< preritāḥ 6 >
1 tasmin samaye śiṣyāṇāṁ bāhulyāt prātyahikadānasya viśrāṇanai rbhinnadeśīyānāṁ vidhavāstrīgaṇa upekṣite sati ibrīyalokaiḥ sahānyadeśīyānāṁ vivāda upātiṣṭhat|
১তস্মিন্ সমযে শিষ্যাণাং বাহুল্যাৎ প্ৰাত্যহিকদানস্য ৱিশ্ৰাণনৈ ৰ্ভিন্নদেশীযানাং ৱিধৱাস্ত্ৰীগণ উপেক্ষিতে সতি ইব্ৰীযলোকৈঃ সহান্যদেশীযানাং ৱিৱাদ উপাতিষ্ঠৎ|
2 tadā dvādaśapreritāḥ sarvvān śiṣyān saṁgṛhyākathayan īśvarasya kathāpracāraṁ parityajya bhojanagaveṣaṇam asmākam ucitaṁ nahi|
২তদা দ্ৱাদশপ্ৰেৰিতাঃ সৰ্ৱ্ৱান্ শিষ্যান্ সংগৃহ্যাকথযন্ ঈশ্ৱৰস্য কথাপ্ৰচাৰং পৰিত্যজ্য ভোজনগৱেষণম্ অস্মাকম্ উচিতং নহি|
3 ato he bhrātṛgaṇa vayam etatkarmmaṇo bhāraṁ yebhyo dātuṁ śaknuma etādṛśān sukhyātyāpannān pavitreṇātmanā jñānena ca pūrṇān sapprajanān yūyaṁ sveṣāṁ madhye manonītān kuruta,
৩অতো হে ভ্ৰাতৃগণ ৱযম্ এতৎকৰ্ম্মণো ভাৰং যেভ্যো দাতুং শক্নুম এতাদৃশান্ সুখ্যাত্যাপন্নান্ পৱিত্ৰেণাত্মনা জ্ঞানেন চ পূৰ্ণান্ সপ্প্ৰজনান্ যূযং স্ৱেষাং মধ্যে মনোনীতান্ কুৰুত,
4 kintu vayaṁ prārthanāyāṁ kathāpracārakarmmaṇi ca nityapravṛttāḥ sthāsyāmaḥ|
৪কিন্তু ৱযং প্ৰাৰ্থনাযাং কথাপ্ৰচাৰকৰ্ম্মণি চ নিত্যপ্ৰৱৃত্তাঃ স্থাস্যামঃ|
5 etasyāṁ kathāyāṁ sarvve lokāḥ santuṣṭāḥ santaḥ sveṣāṁ madhyāt stiphānaḥ philipaḥ prakharo nikānor tīman parmmiṇā yihūdimatagrāhī-āntiyakhiyānagarīyo nikalā etān paramabhaktān pavitreṇātmanā paripūrṇān sapta janān
৫এতস্যাং কথাযাং সৰ্ৱ্ৱে লোকাঃ সন্তুষ্টাঃ সন্তঃ স্ৱেষাং মধ্যাৎ স্তিফানঃ ফিলিপঃ প্ৰখৰো নিকানোৰ্ তীমন্ পৰ্ম্মিণা যিহূদিমতগ্ৰাহী-আন্তিযখিযানগৰীযো নিকলা এতান্ পৰমভক্তান্ পৱিত্ৰেণাত্মনা পৰিপূৰ্ণান্ সপ্ত জনান্
6 preritānāṁ samakṣam ānayan, tataste prārthanāṁ kṛtvā teṣāṁ śiraḥsu hastān ārpayan|
৬প্ৰেৰিতানাং সমক্ষম্ আনযন্, ততস্তে প্ৰাৰ্থনাং কৃৎৱা তেষাং শিৰঃসু হস্তান্ আৰ্পযন্|
7 aparañca īśvarasya kathā deśaṁ vyāpnot viśeṣato yirūśālami nagare śiṣyāṇāṁ saṁkhyā prabhūtarūpeṇāvarddhata yājakānāṁ madhyepi bahavaḥ khrīṣṭamatagrāhiṇo'bhavan|
৭অপৰঞ্চ ঈশ্ৱৰস্য কথা দেশং ৱ্যাপ্নোৎ ৱিশেষতো যিৰূশালমি নগৰে শিষ্যাণাং সংখ্যা প্ৰভূতৰূপেণাৱৰ্দ্ধত যাজকানাং মধ্যেপি বহৱঃ খ্ৰীষ্টমতগ্ৰাহিণোঽভৱন্|
8 stiphāno viśvāsena parākrameṇa ca paripūrṇaḥ san lokānāṁ madhye bahuvidham adbhutam āścaryyaṁ karmmākarot|
৮স্তিফানো ৱিশ্ৱাসেন পৰাক্ৰমেণ চ পৰিপূৰ্ণঃ সন্ লোকানাং মধ্যে বহুৱিধম্ অদ্ভুতম্ আশ্চৰ্য্যং কৰ্ম্মাকৰোৎ|
9 tena libarttinīyanāmnā vikhyātasaṅghasya katipayajanāḥ kurīṇīyasikandarīya-kilikīyāśīyādeśīyāḥ kiyanto janāścotthāya stiphānena sārddhaṁ vyavadanta|
৯তেন লিবৰ্ত্তিনীযনাম্না ৱিখ্যাতসঙ্ঘস্য কতিপযজনাঃ কুৰীণীযসিকন্দৰীয-কিলিকীযাশীযাদেশীযাঃ কিযন্তো জনাশ্চোত্থায স্তিফানেন সাৰ্দ্ধং ৱ্যৱদন্ত|
10 kintu stiphāno jñānena pavitreṇātmanā ca īdṛśīṁ kathāṁ kathitavān yasyāste āpattiṁ karttuṁ nāśaknuvan|
১০কিন্তু স্তিফানো জ্ঞানেন পৱিত্ৰেণাত্মনা চ ঈদৃশীং কথাং কথিতৱান্ যস্যাস্তে আপত্তিং কৰ্ত্তুং নাশক্নুৱন্|
11 paścāt tai rlobhitāḥ katipayajanāḥ kathāmenām akathayan, vayaṁ tasya mukhato mūsā īśvarasya ca nindāvākyam aśrauṣma|
১১পশ্চাৎ তৈ ৰ্লোভিতাঃ কতিপযজনাঃ কথামেনাম্ অকথযন্, ৱযং তস্য মুখতো মূসা ঈশ্ৱৰস্য চ নিন্দাৱাক্যম্ অশ্ৰৌষ্ম|
12 te lokānāṁ lokaprācīnānām adhyāpakānāñca pravṛttiṁ janayitvā stiphānasya sannidhim āgatya taṁ dhṛtvā mahāsabhāmadhyam ānayan|
১২তে লোকানাং লোকপ্ৰাচীনানাম্ অধ্যাপকানাঞ্চ প্ৰৱৃত্তিং জনযিৎৱা স্তিফানস্য সন্নিধিম্ আগত্য তং ধৃৎৱা মহাসভামধ্যম্ আনযন্|
13 tadanantaraṁ katipayajaneṣu mithyāsākṣiṣu samānīteṣu te'kathayan eṣa jana etatpuṇyasthānavyavasthayo rnindātaḥ kadāpi na nivarttate|
১৩তদনন্তৰং কতিপযজনেষু মিথ্যাসাক্ষিষু সমানীতেষু তেঽকথযন্ এষ জন এতৎপুণ্যস্থানৱ্যৱস্থযো ৰ্নিন্দাতঃ কদাপি ন নিৱৰ্ত্ততে|
14 phalato nāsaratīyayīśuḥ sthānametad ucchinnaṁ kariṣyati mūsāsamarpitam asmākaṁ vyavaharaṇam anyarūpaṁ kariṣyati tasyaitādṛśīṁ kathāṁ vayam aśṛṇuma|
১৪ফলতো নাসৰতীযযীশুঃ স্থানমেতদ্ উচ্ছিন্নং কৰিষ্যতি মূসাসমৰ্পিতম্ অস্মাকং ৱ্যৱহৰণম্ অন্যৰূপং কৰিষ্যতি তস্যৈতাদৃশীং কথাং ৱযম্ অশৃণুম|
15 tadā mahāsabhāsthāḥ sarvve taṁ prati sthirāṁ dṛṣṭiṁ kṛtvā svargadūtamukhasadṛśaṁ tasya mukham apaśyan|
১৫তদা মহাসভাস্থাঃ সৰ্ৱ্ৱে তং প্ৰতি স্থিৰাং দৃষ্টিং কৃৎৱা স্ৱৰ্গদূতমুখসদৃশং তস্য মুখম্ অপশ্যন্|