немже возможете вся стрелы лукаваго разжженныя угасити:
17 śirastraṁ paritrāṇam ātmanaḥ khaṅgañceśvarasya vākyaṁ dhārayata|
и шлем спасения восприимите, и мечь духовныи, иже есть Глаголгол Божий:
18 sarvvasamaye sarvvayācanena sarvvaprārthanena cātmanā prārthanāṁ kurudhvaṁ tadarthaṁ dṛḍhākāṅkṣayā jāgrataḥ sarvveṣāṁ pavitralokānāṁ kṛte sadā prārthanāṁ kurudhvaṁ|
всякою молитвою и молением молящеся на всяко время духом, и в сие истое бдяще во всяком терпении и молитве о всех святых
19 ahañca yasya susaṁvādasya śṛṅkhalabaddhaḥ pracārakadūto'smi tam upayuktenotsāhena pracārayituṁ yathā śaknuyāṁ
и о мне, да дастся ми слово во отверзение уст моих, с дерзновением сказати тайну благовествования,
20 tathā nirbhayena svareṇotsāhena ca susaṁvādasya nigūḍhavākyapracārāya vaktṛtā yat mahyaṁ dīyate tadarthaṁ mamāpi kṛte prārthanāṁ kurudhvaṁ|
о немже посолствую во узах, да в нем дерзаю, якоже подобает ми глаголати.
21 aparaṁ mama yāvasthāsti yacca mayā kriyate tat sarvvaṁ yad yuṣmābhi rjñāyate tadarthaṁ prabhunā priyabhrātā viśvāsyaḥ paricārakaśca tukhiko yuṣmān tat jñāpayiṣyati|
Да увесте же и вы, яже о мне, что делаю, вся скажет вам Тихик, возлюбленный брат и верен служитель о Господе,
22 yūyaṁ yad asmākam avasthāṁ jānītha yuṣmākaṁ manāṁsi ca yat sāntvanāṁ labhante tadarthamevāhaṁ yuṣmākaṁ sannidhiṁ taṁ preṣitavāna|
егоже послах к вам на сие истое, да увесте, яже о нас, и да утешит сердца ваша.
23 aparam īśvaraḥ prabhu ryīśukhrīṣṭaśca sarvvebhyo bhrātṛbhyaḥ śāntiṁ viśvāsasahitaṁ prema ca deyāt|
Мир братии и любовь с верою от Бога Отца и Господа Иисуса Христа.
24 ye kecit prabhau yīśukhrīṣṭe'kṣayaṁ prema kurvvanti tān prati prasādo bhūyāt| tathāstu|
Благодать со всеми любящими Господа нашего Иисуса Христа в неистлении. Аминь.