< iphiṣiṇaḥ 5 >
1 ato yūyaṁ priyabālakā iveśvarasyānukāriṇo bhavata,
Hessa gish inte dosetiza nayta mala Xoosu millaatite.
2 khrīṣṭa iva premācāraṁ kuruta ca, yataḥ so'smāsu prema kṛtavān asmākaṁ vinimayena cātmanivedanaṁ kṛtvā grāhyasugandhārthakam upahāraṁ baliñceśvarāca dattavān|
Kirstossay nuna siqidaysa mala qasseka nu gish bena sawiiza yarsho mala Xoossas aathii imida mala inteka siiqon simiiretite.
3 kintu veśyāgamanaṁ sarvvavidhāśaucakriyā lobhaścaiteṣām uccāraṇamapi yuṣmākaṁ madhye na bhavatu, etadeva pavitralokānām ucitaṁ|
Laymay woykko tunatethi woykko uzetethi mulekka inte gidon betoy attin zigirsikka siyetofo. Hesamala gesha Xoossa asas besena.
4 aparaṁ kutsitālāpaḥ pralāpaḥ śleṣoktiśca na bhavatu yata etānyanucitāni kintvīśvarasya dhanyavādo bhavatu|
Inte galata galatizayta gidite attin asse yelachiza lafa hasa7ay co eyatetha yoy intes besontaa gish hessamalay inte garisan doppo.
5 veśyāgāmyaśaucācārī devapūjaka iva gaṇyo lobhī caiteṣāṁ koṣi khrīṣṭasya rājye'rthata īśvarasya rājye kamapyadhikāraṁ na prāpsyatīti yuṣmābhiḥ samyak jñāyatāṁ|
Qasseka inte laymatizaytas woykko tuanatas woykko uzetizaytas Kiristossa kawotethanine Xoossa kawotethan istas latasoy bayndaysa inte eriite. Uzetethi eqqas goyno malakko.
6 anarthakavākyena ko'pi yuṣmān na vañcayatu yatastādṛgācārahetoranājñāgrāhiṣu lokeṣvīśvarasya kopo varttate|
Intena oonikka worido hasa7on balethofo. Gasoyka Xoossa hanqoy izas azazetonta nayta bolla yanay haytanta malana.
7 tasmād yūyaṁ taiḥ sahabhāgino na bhavata|
Hessa gish hessanta malara isipetopitte.
8 pūrvvaṁ yūyam andhakārasvarūpā ādhvaṁ kintvidānīṁ prabhunā dīptisvarūpā bhavatha tasmād dīpteḥ santānā iva samācarata|
Kasse inte dhuuma shin Godan ha77i inte poo7o. Inte poo7o nayta mala diite.
9 dīpte ryat phalaṁ tat sarvvavidhahitaiṣitāyāṁ dharmme satyālāpe ca prakāśate|
Poo7os ayfey loo7otethan xiilotethanine tumatethan wurison des.
10 prabhave yad rocate tat parīkṣadhvaṁ|
Hesathoka Goda ufaysiza miish koyite.
11 yūyaṁ timirasya viphalakarmmaṇām aṁśino na bhūtvā teṣāṁ doṣitvaṁ prakāśayata|
Ayfey baynda dhuma oothora intes ayko gagotethi dopo. Hessafe iita ootho qoncce kesite.
12 yataste lokā rahami yad yad ācaranti taduccāraṇam api lajjājanakaṁ|
Dhuman diza asati geman oothiza misha gish hasa7aykka yelaches.
13 yato dīptyā yad yat prakāśyate tat tayā cakāsyate yacca cakāsti tad dīptisvarūpaṁ bhavati|
Po7oy po7iidazi wuri qonceen betes.
14 etatkāraṇād uktam āste, "he nidrita prabudhyasva mṛtebhyaścotthitiṁ kuru| tatkṛte sūryyavat khrīṣṭaḥ svayaṁ tvāṁ dyotayiṣyati|"
Gasoyka wursi besiizay poo7o. Hessa gish “Neno dhiskizayso beega, hayqope denda, Kiristosay nes po7isana” getetides.
15 ataḥ sāvadhānā bhavata, ajñānā iva mācarata kintu jñānina iva satarkam ācarata|
Hesa gish eratethi bayndayta mala gidonta inte wanidi erata mala danakone nagetite.
16 samayaṁ bahumūlyaṁ gaṇayadhvaṁ yataḥ kālā abhadrāḥ|
Haysi wodezi iita gidida gish hessa lo7ethi eritte.
17 tasmād yūyam ajñānā na bhavata kintu prabhorabhimataṁ kiṁ tadavagatā bhavata|
Hesa gish eyata gidopiite Goda sheney azakone yushi qopiite.
18 sarvvanāśajanakena surāpānena mattā mā bhavata kintvātmanā pūryyadhvaṁ|
Ayanay kumidayta gidite atiin mathosiza ushan mathotofiite. Hessi meela miishe lallethikko.
19 aparaṁ gītai rgānaiḥ pāramārthikakīrttanaiśca parasparam ālapanto manasā sārddhaṁ prabhum uddiśya gāyata vādayata ca|
Ayana yethan galatara gathi yexishe inte garsan isay isara hasa7etite. Inte sabaninne yethan kumetha wozinape Goda galatite.
20 sarvvadā sarvvaviṣaye'smatprabho yīśoḥ khrīṣṭasya nāmnā tātam īśvaraṁ dhanyaṁ vadata|
Hesan Xoossa aawwa Goda Yesuss Kiristossa suntha wuriso mishas wuriso wode galatite.
21 yūyam īśvarād bhītāḥ santa anye'pareṣāṁ vaśībhūtā bhavata|
Inte Kiristossas imiiza boncho yashara issay issas azazetite.
22 he yoṣitaḥ, yūyaṁ yathā prabhostathā svasvasvāmino vaśaṅgatā bhavata|
Macheeto inte Godas haretizamala inte azinatas haretite.
23 yataḥ khrīṣṭo yadvat samite rmūrddhā śarīrasya trātā ca bhavati tadvat svāmī yoṣito mūrddhā|
Kirstossay ba asho gidida wossa kethaysi hu7e gidida mala azinayka ba machcheysi hu7ekko.
24 ataḥ samiti ryadvat khrīṣṭasya vaśībhūtā tadvad yoṣidbhirapi svasvasvāmino vaśatā svīkarttavyā|
Hesa gish wossa kethiiya Kirstosas azazetiza mala machchetika ba azinatas ay hanonka azazistanas beses.
25 aparañca he puruṣāḥ, yūyaṁ khrīṣṭa iva svasvayoṣitsu prīyadhvaṁ|
Azinato, Kirstossay wossa keethayo siiqida malane bena izi gish athi imida mala inteka inte machcheta siiqite.
26 sa khrīṣṭo'pi samitau prītavān tasyāḥ kṛte ca svaprāṇān tyaktavān yataḥ sa vākye jalamajjanena tāṁ pariṣkṛtya pāvayitum
Be qaala bagara haathan meecci geshiidi bes dumasida mala.
27 aparaṁ tilakavalyādivihīnāṁ pavitrāṁ niṣkalaṅkāñca tāṁ samitiṁ tejasvinīṁ kṛtvā svahaste samarpayituñcābhilaṣitavān|
Hesathoka qitay woykko ayfeso xiirphotethi woykko isi iitay izi bolla betonta geshiine balay izi bolla bayndaro boncho wossa keeth histidi bes shishanaskko.
28 tasmāt svatanuvat svayoṣiti premakaraṇaṁ puruṣasyocitaṁ, yena svayoṣiti prema kriyate tenātmaprema kriyate|
Azinatika hessaththo ba machcho ba ashsho mala siiqanas beses. Be machcho siiqizadey bena siiqes.
29 ko'pi kadāpi na svakīyāṁ tanum ṛtīyitavān kintu sarvve tāṁ vibhrati puṣṇanti ca| khrīṣṭo'pi samitiṁ prati tadeva karoti,
Berika bena ixxiizadey oonikka ba. Be ashshos mesine bena nages. Kirstossayka wossa keethas hinithokka oothiides.
30 yato vayaṁ tasya śarīrasyāṅgāni māṁsāsthīni ca bhavāmaḥ|
Nuni Kiristossa asatetha bollatakko.
31 etadarthaṁ mānavaḥ svamātāpitaro parityajya svabhāryyāyām āsaṁkṣyati tau dvau janāvekāṅgau bhaviṣyataḥ|
Hessa gish “assi ayone aawa agidi ba machcheyra isino gidens, nam7aykka isi ashsho gidetes” Geteti gesha maxafan xafetides.
32 etannigūḍhavākyaṁ gurutaraṁ mayā ca khrīṣṭasamitī adhi tad ucyate|
Haysi daro xuura yo, taka hayssa Kirstossa gishine wossa keeththa gish yotays.
33 ataeva yuṣmākam ekaiko jana ātmavat svayoṣiti prīyatāṁ bhāryyāpi svāminaṁ samādarttuṁ yatatāṁ|
Gidikkoka intefe isi issadey ba machcho bena siqqiza mala siqqo machchaka ba azina bonchu.