< kalasinaḥ 4 >

1 aparañca he adhipatayaḥ, yūyaṁ dāsān prati nyāyyaṁ yathārthañcācaraṇaṁ kurudhvaṁ yuṣmākamapyeko'dhipatiḥ svarge vidyata iti jānīta|
Vós, senhores, fazei o que for de justiça e equidade a vossos servos, sabendo que também tendes um Senhor nos céus.
2 yūyaṁ prārthanāyāṁ nityaṁ pravarttadhvaṁ dhanyavādaṁ kurvvantastatra prabuddhāstiṣṭhata ca|
Perseverai em oração, velando nela com ação de graças:
3 prārthanākāle mamāpi kṛte prārthanāṁ kurudhvaṁ,
Orando também juntamente por nós, para que Deus nos abra a porta da palavra, para falarmos do mistério de Cristo, pelo qual estou também preso;
4 phalataḥ khrīṣṭasya yannigūḍhavākyakāraṇād ahaṁ baddho'bhavaṁ tatprakāśāyeśvaro yat madarthaṁ vāgdvāraṁ kuryyāt, ahañca yathocitaṁ tat prakāśayituṁ śaknuyām etat prārthayadhvaṁ|
Para que o manifeste, como me convém falar.
5 yūyaṁ samayaṁ bahumūlyaṁ jñātvā bahiḥsthān lokān prati jñānācāraṁ kurudhvaṁ|
Andai com sabedoria para com os que estão de fora, remindo o tempo.
6 yuṣmākam ālāpaḥ sarvvadānugrahasūcako lavaṇena susvāduśca bhavatu yasmai yaduttaraṁ dātavyaṁ tad yuṣmābhiravagamyatāṁ|
A vossa palavra seja sempre agradável, adubada com sal, para que saibais como vos convém responder a cada um.
7 mama yā daśākti tāṁ tukhikanāmā prabhau priyo mama bhrātā viśvasanīyaḥ paricārakaḥ sahadāsaśca yuṣmān jñāpayiṣyati|
Tycico, irmão amado e fiel ministro, e conservo no Senhor, vos fará saber o meu estado:
8 sa yad yuṣmākaṁ daśāṁ jānīyāt yuṣmākaṁ manāṁsi sāntvayecca tadarthamevāhaṁ
O qual vos enviei para o mesmo fim, para que saiba do vosso estado e console os vossos corações;
9 tam onīṣimanāmānañca yuṣmaddeśīyaṁ viśvastaṁ priyañca bhrātaraṁ preṣitavān tau yuṣmān atratyāṁ sarvvavārttāṁ jñāpayiṣyataḥ|
Juntamente com Onésimo, amado e fiel irmão, que é dos vossos; eles vos farão saber tudo o que por aqui se passa.
10 āriṣṭārkhanāmā mama sahabandī barṇabbā bhāgineyo mārko yuṣṭanāmnā vikhyāto yīśuścaite chinnatvaco bhrātaro yuṣmān namaskāraṁ jñāpayanti, teṣāṁ madhye mārkamadhi yūyaṁ pūrvvam ājñāpitāḥ sa yadi yuṣmatsamīpam upatiṣṭhet tarhi yuṣmābhi rgṛhyatāṁ|
Aristarco, que está preso comigo, vos saúda, e Marcos, o sobrinho de Barnabé, acerca do qual já recebestes mandamentos; se for ter convosco, recebei-o;
11 kevalameta īśvararājye mama sāntvanājanakāḥ sahakāriṇo'bhavan|
E, Jesus, chamado Justo: os quais são da circuncisão: são estes só os meus cooperadores no reino de Deus; e para mim tem sido consolação.
12 khrīṣṭasya dāso yo yuṣmaddeśīya ipaphrāḥ sa yuṣmān namaskāraṁ jñāpayati yūyañceśvarasya sarvvasmin mano'bhilāṣe yat siddhāḥ pūrṇāśca bhaveta tadarthaṁ sa nityaṁ prārthanayā yuṣmākaṁ kṛte yatate|
Saúda-vos Epaphras, que é dos vossos, servo de Cristo, combatendo sempre por vós em orações, para que fiqueis firmes, perfeitos e consumados em toda a vontade de Deus.
13 yuṣmākaṁ lāyadikeyāsthitānāṁ hiyarāpalisthitānāñca bhrātṛṇāṁ hitāya so'tīva ceṣṭata ityasmin ahaṁ tasya sākṣī bhavāmi|
Pois eu lhe dou testemunho de que tem grande zelo por vós, e pelos que estão em Laodicea, e pelos que estão em Hierápolis.
14 lūkanāmā priyaścikitsako dīmāśca yuṣmabhyaṁ namaskurvvāte|
Saúda-vos Lucas, o médico amado, e Damas.
15 yūyaṁ lāyadikeyāsthān bhrātṛn numphāṁ tadgṛhasthitāṁ samitiñca mama namaskāraṁ jñāpayata|
Saudai aos irmãos que estão em Laodicea, e a Nympha e à igreja que está em sua casa.
16 aparaṁ yuṣmatsannidhau patrasyāsya pāṭhe kṛte lāyadikeyāsthasamitāvapi tasya pāṭho yathā bhavet lāyadikeyāñca yat patraṁ mayā prahitaṁ tad yathā yuṣmābhirapi paṭhyeta tathā ceṣṭadhvaṁ|
E, quando esta epístola tiver sido lida entre vós, fazei que também seja lida na igreja dos laodicenses, e a que veio de Laodicea lede-a vós também.
17 aparam ārkhippaṁ vadata prabho ryat paricaryyāpadaṁ tvayāprāpi tatsādhanāya sāvadhāno bhava|
E dizei a Archippo: atenta para o ministério que recebeste no Senhor; para que o cumpras.
18 ahaṁ paulaḥ svahastākṣareṇa yuṣmān namaskāraṁ jñāpayāmi yūyaṁ mama bandhanaṁ smarata| yuṣmān pratyanugraho bhūyāt| āmena|
Saudação de minha mão, de Paulo. lembrai-vos das minhas prisões. A graça seja convosco. amém

< kalasinaḥ 4 >