< preritāḥ 6 >
1 tasmin samaye śiṣyāṇāṁ bāhulyāt prātyahikadānasya viśrāṇanai rbhinnadeśīyānāṁ vidhavāstrīgaṇa upekṣite sati ibrīyalokaiḥ sahānyadeśīyānāṁ vivāda upātiṣṭhat|
Aru etu dinte, jitia chela khan bisi hoi thakise, titia Yunani khan, Yehudi khan ke bhirodh kori thakise, kelemane mota morija maiki khan ke kha luwa bhag kora homoi te hisab nakore koi kene taikhan biya pai thakise.
2 tadā dvādaśapreritāḥ sarvvān śiṣyān saṁgṛhyākathayan īśvarasya kathāpracāraṁ parityajya bhojanagaveṣaṇam asmākam ucitaṁ nahi|
Titia baroh ta chela khan pora taikhan pichete aha khan ke koise, “Etu amikhan nimite thik nohoi Isor laga kotha chari kene kha luwa laga bhag kori thaki te jabo nalage.
3 ato he bhrātṛgaṇa vayam etatkarmmaṇo bhāraṁ yebhyo dātuṁ śaknuma etādṛśān sukhyātyāpannān pavitreṇātmanā jñānena ca pūrṇān sapprajanān yūyaṁ sveṣāṁ madhye manonītān kuruta,
Etu karone bhai khan, apnikhan majote sat jon bhal manu khan ke basi lobi, Pobitro Atma aru gyaan thaka, junke amikhan etu kaam nimite basi lobo.
4 kintu vayaṁ prārthanāyāṁ kathāpracārakarmmaṇi ca nityapravṛttāḥ sthāsyāmaḥ|
Kintu amikhan hodai prathana kori thakibo aru Isor laga kotha aru kaam te age jai thakibo.”
5 etasyāṁ kathāyāṁ sarvve lokāḥ santuṣṭāḥ santaḥ sveṣāṁ madhyāt stiphānaḥ philipaḥ prakharo nikānor tīman parmmiṇā yihūdimatagrāhī-āntiyakhiyānagarīyo nikalā etān paramabhaktān pavitreṇātmanā paripūrṇān sapta janān
Taikhan laga kotha sob manu khan pora bhal paise. Aru taikhan Stephen ke basi loise jun dhormik aru Pobitro Atma pora bhorta thakise, aru Philip, aru Prochorus, aru Nicanor, Timon, Parmenas, aru Nicolaus, Yehudi niyom mani thaka Antioch pora aha ekjon.
6 preritānāṁ samakṣam ānayan, tataste prārthanāṁ kṛtvā teṣāṁ śiraḥsu hastān ārpayan|
Taikhan ke apostle usorte anise, aru apostle khan pora hath dikene taikhan uporte prathana kori dise.
7 aparañca īśvarasya kathā deśaṁ vyāpnot viśeṣato yirūśālami nagare śiṣyāṇāṁ saṁkhyā prabhūtarūpeṇāvarddhata yājakānāṁ madhyepi bahavaḥ khrīṣṭamatagrāhiṇo'bhavan|
Titia Isor laga kotha khuli prochar hoi jaise, aru biswasi khan bisi-bisi hoi thakise aru Jerusalem te purohit khan bhi bisi manu biswasi khan logot mili jaise.
8 stiphāno viśvāsena parākrameṇa ca paripūrṇaḥ san lokānāṁ madhye bahuvidham adbhutam āścaryyaṁ karmmākarot|
Etiya Stephen pura takot aru anugrah te bhorta hoi kene manu usorte dangor asurit kaam kori thakise.
9 tena libarttinīyanāmnā vikhyātasaṅghasya katipayajanāḥ kurīṇīyasikandarīya-kilikīyāśīyādeśīyāḥ kiyanto janāścotthāya stiphānena sārddhaṁ vyavadanta|
Kintu mondoli te Freedmen koi kene kunba uthise, aru Cyrenia aru Alexandria manu, aru Cilicia aru Asia pora kunba ahi kene Stephen logote kotha pora lagi jaise.
10 kintu stiphāno jñānena pavitreṇātmanā ca īdṛśīṁ kathāṁ kathitavān yasyāste āpattiṁ karttuṁ nāśaknuvan|
Kintu taikhan Stephen to gyaan aru Pobitro Atma pora kotha kowa dikhi kene tai uporte jiti bole para nai.
11 paścāt tai rlobhitāḥ katipayajanāḥ kathāmenām akathayan, vayaṁ tasya mukhato mūsā īśvarasya ca nindāvākyam aśrauṣma|
Titia taikhan poisa dikene manu khan ke kobole koise, “Amikhan Stephen pora Moses aru Isor laga biya kotha koi thaka hunise.”
12 te lokānāṁ lokaprācīnānām adhyāpakānāñca pravṛttiṁ janayitvā stiphānasya sannidhim āgatya taṁ dhṛtvā mahāsabhāmadhyam ānayan|
Aru taikhan pora bura khan aru niyom likha khan laga mon ulta kori dise aru Stephen ke dhurikena taike sabha usorte tani kene loi anise.
13 tadanantaraṁ katipayajaneṣu mithyāsākṣiṣu samānīteṣu te'kathayan eṣa jana etatpuṇyasthānavyavasthayo rnindātaḥ kadāpi na nivarttate|
Taikhan misa gawahi diya manu bhi loi anise, aru koise, “Etu manu to amikhan laga pobitro jaga aru niyom laga bhirodh te biya kotha kobole narukhe.
14 phalato nāsaratīyayīśuḥ sthānametad ucchinnaṁ kariṣyati mūsāsamarpitam asmākaṁ vyavaharaṇam anyarūpaṁ kariṣyati tasyaitādṛśīṁ kathāṁ vayam aśṛṇuma|
Kelemane amikhan tai pora etu kowa hunise, Nazareth laga Jisu pora etu jaga khotom kori dibo, aru Moses ki niyom amikhan ke dise etu sob bodli kori dibo.”
15 tadā mahāsabhāsthāḥ sarvve taṁ prati sthirāṁ dṛṣṭiṁ kṛtvā svargadūtamukhasadṛśaṁ tasya mukham apaśyan|
Aru jiman manu sabha te bohi thakise sob Stephen ke he saise, aru tai laga chehera to sorgodoth laga chehera nisena dikhise.