< preritāḥ 11 >

1 itthaṁ bhinnadeśīyalokā apīśvarasya vākyam agṛhlan imāṁ vārttāṁ yihūdīyadeśasthapreritā bhrātṛgaṇaśca śrutavantaḥ|
Men Apostlene og de Brødre, som vare rundt om i Judæa, hørte, at ogsaa Hedningerne havde modtaget Guds Ord.
2 tataḥ pitare yirūśālamnagaraṁ gatavati tvakchedino lokāstena saha vivadamānā avadan,
Og da Peter kom op til Jerusalem, tvistedes de af Omskærelsen med ham og sagde:
3 tvam atvakchedilokānāṁ gṛhaṁ gatvā taiḥ sārddhaṁ bhuktavān|
„Du er gaaet ind til uomskaarne Mænd og har spist med dem.”
4 tataḥ pitara āditaḥ kramaśastatkāryyasya sarvvavṛttāntamākhyātum ārabdhavān|
Men Peter begyndte og forklarede dem det i Sammenhæng og sagde:
5 yāphonagara ekadāhaṁ prārthayamāno mūrcchitaḥ san darśanena caturṣu koṇeṣu lambanamānaṁ vṛhadvastramiva pātramekam ākāśadavaruhya mannikaṭam āgacchad apaśyam|
„Jeg var i Byen Joppe og bad; og jeg saa i en Henrykkelse et Syn, noget, der dalede ned, ligesom en stor Dug, der ved de fire Hjørner sænkedes ned fra Himmelen, og den kom lige hen til mig.
6 paścāt tad ananyadṛṣṭyā dṛṣṭvā vivicya tasya madhye nānāprakārān grāmyavanyapaśūn urogāmikhecarāṁśca dṛṣṭavān;
Jeg stirrede paa den og betragtede den og saa da Jordens firføddede Dyr og vilde Dyr og krybende Dyr og Himmelens Fugle.
7 he pitara tvamutthāya gatvā bhuṁkṣva māṁ sambodhya kathayantaṁ śabdamekaṁ śrutavāṁśca|
Og jeg hørte ogsaa en Røst, som sagde til mig: Staa op, Peter, slagt og spis!
8 tatohaṁ pratyavadaṁ, he prabho netthaṁ bhavatu, yataḥ kiñcana niṣiddham aśuci dravyaṁ vā mama mukhamadhyaṁ kadāpi na prāviśat|
Men jeg sagde: Ingenlunde, Herre! thi aldrig kom noget vanhelligt eller urent i min Mund.
9 aparam īśvaro yat śuci kṛtavān tanniṣiddhaṁ na jānīhi dvi rmāmpratīdṛśī vihāyasīyā vāṇī jātā|
Men en Røst svarede anden Gang fra Himmelen: Hvad Gud har renset, holde du ikke for vanhelligt!
10 triritthaṁ sati tat sarvvaṁ punarākāśam ākṛṣṭaṁ|
Og dette skete tre Gange; saa blev det igen alt sammen draget op til Himmelen.
11 paścāt kaisariyānagarāt trayo janā mannikaṭaṁ preṣitā yatra niveśane sthitohaṁ tasmin samaye tatropātiṣṭhan|
Og se, i det samme stode tre Mænd ved det Hus, i hvilket jeg var, som vare udsendte til mig fra Kæsarea.
12 tadā niḥsandehaṁ taiḥ sārddhaṁ yātum ātmā māmādiṣṭavān; tataḥ paraṁ mayā sahaiteṣu ṣaḍbhrātṛṣu gateṣu vayaṁ tasya manujasya gṛhaṁ prāviśāma|
Men Aanden sagde til mig, at jeg skulde gaa med dem uden at gøre Forskel. Men ogsaa disse seks Brødre droge med mig, og vi gik ind i Mandens Hus.
13 sosmākaṁ nikaṭe kathāmetām akathayat ekadā dūta ekaḥ pratyakṣībhūya mama gṛhamadhye tiṣṭan māmityājñāpitavān, yāphonagaraṁ prati lokān prahitya pitaranāmnā vikhyātaṁ śimonam āhūyaya;
Og han fortalte os, hvorledes han havde set Engelen staa i hans Hus og sige: Send Bud til Joppe og lad Simon med Tilnavn Peter hente!
14 tatastava tvadīyaparivārāṇāñca yena paritrāṇaṁ bhaviṣyati tat sa upadekṣyati|
Han skal tale Ord til dig, ved hvilke du og hele dit Hus skal frelses.
15 ahaṁ tāṁ kathāmutthāpya kathitavān tena prathamam asmākam upari yathā pavitra ātmāvarūḍhavān tathā teṣāmapyupari samavarūḍhavān|
Men idet jeg begyndte at tale, faldt den Helligaand paa dem ligesom ogsaa paa os i Begyndelsen.
16 tena yohan jale majjitavān iti satyaṁ kintu yūyaṁ pavitra ātmani majjitā bhaviṣyatha, iti yadvākyaṁ prabhuruditavān tat tadā mayā smṛtam|
Og jeg kom Herrens Ord i Hu, hvorledes han sagde: Johannes døbte med Vand, men I skulle døbes med den Helligaand.
17 ataḥ prabhā yīśukhrīṣṭe pratyayakāriṇo ye vayam asmabhyam īśvaro yad dattavān tat tebhyo lokebhyopi dattavān tataḥ kohaṁ? kimaham īśvaraṁ vārayituṁ śaknomi?
Naar altsaa Gud gav dem lige Gave med os, da de troede paa den Herre Jesus Kristus, hvem var da jeg, at jeg skulde kunne hindre Gud?”
18 kathāmetāṁ śruvā te kṣāntā īśvarasya guṇān anukīrttya kathitavantaḥ, tarhi paramāyuḥprāptinimittam īśvaronyadeśīyalokebhyopi manaḥparivarttanarūpaṁ dānam adāt|
Men da de hørte dette, bleve de rolige, og de priste Gud og sagde: „Saa har Gud ogsaa givet Hedningerne Omvendelsen til Liv.”
19 stiphānaṁ prati upadrave ghaṭite ye vikīrṇā abhavan tai phainīkīkuprāntiyakhiyāsu bhramitvā kevalayihūdīyalokān vinā kasyāpyanyasya samīpa īśvarasya kathāṁ na prācārayan|
De, som nu vare blevne adspredte paa Grund af den Trængsel, som opstod i Anledning af Stefanus, vandrede om lige til Fønikien og Kypern og Antiokia, og de talte ikke Ordet til nogen uden til Jøder alene.
20 aparaṁ teṣāṁ kuprīyāḥ kurīnīyāśca kiyanto janā āntiyakhiyānagaraṁ gatvā yūnānīyalokānāṁ samīpepi prabhoryīśoḥ kathāṁ prācārayan|
Men iblandt dem var der nogle Mænd fra Kypern og Kyrene, som kom til Antiokia og talte ogsaa til Grækerne og forkyndte Evangeliet om den Herre Jesus.
21 prabhoḥ karasteṣāṁ sahāya āsīt tasmād aneke lokā viśvasya prabhuṁ prati parāvarttanta|
Og Herrens Haand var med dem, og et stort Antal blev troende og omvendte sig til Herren.
22 iti vārttāyāṁ yirūśālamasthamaṇḍalīyalokānāṁ karṇagocarībhūtāyām āntiyakhiyānagaraṁ gantu te barṇabbāṁ prairayan|
Men Rygtet om dem kom Menigheden i Jerusalem for Øre, og de sendte Barnabas ud til Antiokia.
23 tato barṇabbāstatra upasthitaḥ san īśvarasyānugrahasya phalaṁ dṛṣṭvā sānando jātaḥ,
Da han nu kom derhen og saa Guds Naade, glædede han sig og formanede alle til med Hjertets Forsæt at blive ved Herren.
24 sa svayaṁ sādhu rviśvāsena pavitreṇātmanā ca paripūrṇaḥ san ganoniṣṭayā prabhāvāsthāṁ karttuṁ sarvvān upadiṣṭavān tena prabhoḥ śiṣyā aneke babhūvuḥ|
Thi han var en god Mand og fuld af den Helligaand og Tro. Og en stor Skare blev ført til Herren.
25 śeṣe śaulaṁ mṛgayituṁ barṇabbāstārṣanagaraṁ prasthitavān| tatra tasyoddeśaṁ prāpya tam āntiyakhiyānagaram ānayat;
Men han drog ud til Tarsus for at opsøge Saulus; og da han fandt ham, førte han ham til Antiokia.
26 tatastau maṇḍalīsthalokaiḥ sabhāṁ kṛtvā saṁvatsaramekaṁ yāvad bahulokān upādiśatāṁ; tasmin āntiyakhiyānagare śiṣyāḥ prathamaṁ khrīṣṭīyanāmnā vikhyātā abhavan|
Og det skete, at de endog et helt Aar igennem færdedes sammen i Menigheden og lærte en stor Skare, og at Disciplene først i Antiokia bleve kaldte Kristne.
27 tataḥ paraṁ bhaviṣyadvādigaṇe yirūśālama āntiyakhiyānagaram āgate sati
Men i disse Dage kom der Profeter ned fra Jerusalem til Antiokia.
28 āgābanāmā teṣāmeka utthāya ātmanaḥ śikṣayā sarvvadeśe durbhikṣaṁ bhaviṣyatīti jñāpitavān; tataḥ klaudiyakaisarasyādhikāre sati tat pratyakṣam abhavat|
Og en af dem, ved Navn Agabus, stod op og tilkendegav ved Aanden, at der skulde komme en stor Hungersnød over hele Verden, hvilken ogsaa kom under Klaudius.
29 tasmāt śiṣyā ekaikaśaḥ svasvaśaktyanusārato yihūdīyadeśanivāsināṁ bhratṛṇāṁ dinayāpanārthaṁ dhanaṁ preṣayituṁ niścitya
Men Disciplene besluttede at sende, hver efter sin Evne, noget til Hjælp for Brødrene, som boede i Judæa;
30 barṇabbāśaulayo rdvārā prācīnalokānāṁ samīpaṁ tat preṣitavantaḥ|
hvilket de ogsaa gjorde, og de sendte det til de Ældste ved Barnabas's og Saulus's Haand.

< preritāḥ 11 >