< preritāḥ 19 >
1 karinthanagara āpallasaḥ sthitikāle paula uttarapradeśairāgacchan iphiṣanagaram upasthitavān| tatra katipayaśiṣyān sākṣat prāpya tān apṛcchat,
जब अपुल्लोस कुरिन्थुस म होतो, त पौलुस ऊपर को पूरो प्रदेश सी होय क इफिसुस म आयो। उत कुछ चेलां ख देख क,
2 yūyaṁ viśvasya pavitramātmānaṁ prāptā na vā? tataste pratyavadan pavitra ātmā dīyate ityasmābhiḥ śrutamapi nahi|
ओन कह्यो, “का तुम न विश्वास करतो समय पवित्र आत्मा पायो?” उन्न ओको सी कह्यो, “हम न त पवित्र आत्मा की चर्चा भी नहीं सुनी।”
3 tadā sā'vadat tarhi yūyaṁ kena majjitā abhavata? te'kathayan yohano majjanena|
ओन उन्को सी कह्यो, “त फिर तुम न कोन्को बपतिस्मा लियो?” उन्न कह्यो, “यूहन्ना को बपतिस्मा।”
4 tadā paula uktavān itaḥ paraṁ ya upasthāsyati tasmin arthata yīśukhrīṣṭe viśvasitavyamityuktvā yohan manaḥparivarttanasūcakena majjanena jale lokān amajjayat|
पौलुस न कह्यो, “यूहन्ना न यो कह्य क मन फिराव को बपतिस्मा दियो कि जो मोरो बाद आवन वालो हय, ओको पर यानेकि यीशु पर विश्वास करनो।”
5 tādṛśīṁ kathāṁ śrutvā te prabho ryīśukhrīṣṭasya nāmnā majjitā abhavan|
यो सुन क उन्न प्रभु यीशु को नाम म बपतिस्मा लियो।
6 tataḥ paulena teṣāṁ gātreṣu kare'rpite teṣāmupari pavitra ātmāvarūḍhavān, tasmāt te nānādeśīyā bhāṣā bhaviṣyatkathāśca kathitavantaḥ|
जब पौलुस न उन पर हाथ रख्यो, त पवित्र आत्मा उन पर उतरयो, अऊर हि अलग-अलग भाषा बोलन अऊर भविष्यवानी करन लग्यो।
7 te prāyeṇa dvādaśajanā āsan|
हि सब लगभग बारा लोग होतो।
8 paulo bhajanabhavanaṁ gatvā prāyeṇa māsatrayam īśvarasya rājyasya vicāraṁ kṛtvā lokān pravartya sāhasena kathāmakathayat|
ऊ आराधनालय म जाय क तीन महीना तक निडर होय क बोलत रह्यो, अऊर परमेश्वर को राज्य को बारे म विवाद करतो अऊर समझावत रह्यो।
9 kintu kaṭhināntaḥkaraṇatvāt kiyanto janā na viśvasya sarvveṣāṁ samakṣam etatpathasya nindāṁ karttuṁ pravṛttāḥ, ataḥ paulasteṣāṁ samīpāt prasthāya śiṣyagaṇaṁ pṛthakkṛtvā pratyahaṁ turānnanāmnaḥ kasyacit janasya pāṭhaśālāyāṁ vicāraṁ kṛtavān|
पर जब कुछ लोगों न कड़क भय क ओकी नहीं मानी बल्की लोगों को आगु यो रस्ता ख बुरो कहन लग्यो, त ओन उन्ख छोड़ दियो अऊर चेलां ख अलग कर लियो, अऊर हर दिन तुरन्नुस की सभा म वाद-विवाद करत होतो।
10 itthaṁ vatsaradvayaṁ gataṁ tasmād āśiyādeśanivāsinaḥ sarvve yihūdīyā anyadeśīyalokāśca prabho ryīśoḥ kathām aśrauṣan|
दोय साल तक योच होतो रह्यो, इत तक कि आसिया को रहन वालो का यहूदी का गैरयहूदी सब न प्रभु को वचन सुन लियो।
11 paulena ca īśvara etādṛśānyadbhutāni karmmāṇi kṛtavān
परमेश्वर पौलुस को हाथों सी सामर्थ को काम दिखावत होतो।
12 yat paridheye gātramārjanavastre vā tasya dehāt pīḍitalokānām samīpam ānīte te nirāmayā jātā apavitrā bhūtāśca tebhyo bahirgatavantaḥ|
इत तक कि रूमाल अऊर गमछा ओको शरीर सी छूवाय क बीमारों पर डालत होतो, अऊर उन्की बीमारिया सुधरत जात होती; अऊर दुष्ट आत्मायें उन्म सी निकलत होती।
13 tadā deśāṭanakāriṇaḥ kiyanto yihūdīyā bhūtāpasāriṇo bhūtagrastanokānāṁ sannidhau prabhe ryīśo rnāma japtvā vākyamidam avadan, yasya kathāṁ paulaḥ pracārayati tasya yīśo rnāmnā yuṣmān ājñāpayāmaḥ|
पर कुछ यहूदी जो झाड़ा फूकी करन वालो जो इत उत घुमत होतो, हि उन लोगों पर जो दुष्ट आत्मा सी जकड़्यो लोग होतो, उन पर प्रभु यीशु को नाम कह्य क यो कोशिश करन लग्यो, “जो यीशु को प्रचार पौलुस करय हय, मय तुम्ख ओकीच कसम देऊ हय।”
14 skivanāmno yihūdīyānāṁ pradhānayājakasya saptabhiḥ puttaistathā kṛte sati
अऊर स्किवास नाम को एक यहूदी महायाजक को सात बेटा होतो, जो असोच करत होतो।
15 kaścid apavitro bhūtaḥ pratyuditavān, yīśuṁ jānāmi paulañca paricinomi kintu ke yūyaṁ?
पर दुष्ट आत्मा न उन्ख उत्तर दियो, “यीशु ख मय जानु हय, अऊर पौलुस ख भी पहिचानू हय, पर तुम कौन आय?”
16 ityuktvā sopavitrabhūtagrasto manuṣyo lamphaṁ kṛtvā teṣāmupari patitvā balena tān jitavān, tasmātte nagnāḥ kṣatāṅgāśca santastasmād gehāt palāyanta|
अऊर ऊ आदमी न जेको म दुष्ट आत्मा होती उन पर झपट क अऊर उन्ख वश म लाय क, उन पर असो उपद्रव करयो कि हि नंगो अऊर घायल होय क ऊ घर सी निकल क भग्यो।
17 sā vāg iphiṣanagaranivāsinasaṁ sarvveṣāṁ yihūdīyānāṁ bhinnadeśīyānāṁ lokānāñca śravogocarībhūtā; tataḥ sarvve bhayaṁ gatāḥ prabho ryīśo rnāmno yaśo 'varddhata|
या बात इफिसुस को रहन वालो सब यहूदी अऊर गैरयहूदियों भी जान गयो, अऊर उन सब पर डर छाय गयो; अऊर प्रभु यीशु को नाम की बड़ायी भयी।
18 yeṣāmanekeṣāṁ lokānāṁ pratītirajāyata ta āgatya svaiḥ kṛtāḥ kriyāḥ prakāśarūpeṇāṅgīkṛtavantaḥ|
जिन्न विश्वास करयो होतो, उन्म सी बहुतों न आय क अपनो अपनो कामों ख मान लियो अऊर प्रगट करयो।
19 bahavo māyākarmmakāriṇaḥ svasvagranthān ānīya rāśīkṛtya sarvveṣāṁ samakṣam adāhayan, tato gaṇanāṁ kṛtvābudhyanta pañcāyutarūpyamudrāmūlyapustakāni dagdhāni|
जादू करन वालो म सी बहुतों न अपनी-अपनी किताब जमा कर क् सब को आगु जलाय दियो, अऊर जब उन्को दाम जोड़्यो गयो, त पचास हजार चांदी को सिक्का को बराबर निकल्यो।
20 itthaṁ prabhoḥ kathā sarvvadeśaṁ vyāpya prabalā jātā|
यो तरह प्रभु को वचन बलपूर्वक फैलत अऊर मजबूत होतो गयो।
21 sarvveṣveteṣu karmmasu sampanneṣu satsu paulo mākidaniyākhāyādeśābhyāṁ yirūśālamaṁ gantuṁ matiṁ kṛtvā kathitavān tatsthānaṁ yātrāyāṁ kṛtāyāṁ satyāṁ mayā romānagaraṁ draṣṭavyaṁ|
जब या बाते भय गयी त पौलुस न आत्मा म ठान्यो कि मकिदुनिया अऊर अखया सी होय क यरूशलेम ख जाऊं, अऊर कह्यो, “उत जान को बाद मोख रोम ख भी देखनो जरूरी हय।”
22 svānugatalokānāṁ tīmathiyerāstau dvau janau mākidaniyādeśaṁ prati prahitya svayam āśiyādeśe katipayadināni sthitavān|
येकोलायी अपनी सेवा करन वालो म सी तीमुथियुस अऊर इरास्तुस ख मकिदुनिया भेज क खुद कुछ दिन आसिया म रह्य गयो।
23 kintu tasmin samaye mate'smin kalaho jātaḥ|
ऊ समय उस पंथ को बारे म बड़ो हल्ला भयो।
24 tatkāraṇamidaṁ, arttimīdevyā rūpyamandiranirmmāṇena sarvveṣāṁ śilpināṁ yatheṣṭalābham ajanayat yo dīmītriyanāmā nāḍīndhamaḥ
कहालीकि देमेत्रियुस नाम को एक सुनार देवी अरतिमिस को चांदी को मन्दिर बनवाय क कारीगरो ख बहुत काम दिलावत होतो।
25 sa tān tatkarmmajīvinaḥ sarvvalokāṁśca samāhūya bhāṣitavān he mahecchā etena mandiranirmmāṇenāsmākaṁ jīvikā bhavati, etad yūyaṁ vittha;
ओन उन्ख अऊर असीच चिजों को कारीगरो ख जमा कर क् कह्यो, “हे आदमियों, तुम जानय हय कि यो काम सी हम्ख कितनो कमायी मिलय हय।
26 kintu hastanirmmiteśvarā īśvarā nahi paulanāmnā kenacijjanena kathāmimāṁ vyāhṛtya kevalephiṣanagare nahi prāyeṇa sarvvasmin āśiyādeśe pravṛttiṁ grāhayitvā bahulokānāṁ śemuṣī parāvarttitā, etad yuṣmābhi rdṛśyate śrūyate ca|
तुम देखय अऊर सुनय हय कि केवल इफिसुस मच नहीं, बल्की लगभग पूरो आसिया म यो कह्य क यो पौलुस न बहुत सो लोगों ख समझायो हय, कि जो हाथ सी बनायो हंय, हि ईश्वर नोहोय।
27 tenāsmākaṁ vāṇijyasya sarvvathā hāneḥ sambhavanaṁ kevalamiti nahi, āśiyādeśasthai rvā sarvvajagatsthai rlokaiḥ pūjyā yārtimī mahādevī tasyā mandirasyāvajñānasya tasyā aiśvaryyasya nāśasya ca sambhāvanā vidyate|
येको सी अब केवल योच बात को डर नहाय कि हमरो यो काम-धन्दा को महत्व जातो रहेंन, बल्की यहां तक कि महान देवी अरतिमिस को मन्दिर तुच्छ समझो जायेंन, अऊर जेक पूरो आसिया अऊर जगत भक्ति करय हय ओको सम्मान भी घटतो रहेंन।”
28 etādṛśīṁ kathāṁ śrutvā te mahākrodhānvitāḥ santa uccaiḥkāraṁ kathitavanta iphiṣīyānām arttimī devī mahatī bhavati|
हि यो सुन क गुस्सा सी भर गयो अऊर चिल्लाय-चिल्लाय क कहन लग्यो, “इफिसियों की अरतिमिस देवी, महान हय!”
29 tataḥ sarvvanagaraṁ kalahena paripūrṇamabhavat, tataḥ paraṁ te mākidanīyagāyāristārkhanāmānau paulasya dvau sahacarau dhṛtvaikacittā raṅgabhūmiṁ javena dhāvitavantaḥ|
अऊर पूरो नगर म बड़ो हल्ला होय गयो, अऊर लोगों न गयुस अऊर अरिस्तर्खुस नाम को पौलुस को संगी यात्रियों ख जो मकिदुनिया सी आयो होतो पकड़्यो अऊर हि एक संग दौड़ क नाटक घर म गयो।
30 tataḥ paulo lokānāṁ sannidhiṁ yātum udyatavān kintu śiṣyagaṇastaṁ vāritavān|
जब पौलुस न लोगों को जवर अन्दर जानो चाह्यो त चेलां न ओख जान नहीं दियो।
31 paulasyatmīyā āśiyādeśasthāḥ katipayāḥ pradhānalokāstasya samīpaṁ naramekaṁ preṣya tvaṁ raṅgabhūmiṁ māgā iti nyavedayan|
आसिया को शासकों म सी भी ओको कुछ संगियों न ओको जवर बुलावा भेज्यो अऊर बिनती करी कि नाटक घर म जाय क खतरा मत उठावों।
32 tato nānālokānāṁ nānākathākathanāt sabhā vyākulā jātā kiṁ kāraṇād etāvatī janatābhavat etad adhikai rlokai rnājñāyi|
उत कोयी कुछ चिल्लावत होतो अऊर कोयी कुछ, कहालीकि सभा म बड़ी गड़बड़ी होय रही होती, अऊर बहुत सो लोग त यो जानत भी नहीं होतो कि हम कोन्को लायी जमा भयो हंय।
33 tataḥ paraṁ janatāmadhyād yihūdīyairbahiṣkṛtaḥ sikandaro hastena saṅketaṁ kṛtvā lokebhya uttaraṁ dātumudyatavān,
तब उन्न सिकन्दर ख, जेक यहूदियों न खड़ो करयो होतो, भीड़ म सी आगु बढ़ायो। सिकन्दर हाथ सी इशारा कर क् लोगों को आगु उत्तर देनो चाहत होतो।
34 kintu sa yihūdīyaloka iti niścite sati iphiṣīyānām arttimī devī mahatīti vākyaṁ prāyeṇa pañca daṇḍān yāvad ekasvareṇa lokanivahaiḥ proktaṁ|
पर जब उन्न जान लियो कि ऊ यहूदी आय, त सब को सब एक आवाज सी कोयी दोय घंटा तक चिल्लावत रह्यो, “इफिसियों की अरतिमिस देवी, महान हय।”
35 tato nagarādhipatistān sthirān kṛtvā kathitavān he iphiṣāyāḥ sarvve lokā ākarṇayata, artimīmahādevyā mahādevāt patitāyāstatpratimāyāśca pūjanama iphiṣanagarasthāḥ sarvve lokāḥ kurvvanti, etat ke na jānanti?
तब नगर को मन्त्री न लोगों ख चुप करवाय क कह्यो, “हे इफिसुस को लोगों, कौन नहीं जानय कि इफिसियों को नगर महान देवी अरतिमिस को मन्दिर, अऊर ज्यूस को तरफ सी गिरी हुयी मूर्ति को रक्षा करन वालो आय।
36 tasmād etatpratikūlaṁ kepi kathayituṁ na śaknuvanti, iti jñātvā yuṣmābhiḥ susthiratvena sthātavyam avivicya kimapi karmma na karttavyañca|
येकोलायी जब कि इन बातों को खण्डनच नहीं होय सकय, त ठीक हय कि तुम चुप रहो अऊर बिना सोच्यो बिचार कुछ मत करो।
37 yān etān manuṣyān yūyamatra samānayata te mandiradravyāpahārakā yuṣmākaṁ devyā nindakāśca na bhavanti|
कहालीकि तुम इन आदमियों ख लायो हय जो नहीं मन्दिर को लूटन वालो आय अऊर नहीं हमरी देवी को निन्दा करन वालो आय।
38 yadi kañcana prati dīmītriyasya tasya sahāyānāñca kācid āpatti rvidyate tarhi pratinidhilokā vicārasthānañca santi, te tat sthānaṁ gatvā uttarapratyuttare kurvvantu|
यदि देमेत्रियुस अऊर ओको संगी कारीगरो ख कोयी सी विवाद होना त कचहरी खुल्यो हय अऊर शासक भी हंय; हि एक दूसरों पर आरोप करे।
39 kintu yuṣmākaṁ kācidaparā kathā yadi tiṣṭhati tarhi niyamitāyāṁ sabhāyāṁ tasyā niṣpatti rbhaviṣyati|
पर यदि तुम कोयी अऊर बात को बारे म कुछ पूछन चाहवय हय, त सभा को बीच म फैसला करयो जायेंन।
40 kintvetasya virodhasyottaraṁ yena dātuṁ śaknum etādṛśasya kasyacit kāraṇasyābhāvād adyatanaghaṭanāheto rājadrohiṇāmivāsmākam abhiyogo bhaviṣyatīti śaṅkā vidyate|
कहालीकि अज को दंगा को वजह हम पर दोष लगाय जान को डर हय, येकोलायी कि येको कोयी वजह नहीं, अऊर हम यो भीड़ को जमा होन को कोयी उत्तर नहीं दे सकेंन।”
41 iti kathayitvā sa sabhāsthalokān visṛṣṭavān|
यो कह्य क ओन सभा ख बिदा करयो।