< preritāḥ 11 >

1 itthaṁ bhinnadeśīyalokā apīśvarasya vākyam agṛhlan imāṁ vārttāṁ yihūdīyadeśasthapreritā bhrātṛgaṇaśca śrutavantaḥ|
And the apostles and the brethren who are in Judea heard that also the nations did receive the word of God,
2 tataḥ pitare yirūśālamnagaraṁ gatavati tvakchedino lokāstena saha vivadamānā avadan,
and when Peter came up to Jerusalem, those of the circumcision were contending with him,
3 tvam atvakchedilokānāṁ gṛhaṁ gatvā taiḥ sārddhaṁ bhuktavān|
saying — 'Unto men uncircumcised thou didst go in, and didst eat with them!'
4 tataḥ pitara āditaḥ kramaśastatkāryyasya sarvvavṛttāntamākhyātum ārabdhavān|
And Peter having begun, did expound to them in order saying,
5 yāphonagara ekadāhaṁ prārthayamāno mūrcchitaḥ san darśanena caturṣu koṇeṣu lambanamānaṁ vṛhadvastramiva pātramekam ākāśadavaruhya mannikaṭam āgacchad apaśyam|
'I was in the city of Joppa praying, and I saw in a trance a vision, a certain vessel coming down, as a great sheet by four corners being let down out of the heaven, and it came unto me;
6 paścāt tad ananyadṛṣṭyā dṛṣṭvā vivicya tasya madhye nānāprakārān grāmyavanyapaśūn urogāmikhecarāṁśca dṛṣṭavān;
at which having looked stedfastly, I was considering, and I saw the four-footed beasts of the earth, and the wild beasts, and the creeping things, and the fowls of heaven;
7 he pitara tvamutthāya gatvā bhuṁkṣva māṁ sambodhya kathayantaṁ śabdamekaṁ śrutavāṁśca|
and I heard a voice saying to me, Having risen, Peter, slay and eat;
8 tatohaṁ pratyavadaṁ, he prabho netthaṁ bhavatu, yataḥ kiñcana niṣiddham aśuci dravyaṁ vā mama mukhamadhyaṁ kadāpi na prāviśat|
and I said, Not so, Lord; because anything common or unclean hath at no time entered into my mouth;
9 aparam īśvaro yat śuci kṛtavān tanniṣiddhaṁ na jānīhi dvi rmāmpratīdṛśī vihāyasīyā vāṇī jātā|
and a voice did answer me a second time out of the heaven, What God did cleanse, thou — declare not thou common.
10 triritthaṁ sati tat sarvvaṁ punarākāśam ākṛṣṭaṁ|
'And this happened thrice, and again was all drawn up to the heaven,
11 paścāt kaisariyānagarāt trayo janā mannikaṭaṁ preṣitā yatra niveśane sthitohaṁ tasmin samaye tatropātiṣṭhan|
and, lo, immediately, three men stood at the house in which I was, having been sent from Caesarea unto me,
12 tadā niḥsandehaṁ taiḥ sārddhaṁ yātum ātmā māmādiṣṭavān; tataḥ paraṁ mayā sahaiteṣu ṣaḍbhrātṛṣu gateṣu vayaṁ tasya manujasya gṛhaṁ prāviśāma|
and the Spirit said to me to go with them, nothing doubting, and these six brethren also went with me, and we did enter into the house of the man,
13 sosmākaṁ nikaṭe kathāmetām akathayat ekadā dūta ekaḥ pratyakṣībhūya mama gṛhamadhye tiṣṭan māmityājñāpitavān, yāphonagaraṁ prati lokān prahitya pitaranāmnā vikhyātaṁ śimonam āhūyaya;
he declared also to us how he saw the messenger in his house standing, and saying to him, Send men to Joppa, and call for Simon, who is surnamed Peter,
14 tatastava tvadīyaparivārāṇāñca yena paritrāṇaṁ bhaviṣyati tat sa upadekṣyati|
who shall speak sayings by which thou shalt be saved, thou and all thy house.
15 ahaṁ tāṁ kathāmutthāpya kathitavān tena prathamam asmākam upari yathā pavitra ātmāvarūḍhavān tathā teṣāmapyupari samavarūḍhavān|
'And in my beginning to speak, the Holy Spirit did fall upon them, even as also upon us in the beginning,
16 tena yohan jale majjitavān iti satyaṁ kintu yūyaṁ pavitra ātmani majjitā bhaviṣyatha, iti yadvākyaṁ prabhuruditavān tat tadā mayā smṛtam|
and I remembered the saying of the Lord, how he said, John indeed did baptize with water, and ye shall be baptized with the Holy Spirit;
17 ataḥ prabhā yīśukhrīṣṭe pratyayakāriṇo ye vayam asmabhyam īśvaro yad dattavān tat tebhyo lokebhyopi dattavān tataḥ kohaṁ? kimaham īśvaraṁ vārayituṁ śaknomi?
if then the equal gift God did give to them as also to us, having believed upon the Lord Jesus Christ, I — how was I able to withstand God?'
18 kathāmetāṁ śruvā te kṣāntā īśvarasya guṇān anukīrttya kathitavantaḥ, tarhi paramāyuḥprāptinimittam īśvaronyadeśīyalokebhyopi manaḥparivarttanarūpaṁ dānam adāt|
And they, having heard these things, were silent, and were glorifying God, saying, 'Then, indeed, also to the nations did God give the reformation to life.'
19 stiphānaṁ prati upadrave ghaṭite ye vikīrṇā abhavan tai phainīkīkuprāntiyakhiyāsu bhramitvā kevalayihūdīyalokān vinā kasyāpyanyasya samīpa īśvarasya kathāṁ na prācārayan|
Those, indeed, therefore, having been scattered abroad, from the tribulation that came after Stephen, went through unto Phenice, and Cyprus, and Antioch, speaking the word to none except to Jews only;
20 aparaṁ teṣāṁ kuprīyāḥ kurīnīyāśca kiyanto janā āntiyakhiyānagaraṁ gatvā yūnānīyalokānāṁ samīpepi prabhoryīśoḥ kathāṁ prācārayan|
and there were certain of them men of Cyprus and Cyrene, who having entered into Antioch, were speaking unto the Hellenists, proclaiming good news — the Lord Jesus,
21 prabhoḥ karasteṣāṁ sahāya āsīt tasmād aneke lokā viśvasya prabhuṁ prati parāvarttanta|
and the hand of the Lord was with them, a great number also, having believed, did turn unto the Lord.
22 iti vārttāyāṁ yirūśālamasthamaṇḍalīyalokānāṁ karṇagocarībhūtāyām āntiyakhiyānagaraṁ gantu te barṇabbāṁ prairayan|
And the account was heard in the ears of the assembly that [is] in Jerusalem concerning them, and they sent forth Barnabas to go through unto Antioch,
23 tato barṇabbāstatra upasthitaḥ san īśvarasyānugrahasya phalaṁ dṛṣṭvā sānando jātaḥ,
who, having come, and having seen the grace of God, was glad, and was exhorting all with purpose of heart to cleave to the Lord,
24 sa svayaṁ sādhu rviśvāsena pavitreṇātmanā ca paripūrṇaḥ san ganoniṣṭayā prabhāvāsthāṁ karttuṁ sarvvān upadiṣṭavān tena prabhoḥ śiṣyā aneke babhūvuḥ|
because he was a good man, and full of the Holy Spirit, and of faith, and a great multitude was added to the Lord.
25 śeṣe śaulaṁ mṛgayituṁ barṇabbāstārṣanagaraṁ prasthitavān| tatra tasyoddeśaṁ prāpya tam āntiyakhiyānagaram ānayat;
And Barnabas went forth to Tarsus, to seek for Saul,
26 tatastau maṇḍalīsthalokaiḥ sabhāṁ kṛtvā saṁvatsaramekaṁ yāvad bahulokān upādiśatāṁ; tasmin āntiyakhiyānagare śiṣyāḥ prathamaṁ khrīṣṭīyanāmnā vikhyātā abhavan|
and having found him, he brought him to Antioch, and it came to pass that they a whole year did assemble together in the assembly, and taught a great multitude, the disciples also were divinely called first in Antioch Christians.
27 tataḥ paraṁ bhaviṣyadvādigaṇe yirūśālama āntiyakhiyānagaram āgate sati
And in those days there came from Jerusalem prophets to Antioch,
28 āgābanāmā teṣāmeka utthāya ātmanaḥ śikṣayā sarvvadeśe durbhikṣaṁ bhaviṣyatīti jñāpitavān; tataḥ klaudiyakaisarasyādhikāre sati tat pratyakṣam abhavat|
and one of them, by name Agabus, having stood up, did signify through the Spirit a great dearth is about to be throughout all the world — which also came to pass in the time of Claudius Caesar —
29 tasmāt śiṣyā ekaikaśaḥ svasvaśaktyanusārato yihūdīyadeśanivāsināṁ bhratṛṇāṁ dinayāpanārthaṁ dhanaṁ preṣayituṁ niścitya
and the disciples, according as any one was prospering, determined each of them to send for ministration to the brethren dwelling in Judea,
30 barṇabbāśaulayo rdvārā prācīnalokānāṁ samīpaṁ tat preṣitavantaḥ|
which also they did, having sent unto the elders by the hand of Barnabas and Saul.

< preritāḥ 11 >