< preritāḥ 14 >
1 tau dvau janau yugapad ikaniyanagarasthayihūdīyānāṁ bhajanabhavanaṁ gatvā yathā bahavo yihūdīyā anyadeśīyalokāśca vyaśvasan tādṛśīṁ kathāṁ kathitavantau|
ཏཽ དྭཽ ཛནཽ ཡུགཔད྄ ཨིཀནིཡནགརསྠཡིཧཱུདཱིཡཱནཱཾ བྷཛནབྷཝནཾ གཏྭཱ ཡཐཱ བཧཝོ ཡིཧཱུདཱིཡཱ ཨནྱདེཤཱིཡལོཀཱཤྩ ཝྱཤྭསན྄ ཏཱདྲྀཤཱིཾ ཀཐཱཾ ཀཐིཏཝནྟཽ།
2 kintu viśvāsahīnā yihūdīyā anyadeśīyalokān kupravṛttiṁ grāhayitvā bhrātṛgaṇaṁ prati teṣāṁ vairaṁ janitavantaḥ|
ཀིནྟུ ཝིཤྭཱསཧཱིནཱ ཡིཧཱུདཱིཡཱ ཨནྱདེཤཱིཡལོཀཱན྄ ཀུཔྲཝྲྀཏྟིཾ གྲཱཧཡིཏྭཱ བྷྲཱཏྲྀགཎཾ པྲཏི ཏེཥཱཾ ཝཻརཾ ཛནིཏཝནྟཿ།
3 ataḥ svānugrahakathāyāḥ pramāṇaṁ datvā tayo rhastai rbahulakṣaṇam adbhutakarmma ca prākāśayad yaḥ prabhustasya kathā akṣobhena pracāryya tau tatra bahudināni samavātiṣṭhetāṁ|
ཨཏཿ སྭཱནུགྲཧཀཐཱཡཱཿ པྲམཱཎཾ དཏྭཱ ཏཡོ རྷསྟཻ རྦཧུལཀྵཎམ྄ ཨདྦྷུཏཀརྨྨ ཙ པྲཱཀཱཤཡད྄ ཡཿ པྲབྷུསྟསྱ ཀཐཱ ཨཀྵོབྷེན པྲཙཱཪྻྱ ཏཽ ཏཏྲ བཧུདིནཱནི སམཝཱཏིཥྛེཏཱཾ།
4 kintu kiyanto lokā yihūdīyānāṁ sapakṣāḥ kiyanto lokāḥ preritānāṁ sapakṣā jātāḥ, ato nāgarikajananivahamadhye bhinnavākyatvam abhavat|
ཀིནྟུ ཀིཡནྟོ ལོཀཱ ཡིཧཱུདཱིཡཱནཱཾ སཔཀྵཱཿ ཀིཡནྟོ ལོཀཱཿ པྲེརིཏཱནཱཾ སཔཀྵཱ ཛཱཏཱཿ, ཨཏོ ནཱགརིཀཛནནིཝཧམདྷྱེ བྷིནྣཝཱཀྱཏྭམ྄ ཨབྷཝཏ྄།
5 anyadeśīyā yihūdīyāsteṣām adhipatayaśca daurātmyaṁ kutvā tau prastarairāhantum udyatāḥ|
ཨནྱདེཤཱིཡཱ ཡིཧཱུདཱིཡཱསྟེཥཱམ྄ ཨདྷིཔཏཡཤྩ དཽརཱཏྨྱཾ ཀུཏྭཱ ཏཽ པྲསྟརཻརཱཧནྟུམ྄ ཨུདྱཏཱཿ།
6 tau tadvārttāṁ prāpya palāyitvā lukāyaniyādeśasyāntarvvarttilustrādarbbo
ཏཽ ཏདྭཱརྟྟཱཾ པྲཱཔྱ པལཱཡིཏྭཱ ལུཀཱཡནིཡཱདེཤསྱཱནྟཪྻྭརྟྟིལུསྟྲཱདརྦྦོ
7 tatsamīpasthadeśañca gatvā tatra susaṁvādaṁ pracārayatāṁ|
ཏཏྶམཱིཔསྠདེཤཉྩ གཏྭཱ ཏཏྲ སུསཾཝཱདཾ པྲཙཱརཡཏཱཾ།
8 tatrobhayapādayoścalanaśaktihīno janmārabhya khañjaḥ kadāpi gamanaṁ nākarot etādṛśa eko mānuṣo lustrānagara upaviśya paulasya kathāṁ śrutavān|
ཏཏྲོབྷཡཔཱདཡོཤྩལནཤཀྟིཧཱིནོ ཛནྨཱརབྷྱ ཁཉྫཿ ཀདཱཔི གམནཾ ནཱཀརོཏ྄ ཨེཏཱདྲྀཤ ཨེཀོ མཱནུཥོ ལུསྟྲཱནགར ཨུཔཝིཤྱ པཽལསྱ ཀཐཱཾ ཤྲུཏཝཱན྄།
9 etasmin samaye paulastamprati dṛṣṭiṁ kṛtvā tasya svāsthye viśvāsaṁ viditvā proccaiḥ kathitavān
ཨེཏསྨིན྄ སམཡེ པཽལསྟམྤྲཏི དྲྀཥྚིཾ ཀྲྀཏྭཱ ཏསྱ སྭཱསྠྱེ ཝིཤྭཱསཾ ཝིདིཏྭཱ པྲོཙྩཻཿ ཀཐིཏཝཱན྄
10 padbhyāmuttiṣṭhan ṛju rbhava|tataḥ sa ullamphaṁ kṛtvā gamanāgamane kutavān|
པདྦྷྱཱམུཏྟིཥྛན྄ ཨྲྀཛུ རྦྷཝ། ཏཏཿ ས ཨུལླམྥཾ ཀྲྀཏྭཱ གམནཱགམནེ ཀུཏཝཱན྄།
11 tadā lokāḥ paulasya tat kāryyaṁ vilokya lukāyanīyabhāṣayā proccaiḥ kathāmetāṁ kathitavantaḥ, devā manuṣyarūpaṁ dhṛtvāsmākaṁ samīpam avārohan|
ཏདཱ ལོཀཱཿ པཽལསྱ ཏཏ྄ ཀཱཪྻྱཾ ཝིལོཀྱ ལུཀཱཡནཱིཡབྷཱཥཡཱ པྲོཙྩཻཿ ཀཐཱམེཏཱཾ ཀཐིཏཝནྟཿ, དེཝཱ མནུཥྱརཱུཔཾ དྷྲྀཏྭཱསྨཱཀཾ སམཱིཔམ྄ ཨཝཱརོཧན྄།
12 te barṇabbāṁ yūpitaram avadan paulaśca mukhyo vaktā tasmāt taṁ markuriyam avadan|
ཏེ བརྞབྦཱཾ ཡཱུཔིཏརམ྄ ཨཝདན྄ པཽལཤྩ མུཁྱོ ཝཀྟཱ ཏསྨཱཏ྄ ཏཾ མརྐུརིཡམ྄ ཨཝདན྄།
13 tasya nagarasya sammukhe sthāpitasya yūpitaravigrahasya yājako vṛṣān puṣpamālāśca dvārasamīpam ānīya lokaiḥ sarddhaṁ tāvuddiśya samutsṛjya dātum udyataḥ|
ཏསྱ ནགརསྱ སམྨུཁེ སྠཱཔིཏསྱ ཡཱུཔིཏརཝིགྲཧསྱ ཡཱཛཀོ ཝྲྀཥཱན྄ པུཥྤམཱལཱཤྩ དྭཱརསམཱིཔམ྄ ཨཱནཱིཡ ལོཀཻཿ སརྡྡྷཾ ཏཱཝུདྡིཤྱ སམུཏྶྲྀཛྱ དཱཏུམ྄ ཨུདྱཏཿ།
14 tadvārttāṁ śrutvā barṇabbāpaulau svīyavastrāṇi chitvā lokānāṁ madhyaṁ vegena praviśya proccaiḥ kathitavantau,
ཏདྭཱརྟྟཱཾ ཤྲུཏྭཱ བརྞབྦཱཔཽལཽ སྭཱིཡཝསྟྲཱཎི ཚིཏྭཱ ལོཀཱནཱཾ མདྷྱཾ ཝེགེན པྲཝིཤྱ པྲོཙྩཻཿ ཀཐིཏཝནྟཽ,
15 he mahecchāḥ kuta etādṛśaṁ karmma kurutha? āvāmapi yuṣmādṛśau sukhaduḥkhabhoginau manuṣyau, yuyam etāḥ sarvvā vṛthākalpanāḥ parityajya yathā gagaṇavasundharājalanidhīnāṁ tanmadhyasthānāṁ sarvveṣāñca sraṣṭāramamaram īśvaraṁ prati parāvarttadhve tadartham āvāṁ yuṣmākaṁ sannidhau susaṁvādaṁ pracārayāvaḥ|
ཧེ མཧེཙྪཱཿ ཀུཏ ཨེཏཱདྲྀཤཾ ཀརྨྨ ཀུརུཐ? ཨཱཝཱམཔི ཡུཥྨཱདྲྀཤཽ སུཁདུཿཁབྷོགིནཽ མནུཥྱཽ, ཡུཡམ྄ ཨེཏཱཿ སཪྻྭཱ ཝྲྀཐཱཀལྤནཱཿ པརིཏྱཛྱ ཡཐཱ གགཎཝསུནྡྷརཱཛལནིདྷཱིནཱཾ ཏནྨདྷྱསྠཱནཱཾ སཪྻྭེཥཱཉྩ སྲཥྚཱརམམརམ྄ ཨཱིཤྭརཾ པྲཏི པརཱཝརྟྟདྷྭེ ཏདརྠམ྄ ཨཱཝཱཾ ཡུཥྨཱཀཾ སནྣིདྷཽ སུསཾཝཱདཾ པྲཙཱརཡཱཝཿ།
16 sa īśvaraḥ pūrvvakāle sarvvadeśīyalokān svasvamārge calitumanumatiṁ dattavān,
ས ཨཱིཤྭརཿ པཱུཪྻྭཀཱལེ སཪྻྭདེཤཱིཡལོཀཱན྄ སྭསྭམཱརྒེ ཙལིཏུམནུམཏིཾ དཏྟཝཱན྄,
17 tathāpi ākāśāt toyavarṣaṇena nānāprakāraśasyotpatyā ca yuṣmākaṁ hitaiṣī san bhakṣyairānanadena ca yuṣmākam antaḥkaraṇāni tarpayan tāni dānāni nijasākṣisvarūpāṇi sthapitavān|
ཏཐཱཔི ཨཱཀཱཤཱཏ྄ ཏོཡཝརྵཎེན ནཱནཱཔྲཀཱརཤསྱོཏྤཏྱཱ ཙ ཡུཥྨཱཀཾ ཧིཏཻཥཱི སན྄ བྷཀྵྱཻརཱནནདེན ཙ ཡུཥྨཱཀམ྄ ཨནྟཿཀརཎཱནི ཏརྤཡན྄ ཏཱནི དཱནཱནི ནིཛསཱཀྵིསྭརཱུཔཱཎི སྠཔིཏཝཱན྄།
18 kintu tādṛśāyāṁ kathāyāṁ kathitāyāmapi tayoḥ samīpa utsarjanāt lokanivahaṁ prāyeṇa nivarttayituṁ nāśaknutām|
ཀིནྟུ ཏཱདྲྀཤཱཡཱཾ ཀཐཱཡཱཾ ཀཐིཏཱཡཱམཔི ཏཡོཿ སམཱིཔ ཨུཏྶརྫནཱཏ྄ ལོཀནིཝཧཾ པྲཱཡེཎ ནིཝརྟྟཡིཏུཾ ནཱཤཀྣུཏཱམ྄།
19 āntiyakhiyā-ikaniyanagarābhyāṁ katipayayihūdīyalokā āgatya lokān prāvarttayanta tasmāt tai paulaṁ prastarairāghnan tena sa mṛta iti vijñāya nagarasya bahistam ākṛṣya nītavantaḥ|
ཨཱནྟིཡཁིཡཱ-ཨིཀནིཡནགརཱབྷྱཱཾ ཀཏིཔཡཡིཧཱུདཱིཡལོཀཱ ཨཱགཏྱ ལོཀཱན྄ པྲཱཝརྟྟཡནྟ ཏསྨཱཏ྄ ཏཻ པཽལཾ པྲསྟརཻརཱགྷྣན྄ ཏེན ས མྲྀཏ ཨིཏི ཝིཛྙཱཡ ནགརསྱ བཧིསྟམ྄ ཨཱཀྲྀཥྱ ནཱིཏཝནྟཿ།
20 kintu śiṣyagaṇe tasya caturdiśi tiṣṭhati sati sa svayam utthāya punarapi nagaramadhyaṁ prāviśat tatpare'hani barṇabbāsahito darbbīnagaraṁ gatavān|
ཀིནྟུ ཤིཥྱགཎེ ཏསྱ ཙཏུརྡིཤི ཏིཥྛཏི སཏི ས སྭཡམ྄ ཨུཏྠཱཡ པུནརཔི ནགརམདྷྱཾ པྲཱཝིཤཏ྄ ཏཏྤརེ྅ཧནི བརྞབྦཱསཧིཏོ དརྦྦཱིནགརཾ གཏཝཱན྄།
21 tatra susaṁvādaṁ pracāryya bahulokān śiṣyān kṛtvā tau lustrām ikaniyam āntiyakhiyāñca parāvṛtya gatau|
ཏཏྲ སུསཾཝཱདཾ པྲཙཱཪྻྱ བཧུལོཀཱན྄ ཤིཥྱཱན྄ ཀྲྀཏྭཱ ཏཽ ལུསྟྲཱམ྄ ཨིཀནིཡམ྄ ཨཱནྟིཡཁིཡཱཉྩ པརཱཝྲྀཏྱ གཏཽ།
22 bahuduḥkhāni bhuktvāpīśvararājyaṁ praveṣṭavyam iti kāraṇād dharmmamārge sthātuṁ vinayaṁ kṛtvā śiṣyagaṇasya manaḥsthairyyam akurutāṁ|
བཧུདུཿཁཱནི བྷུཀྟྭཱཔཱིཤྭརརཱཛྱཾ པྲཝེཥྚཝྱམ྄ ཨིཏི ཀཱརཎཱད྄ དྷརྨྨམཱརྒེ སྠཱཏུཾ ཝིནཡཾ ཀྲྀཏྭཱ ཤིཥྱགཎསྱ མནཿསྠཻཪྻྱམ྄ ཨཀུརུཏཱཾ།
23 maṇḍalīnāṁ prācīnavargān niyujya prārthanopavāsau kṛtvā yatprabhau te vyaśvasan tasya haste tān samarpya
མཎྜལཱིནཱཾ པྲཱཙཱིནཝརྒཱན྄ ནིཡུཛྱ པྲཱརྠནོཔཝཱསཽ ཀྲྀཏྭཱ ཡཏྤྲབྷཽ ཏེ ཝྱཤྭསན྄ ཏསྱ ཧསྟེ ཏཱན྄ སམརྤྱ
24 pisidiyāmadhyena pāmphuliyādeśaṁ gatavantau|
པིསིདིཡཱམདྷྱེན པཱམྥུལིཡཱདེཤཾ གཏཝནྟཽ།
25 paścāt pargānagaraṁ gatvā susaṁvādaṁ pracāryya attāliyānagaraṁ prasthitavantau|
པཤྩཱཏ྄ པརྒཱནགརཾ གཏྭཱ སུསཾཝཱདཾ པྲཙཱཪྻྱ ཨཏྟཱལིཡཱནགརཾ པྲསྠིཏཝནྟཽ།
26 tasmāt samudrapathena gatvā tābhyāṁ yat karmma sampannaṁ tatkarmma sādhayituṁ yannagare dayālorīśvarasya haste samarpitau jātau tad āntiyakhiyānagaraṁ gatavantā|
ཏསྨཱཏ྄ སམུདྲཔཐེན གཏྭཱ ཏཱབྷྱཱཾ ཡཏ྄ ཀརྨྨ སམྤནྣཾ ཏཏྐརྨྨ སཱདྷཡིཏུཾ ཡནྣགརེ དཡཱལོརཱིཤྭརསྱ ཧསྟེ སམརྤིཏཽ ཛཱཏཽ ཏད྄ ཨཱནྟིཡཁིཡཱནགརཾ གཏཝནྟཱ།
27 tatropasthāya tannagarasthamaṇḍalīṁ saṁgṛhya svābhyāma īśvaro yadyat karmmakarot tathā yena prakāreṇa bhinnadeśīyalokān prati viśvāsarūpadvāram amocayad etān sarvvavṛttāntān tān jñāpitavantau|
ཏཏྲོཔསྠཱཡ ཏནྣགརསྠམཎྜལཱིཾ སཾགྲྀཧྱ སྭཱབྷྱཱམ ཨཱིཤྭརོ ཡདྱཏ྄ ཀརྨྨཀརོཏ྄ ཏཐཱ ཡེན པྲཀཱརེཎ བྷིནྣདེཤཱིཡལོཀཱན྄ པྲཏི ཝིཤྭཱསརཱུཔདྭཱརམ྄ ཨམོཙཡད྄ ཨེཏཱན྄ སཪྻྭཝྲྀཏྟཱནྟཱན྄ ཏཱན྄ ཛྙཱཔིཏཝནྟཽ།
28 tatastau śiryyaiḥ sārddhaṁ tatra bahudināni nyavasatām|
ཏཏསྟཽ ཤིཪྻྱཻཿ སཱརྡྡྷཾ ཏཏྲ བཧུདིནཱནི ནྱཝསཏཱམ྄།