< iphiṣiṇaḥ 5 >

1 ato yūyaṁ priyabālakā iveśvarasyānukāriṇo bhavata,
Fiți deci imitatori ai lui Dumnezeu, ca niște copii iubiți.
2 khrīṣṭa iva premācāraṁ kuruta ca, yataḥ so'smāsu prema kṛtavān asmākaṁ vinimayena cātmanivedanaṁ kṛtvā grāhyasugandhārthakam upahāraṁ baliñceśvarāca dattavān|
Umblați în dragoste, după cum și Hristos ne-a iubit pe noi și S-a dat pe Sine însuși pentru noi, ca jertfă și ca sacrificiu pentru Dumnezeu, ca o mireasmă de bun miros.
3 kintu veśyāgamanaṁ sarvvavidhāśaucakriyā lobhaścaiteṣām uccāraṇamapi yuṣmākaṁ madhye na bhavatu, etadeva pavitralokānām ucitaṁ|
Dar nici măcar să nu se pomenească între voi, cum se cuvine sfinților, de desfrânare sexuală și de orice necurăție sau lăcomie,
4 aparaṁ kutsitālāpaḥ pralāpaḥ śleṣoktiśca na bhavatu yata etānyanucitāni kintvīśvarasya dhanyavādo bhavatu|
nici de spurcăciune, nici de vorbărie prostească, nici de glume, care nu se cuvin, ci de mulțumiri.
5 veśyāgāmyaśaucācārī devapūjaka iva gaṇyo lobhī caiteṣāṁ koṣi khrīṣṭasya rājye'rthata īśvarasya rājye kamapyadhikāraṁ na prāpsyatīti yuṣmābhiḥ samyak jñāyatāṁ|
Să știi că nici un desfrânat, nici un necurat, nici un lacom, nici un idolatru nu are moștenire în Împărăția lui Hristos și a lui Dumnezeu.
6 anarthakavākyena ko'pi yuṣmān na vañcayatu yatastādṛgācārahetoranājñāgrāhiṣu lokeṣvīśvarasya kopo varttate|
Nimeni să nu vă amăgească cu vorbe deșarte, căci din pricina acestor lucruri vine mânia lui Dumnezeu peste copiii neascultătorilor.
7 tasmād yūyaṁ taiḥ sahabhāgino na bhavata|
De aceea, nu fiți părtași la ei.
8 pūrvvaṁ yūyam andhakārasvarūpā ādhvaṁ kintvidānīṁ prabhunā dīptisvarūpā bhavatha tasmād dīpteḥ santānā iva samācarata|
Căci odinioară erați întuneric, dar acum sunteți lumină în Domnul. Umblați ca niște copii ai luminii,
9 dīpte ryat phalaṁ tat sarvvavidhahitaiṣitāyāṁ dharmme satyālāpe ca prakāśate|
căci roada Duhului este în toată bunătatea, dreptatea și adevărul,
10 prabhave yad rocate tat parīkṣadhvaṁ|
dovedind ceea ce este plăcut Domnului.
11 yūyaṁ timirasya viphalakarmmaṇām aṁśino na bhūtvā teṣāṁ doṣitvaṁ prakāśayata|
Nu aveți nici o părtășie cu faptele fără roade ale întunericului, ci mai degrabă chiar le mustrați.
12 yataste lokā rahami yad yad ācaranti taduccāraṇam api lajjājanakaṁ|
Căci este o rușine chiar să vorbești despre lucrurile pe care le fac ei în ascuns.
13 yato dīptyā yad yat prakāśyate tat tayā cakāsyate yacca cakāsti tad dīptisvarūpaṁ bhavati|
Dar toate lucrurile, când sunt mustrate, sunt descoperite de lumină, căci tot ce descoperă este lumină.
14 etatkāraṇād uktam āste, "he nidrita prabudhyasva mṛtebhyaścotthitiṁ kuru| tatkṛte sūryyavat khrīṣṭaḥ svayaṁ tvāṁ dyotayiṣyati|"
De aceea zice: “Deșteaptă-te, tu, care dormi, și scoală-te din morți, și Hristos va străluci peste tine.”
15 ataḥ sāvadhānā bhavata, ajñānā iva mācarata kintu jñānina iva satarkam ācarata|
De aceea, păziți-vă bine cum umblați, nu ca niște neînțelepți, ci ca niște înțelepți,
16 samayaṁ bahumūlyaṁ gaṇayadhvaṁ yataḥ kālā abhadrāḥ|
răscumpărând timpul, căci zilele sunt rele.
17 tasmād yūyam ajñānā na bhavata kintu prabhorabhimataṁ kiṁ tadavagatā bhavata|
De aceea, nu fiți nebuni, ci înțelegeți care este voia Domnului.
18 sarvvanāśajanakena surāpānena mattā mā bhavata kintvātmanā pūryyadhvaṁ|
Nu vă îmbătați cu vin, în care este risipire, ci umpleți-vă de Duhul Sfânt,
19 aparaṁ gītai rgānaiḥ pāramārthikakīrttanaiśca parasparam ālapanto manasā sārddhaṁ prabhum uddiśya gāyata vādayata ca|
vorbindu-vă unul altuia în psalmi, imnuri și cântări spirituale, cântând și făcând în inima voastră cântece de mulțumire Domnului,
20 sarvvadā sarvvaviṣaye'smatprabho yīśoḥ khrīṣṭasya nāmnā tātam īśvaraṁ dhanyaṁ vadata|
mulțumind întotdeauna lui Dumnezeu, Tatăl, în numele Domnului nostru Isus Hristos, cu privire la toate lucrurile,
21 yūyam īśvarād bhītāḥ santa anye'pareṣāṁ vaśībhūtā bhavata|
supunându-vă unul altuia în frica lui Hristos.
22 he yoṣitaḥ, yūyaṁ yathā prabhostathā svasvasvāmino vaśaṅgatā bhavata|
Neveste, supuneți-vă bărbaților voștri, ca Domnului.
23 yataḥ khrīṣṭo yadvat samite rmūrddhā śarīrasya trātā ca bhavati tadvat svāmī yoṣito mūrddhā|
Căci soțul este capul soției, după cum și Hristos este capul adunării, fiind El însuși mântuitorul trupului.
24 ataḥ samiti ryadvat khrīṣṭasya vaśībhūtā tadvad yoṣidbhirapi svasvasvāmino vaśatā svīkarttavyā|
Dar, după cum Adunarea este supusă lui Hristos, tot așa și soțiile să fie supuse în totul propriilor lor soți.
25 aparañca he puruṣāḥ, yūyaṁ khrīṣṭa iva svasvayoṣitsu prīyadhvaṁ|
Bărbaților, iubiți-vă nevestele, după cum și Hristos a iubit Adunarea și S-a dat pe Sine însuși pentru ea,
26 sa khrīṣṭo'pi samitau prītavān tasyāḥ kṛte ca svaprāṇān tyaktavān yataḥ sa vākye jalamajjanena tāṁ pariṣkṛtya pāvayitum
ca să o sfințească, după ce a curățat-o prin spălarea cu apă și cu cuvântul,
27 aparaṁ tilakavalyādivihīnāṁ pavitrāṁ niṣkalaṅkāñca tāṁ samitiṁ tejasvinīṁ kṛtvā svahaste samarpayituñcābhilaṣitavān|
ca să Se înfățișeze pe Sine însuși în chip glorios, fără pată, fără riduri sau altceva de acest fel, ci ca să fie sfântă și fără cusur.
28 tasmāt svatanuvat svayoṣiti premakaraṇaṁ puruṣasyocitaṁ, yena svayoṣiti prema kriyate tenātmaprema kriyate|
Tot așa și soții trebuie să iubească pe soțiile lor ca pe propriile lor trupuri. Cel care își iubește propria soție se iubește pe sine însuși.
29 ko'pi kadāpi na svakīyāṁ tanum ṛtīyitavān kintu sarvve tāṁ vibhrati puṣṇanti ca| khrīṣṭo'pi samitiṁ prati tadeva karoti,
Căci nimeni nu și-a urât vreodată propriul trup, ci îl hrănește și îl îngrijește, așa cum face și Domnul cu adunarea,
30 yato vayaṁ tasya śarīrasyāṅgāni māṁsāsthīni ca bhavāmaḥ|
pentru că suntem mădulare ale trupului său, din carnea și oasele sale.
31 etadarthaṁ mānavaḥ svamātāpitaro parityajya svabhāryyāyām āsaṁkṣyati tau dvau janāvekāṅgau bhaviṣyataḥ|
“Pentru aceasta, omul va lăsa pe tatăl său și pe mama sa și se va uni cu soția sa. Atunci cei doi vor deveni un singur trup.”
32 etannigūḍhavākyaṁ gurutaraṁ mayā ca khrīṣṭasamitī adhi tad ucyate|
Acest mister este mare, dar eu vorbesc despre Cristos și despre Adunare.
33 ataeva yuṣmākam ekaiko jana ātmavat svayoṣiti prīyatāṁ bhāryyāpi svāminaṁ samādarttuṁ yatatāṁ|
Cu toate acestea, fiecare dintre voi trebuie să-și iubească și el soția ca pe sine însuși; iar soția să vadă că își respectă soțul.

< iphiṣiṇaḥ 5 >