< 3 yohanaḥ 1 >

1 prācīno 'haṁ satyamatād yasmin prīye taṁ priyatamaṁ gāyaṁ prati patraṁ likhāmi|
Mupati kuli uyandika Gayiyasi, ooyo ngwenjanda chakasimpe.
2 he priya, tavātmā yādṛk śubhānvitastādṛk sarvvaviṣaye tava śubhaṁ svāsthyañca bhūyāt|
Oyandwa, Ndikukkombela ikuti zintu zyoonse zikwendele kabotu alubo upone kabotu, mbuli mbopona kabotu mumuuya wako.
3 bhrātṛbhirāgatya tava satyamatasyārthatastvaṁ kīdṛk satyamatamācarasyetasya sākṣye datte mama mahānando jātaḥ|
Nkambo ndakakondwa ndakabotelwa loko inzubo nizyakasika akupa bukamboni bwakasimpe kaako, mbuli mboyenda mukasimpe.
4 mama santānāḥ satyamatamācarantītivārttāto mama ya ānando jāyate tato mahattaro nāsti|
Nsikwe kubotelwa kumbi kwinda oku pe, ikumvwa kuti bana bangu benda mukasimpe.
5 he priya, bhrātṛn prati viśeṣatastān videśino bhṛtṛn prati tvayā yadyat kṛtaṁ tat sarvvaṁ viśvāsino yogyaṁ|
Oyandwa, uchita michito chalusyomo mpobelekela inzubo akubenzu,
6 te ca samiteḥ sākṣāt tava pramnaḥ pramāṇaṁ dattavantaḥ, aparam īśvarayogyarūpeṇa tān prasthāpayatā tvayā satkarmma kāriṣyate|
aabo bakazopa bukamboni bwaluyando lwako kunembo lyembungano. Uchita kabotu kubasindikila munyeendo zyabo chakubotezya Leza,
7 yataste tasya nāmnā yātrāṁ vidhāya bhinnajātīyebhyaḥ kimapi na gṛhītavantaḥ|
nkambo kezina eelyo ndibayobwendela, nkabata tambwide chintu kuli bamasi.
8 tasmād vayaṁ yat satyamatasya sahāyā bhavema tadarthametādṛśā lokā asmābhiranugrahītavyāḥ|
Aboobo aswebo tulachitambula mbubo, ikuti tukabe basimulimo nyokwe mukasimpe.
9 samitiṁ pratyahaṁ patraṁ likhitavān kintu teṣāṁ madhye yo diyatriphiḥ pradhānāyate so 'smān na gṛhlāti|
Kuli nzindakalembela imbungano, pesi Diyotilefesi, oyo uyandisya kuba mutanzi akati kabo, tatutambuli pe swebo.
10 ato 'haṁ yadopasthāsyāmi tadā tena yadyat kriyate tat sarvvaṁ taṁ smārayiṣyāmi, yataḥ sa durvvākyairasmān apavadati, tenāpi tṛptiṁ na gatvā svayamapi bhrātṛn nānugṛhlāti ye cānugrahītumicchanti tān samitito 'pi bahiṣkaroti|
Eelyo, nindasika, nzomuyeezya milimo yakwe njali kuchita, yakututamikizya chakubeja amajwi mabi kulindiswe. Mukutakkutisika, takaki biyo kutambula ibana bakwabo, pesi ulakasya alubo kulaabo ibayanda kubatambula benzu mpawo akubatanda mumbungano.
11 he priya, tvayā duṣkarmma nānukriyatāṁ kintu satkarmmaiva| yaḥ satkarmmācārī sa īśvarāt jātaḥ, yo duṣkarmmācārī sa īśvaraṁ na dṛṣṭavān|
Noyandwa, utatobeli kuchita zibi pesi kuleezyo zibotu. Ooyo uchita zibotu nguwa Leza; simuchita zibi tanakubona Leza,
12 dīmītriyasya pakṣe sarvvaiḥ sākṣyam adāyi viśeṣataḥ satyamatenāpi, vayamapi tatpakṣe sākṣyaṁ dadmaḥ, asmākañca sākṣyaṁ satyameveti yūyaṁ jānītha|
Demetiliyasi wakatambula bukamboni bubotu kuli boonse amukasimpe. Alubo andiswe tuli bakamboni, alubo ayebo ulizi kuti bukamboni bwesu mbwakasimpe.
13 tvāṁ prati mayā bahūni lekhitavyāni kintu masīlekhanībhyāṁ lekhituṁ necchāmi|
Ndali ezyiingi zyakukulembela pesi nsikkonzyi kukulembela pe zyoonse empesele amulende.
14 acireṇa tvāṁ drakṣyāmīti mama pratyāśāste tadāvāṁ sammukhībhūya parasparaṁ sambhāṣiṣyāvahe| tava śānti rbhūyāt| asmākaṁ mitrāṇi tvāṁ namaskāraṁ jñāpayanti tvamapyekaikasya nāma procya mitrebhyo namaskuru| iti|
Pesi ndilangila kuzokubona lino lino, elyo tuzowambuula katulangene. Lumuno alube ayebo. Benzuma balikumujuzya. Ujuzye ibeenzuma oko muzina.

< 3 yohanaḥ 1 >