< preritāḥ 5 >

1 tadā anāniyanāmaka eko jano yasya bhāryyāyā nāma saphīrā sa svādhikāraṁ vikrīya
tadA anAniyanAmaka EkO janO yasya bhAryyAyA nAma saphIrA sa svAdhikAraM vikrIya
2 svabhāryyāṁ jñāpayitvā tanmūlyasyaikāṁśaṁ saṅgopya sthāpayitvā tadanyāṁśamātramānīya preritānāṁ caraṇeṣu samarpitavān|
svabhAryyAM jnjApayitvA tanmUlyasyaikAMzaM saggOpya sthApayitvA tadanyAMzamAtramAnIya prEritAnAM caraNESu samarpitavAn|
3 tasmāt pitarokathayat he anāniya bhūme rmūlyaṁ kiñcit saṅgopya sthāpayituṁ pavitrasyātmanaḥ sannidhau mṛṣāvākyaṁ kathayituñca śaitān kutastavāntaḥkaraṇe pravṛttimajanayat?
tasmAt pitarOkathayat hE anAniya bhUmE rmUlyaM kinjcit saggOpya sthApayituM pavitrasyAtmanaH sannidhau mRSAvAkyaM kathayitunjca zaitAn kutastavAntaHkaraNE pravRttimajanayat?
4 sā bhūmi ryadā tava hastagatā tadā kiṁ tava svīyā nāsīt? tarhi svāntaḥkaraṇe kuta etādṛśī kukalpanā tvayā kṛtā? tvaṁ kevalamanuṣyasya nikaṭe mṛṣāvākyaṁ nāvādīḥ kintvīśvarasya nikaṭe'pi|
sA bhUmi ryadA tava hastagatA tadA kiM tava svIyA nAsIt? tarhi svAntaHkaraNE kuta EtAdRzI kukalpanA tvayA kRtA? tvaM kEvalamanuSyasya nikaTE mRSAvAkyaM nAvAdIH kintvIzvarasya nikaTE'pi|
5 etāṁ kathāṁ śrutvaiva so'nāniyo bhūmau patan prāṇān atyajat, tadvṛttāntaṁ yāvanto lokā aśṛṇvan teṣāṁ sarvveṣāṁ mahābhayam ajāyat|
EtAM kathAM zrutvaiva sO'nAniyO bhUmau patan prANAn atyajat, tadvRttAntaM yAvantO lOkA azRNvan tESAM sarvvESAM mahAbhayam ajAyat|
6 tadā yuvalokāstaṁ vastreṇācchādya bahi rnītvā śmaśāne'sthāpayan|
tadA yuvalOkAstaM vastrENAcchAdya bahi rnItvA zmazAnE'sthApayan|
7 tataḥ praharaikānantaraṁ kiṁ vṛttaṁ tannāvagatya tasya bhāryyāpi tatra samupasthitā|
tataH praharaikAnantaraM kiM vRttaM tannAvagatya tasya bhAryyApi tatra samupasthitA|
8 tataḥ pitarastām apṛcchat, yuvābhyām etāvanmudrābhyo bhūmi rvikrītā na vā? etatvaṁ vada; tadā sā pratyavādīt satyam etāvadbhyo mudrābhya eva|
tataH pitarastAm apRcchat, yuvAbhyAm EtAvanmudrAbhyO bhUmi rvikrItA na vA? EtatvaM vada; tadA sA pratyavAdIt satyam EtAvadbhyO mudrAbhya Eva|
9 tataḥ pitarokathayat yuvāṁ kathaṁ parameśvarasyātmānaṁ parīkṣitum ekamantraṇāvabhavatāṁ? paśya ye tava patiṁ śmaśāne sthāpitavantaste dvārasya samīpe samupatiṣṭhanti tvāmapi bahirneṣyanti|
tataH pitarOkathayat yuvAM kathaM paramEzvarasyAtmAnaM parIkSitum EkamantraNAvabhavatAM? pazya yE tava patiM zmazAnE sthApitavantastE dvArasya samIpE samupatiSThanti tvAmapi bahirnESyanti|
10 tataḥ sāpi tasya caraṇasannidhau patitvā prāṇān atyākṣīt| paścāt te yuvāno'bhyantaram āgatya tāmapi mṛtāṁ dṛṣṭvā bahi rnītvā tasyāḥ patyuḥ pārśve śmaśāne sthāpitavantaḥ|
tataH sApi tasya caraNasannidhau patitvA prANAn atyAkSIt| pazcAt tE yuvAnO'bhyantaram Agatya tAmapi mRtAM dRSTvA bahi rnItvA tasyAH patyuH pArzvE zmazAnE sthApitavantaH|
11 tasmāt maṇḍalyāḥ sarvve lokā anyalokāśca tāṁ vārttāṁ śrutvā sādhvasaṁ gatāḥ|
tasmAt maNPalyAH sarvvE lOkA anyalOkAzca tAM vArttAM zrutvA sAdhvasaM gatAH|
12 tataḥ paraṁ preritānāṁ hastai rlokānāṁ madhye bahvāścaryyāṇyadbhutāni karmmāṇyakriyanta; tadā śiṣyāḥ sarvva ekacittībhūya sulemāno 'linde sambhūyāsan|
tataH paraM prEritAnAM hastai rlOkAnAM madhyE bahvAzcaryyANyadbhutAni karmmANyakriyanta; tadA ziSyAH sarvva EkacittIbhUya sulEmAnO 'lindE sambhUyAsan|
13 teṣāṁ saṅghāntargo bhavituṁ kopi pragalbhatāṁ nāgamat kintu lokāstān samādriyanta|
tESAM sagghAntargO bhavituM kOpi pragalbhatAM nAgamat kintu lOkAstAn samAdriyanta|
14 striyaḥ puruṣāśca bahavo lokā viśvāsya prabhuṁ śaraṇamāpannāḥ|
striyaH puruSAzca bahavO lOkA vizvAsya prabhuM zaraNamApannAH|
15 pitarasya gamanāgamanābhyāṁ kenāpi prakāreṇa tasya chāyā kasmiṁścijjane lagiṣyatītyāśayā lokā rogiṇaḥ śivikayā khaṭvayā cānīya pathi pathi sthāpitavantaḥ|
pitarasya gamanAgamanAbhyAM kEnApi prakArENa tasya chAyA kasmiMzcijjanE lagiSyatItyAzayA lOkA rOgiNaH zivikayA khaTvayA cAnIya pathi pathi sthApitavantaH|
16 caturdiksthanagarebhyo bahavo lokāḥ sambhūya rogiṇo'pavitrabhutagrastāṁśca yirūśālamam ānayan tataḥ sarvve svasthā akriyanta|
caturdiksthanagarEbhyO bahavO lOkAH sambhUya rOgiNO'pavitrabhutagrastAMzca yirUzAlamam Anayan tataH sarvvE svasthA akriyanta|
17 anantaraṁ mahāyājakaḥ sidūkināṁ matagrāhiṇasteṣāṁ sahacarāśca
anantaraM mahAyAjakaH sidUkinAM matagrAhiNastESAM sahacarAzca
18 mahākrodhāntvitāḥ santaḥ preritān dhṛtvā nīcalokānāṁ kārāyāṁ baddhvā sthāpitavantaḥ|
mahAkrOdhAntvitAH santaH prEritAn dhRtvA nIcalOkAnAM kArAyAM baddhvA sthApitavantaH|
19 kintu rātrau parameśvarasya dūtaḥ kārāyā dvāraṁ mocayitvā tān bahirānīyākathayat,
kintu rAtrau paramEzvarasya dUtaH kArAyA dvAraM mOcayitvA tAn bahirAnIyAkathayat,
20 yūyaṁ gatvā mandire daṇḍāyamānāḥ santo lokān pratīmāṁ jīvanadāyikāṁ sarvvāṁ kathāṁ pracārayata|
yUyaM gatvA mandirE daNPAyamAnAH santO lOkAn pratImAM jIvanadAyikAM sarvvAM kathAM pracArayata|
21 iti śrutvā te pratyūṣe mandira upasthāya upadiṣṭavantaḥ| tadā sahacaragaṇena sahito mahāyājaka āgatya mantrigaṇam isrāyelvaṁśasya sarvvān rājasabhāsadaḥ sabhāsthān kṛtvā kārāyāstān āpayituṁ padātigaṇaṁ preritavān|
iti zrutvA tE pratyUSE mandira upasthAya upadiSTavantaH| tadA sahacaragaNEna sahitO mahAyAjaka Agatya mantrigaNam isrAyElvaMzasya sarvvAn rAjasabhAsadaH sabhAsthAn kRtvA kArAyAstAn ApayituM padAtigaNaM prEritavAn|
22 tataste gatvā kārāyāṁ tān aprāpya pratyāgatya iti vārttām avādiṣuḥ,
tatastE gatvA kArAyAM tAn aprApya pratyAgatya iti vArttAm avAdiSuH,
23 vayaṁ tatra gatvā nirvvighnaṁ kārāyā dvāraṁ ruddhaṁ rakṣakāṁśca dvārasya bahirdaṇḍāyamānān adarśāma eva kintu dvāraṁ mocayitvā tanmadhye kamapi draṣṭuṁ na prāptāḥ|
vayaM tatra gatvA nirvvighnaM kArAyA dvAraM ruddhaM rakSakAMzca dvArasya bahirdaNPAyamAnAn adarzAma Eva kintu dvAraM mOcayitvA tanmadhyE kamapi draSTuM na prAptAH|
24 etāṁ kathāṁ śrutvā mahāyājako mandirasya senāpatiḥ pradhānayājakāśca, ita paraṁ kimaparaṁ bhaviṣyatīti cintayitvā sandigdhacittā abhavan|
EtAM kathAM zrutvA mahAyAjakO mandirasya sEnApatiH pradhAnayAjakAzca, ita paraM kimaparaM bhaviSyatIti cintayitvA sandigdhacittA abhavan|
25 etasminneva samaye kaścit jana āgatya vārttāmetām avadat paśyata yūyaṁ yān mānavān kārāyām asthāpayata te mandire tiṣṭhanto lokān upadiśanti|
EtasminnEva samayE kazcit jana Agatya vArttAmEtAm avadat pazyata yUyaM yAn mAnavAn kArAyAm asthApayata tE mandirE tiSThantO lOkAn upadizanti|
26 tadā mandirasya senāpatiḥ padātayaśca tatra gatvā cellokāḥ pāṣāṇān nikṣipyāsmān mārayantīti bhiyā vinatyācāraṁ tān ānayan|
tadA mandirasya sEnApatiH padAtayazca tatra gatvA cEllOkAH pASANAn nikSipyAsmAn mArayantIti bhiyA vinatyAcAraM tAn Anayan|
27 te mahāsabhāyā madhye tān asthāpayan tataḥ paraṁ mahāyājakastān apṛcchat,
tE mahAsabhAyA madhyE tAn asthApayan tataH paraM mahAyAjakastAn apRcchat,
28 anena nāmnā samupadeṣṭuṁ vayaṁ kiṁ dṛḍhaṁ na nyaṣedhāma? tathāpi paśyata yūyaṁ sveṣāṁ tenopadeśene yirūśālamaṁ paripūrṇaṁ kṛtvā tasya janasya raktapātajanitāparādham asmān pratyānetuṁ ceṣṭadhve|
anEna nAmnA samupadESTuM vayaM kiM dRPhaM na nyaSEdhAma? tathApi pazyata yUyaM svESAM tEnOpadEzEnE yirUzAlamaM paripUrNaM kRtvA tasya janasya raktapAtajanitAparAdham asmAn pratyAnEtuM cESTadhvE|
29 tataḥ pitaronyapreritāśca pratyavadan mānuṣasyājñāgrahaṇād īśvarasyājñāgrahaṇam asmākamucitam|
tataH pitarOnyaprEritAzca pratyavadan mAnuSasyAjnjAgrahaNAd IzvarasyAjnjAgrahaNam asmAkamucitam|
30 yaṁ yīśuṁ yūyaṁ kruśe vedhitvāhata tam asmākaṁ paitṛka īśvara utthāpya
yaM yIzuM yUyaM kruzE vEdhitvAhata tam asmAkaM paitRka Izvara utthApya
31 isrāyelvaṁśānāṁ manaḥparivarttanaṁ pāpakṣamāñca karttuṁ rājānaṁ paritrātārañca kṛtvā svadakṣiṇapārśve tasyānnatim akarot|
isrAyElvaMzAnAM manaHparivarttanaM pApakSamAnjca karttuM rAjAnaM paritrAtAranjca kRtvA svadakSiNapArzvE tasyAnnatim akarOt|
32 etasmin vayamapi sākṣiṇa āsmahe, tat kevalaṁ nahi, īśvara ājñāgrāhibhyo yaṁ pavitram ātmanaṁ dattavān sopi sākṣyasti|
Etasmin vayamapi sAkSiNa AsmahE, tat kEvalaM nahi, Izvara AjnjAgrAhibhyO yaM pavitram AtmanaM dattavAn sOpi sAkSyasti|
33 etadvākye śrute teṣāṁ hṛdayāni viddhānyabhavan tataste tān hantuṁ mantritavantaḥ|
EtadvAkyE zrutE tESAM hRdayAni viddhAnyabhavan tatastE tAn hantuM mantritavantaH|
34 etasminneva samaye tatsabhāsthānāṁ sarvvalokānāṁ madhye sukhyāto gamilīyelnāmaka eko jano vyavasthāpakaḥ phirūśiloka utthāya preritān kṣaṇārthaṁ sthānāntaraṁ gantum ādiśya kathitavān,
EtasminnEva samayE tatsabhAsthAnAM sarvvalOkAnAM madhyE sukhyAtO gamilIyElnAmaka EkO janO vyavasthApakaH phirUzilOka utthAya prEritAn kSaNArthaM sthAnAntaraM gantum Adizya kathitavAn,
35 he isrāyelvaṁśīyāḥ sarvve yūyam etān mānuṣān prati yat karttum udyatāstasmin sāvadhānā bhavata|
hE isrAyElvaMzIyAH sarvvE yUyam EtAn mAnuSAn prati yat karttum udyatAstasmin sAvadhAnA bhavata|
36 itaḥ pūrvvaṁ thūdānāmaiko jana upasthāya svaṁ kamapi mahāpuruṣam avadat, tataḥ prāyeṇa catuḥśatalokāstasya matagrāhiṇobhavan paścāt sa hatobhavat tasyājñāgrāhiṇo yāvanto lokāste sarvve virkīrṇāḥ santo 'kṛtakāryyā abhavan|
itaH pUrvvaM thUdAnAmaikO jana upasthAya svaM kamapi mahApuruSam avadat, tataH prAyENa catuHzatalOkAstasya matagrAhiNObhavan pazcAt sa hatObhavat tasyAjnjAgrAhiNO yAvantO lOkAstE sarvvE virkIrNAH santO 'kRtakAryyA abhavan|
37 tasmājjanāt paraṁ nāmalekhanasamaye gālīlīyayihūdānāmaiko jana upasthāya bahūllokān svamataṁ grāhītavān tataḥ sopi vyanaśyat tasyājñāgrāhiṇo yāvanto lokā āsan te sarvve vikīrṇā abhavan|
tasmAjjanAt paraM nAmalEkhanasamayE gAlIlIyayihUdAnAmaikO jana upasthAya bahUllOkAn svamataM grAhItavAn tataH sOpi vyanazyat tasyAjnjAgrAhiNO yAvantO lOkA Asan tE sarvvE vikIrNA abhavan|
38 adhunā vadāmi, yūyam etān manuṣyān prati kimapi na kṛtvā kṣāntā bhavata, yata eṣa saṅkalpa etat karmma ca yadi manuṣyādabhavat tarhi viphalaṁ bhaviṣyati|
adhunA vadAmi, yUyam EtAn manuSyAn prati kimapi na kRtvA kSAntA bhavata, yata ESa sagkalpa Etat karmma ca yadi manuSyAdabhavat tarhi viphalaM bhaviSyati|
39 yadīśvarādabhavat tarhi yūyaṁ tasyānyathā karttuṁ na śakṣyatha, varam īśvararodhakā bhaviṣyatha|
yadIzvarAdabhavat tarhi yUyaM tasyAnyathA karttuM na zakSyatha, varam IzvararOdhakA bhaviSyatha|
40 tadā tasya mantraṇāṁ svīkṛtya te preritān āhūya prahṛtya yīśo rnāmnā kāmapi kathāṁ kathayituṁ niṣidhya vyasarjan|
tadA tasya mantraNAM svIkRtya tE prEritAn AhUya prahRtya yIzO rnAmnA kAmapi kathAM kathayituM niSidhya vyasarjan|
41 kintu tasya nāmārthaṁ vayaṁ lajjābhogasya yogyatvena gaṇitā ityatra te sānandāḥ santaḥ sabhāsthānāṁ sākṣād agacchan|
kintu tasya nAmArthaM vayaM lajjAbhOgasya yOgyatvEna gaNitA ityatra tE sAnandAH santaH sabhAsthAnAM sAkSAd agacchan|
42 tataḥ paraṁ pratidinaṁ mandire gṛhe gṛhe cāviśrāmam upadiśya yīśukhrīṣṭasya susaṁvādaṁ pracāritavantaḥ|
tataH paraM pratidinaM mandirE gRhE gRhE cAvizrAmam upadizya yIzukhrISTasya susaMvAdaM pracAritavantaH|

< preritāḥ 5 >