< 2 thiṣalanīkinaḥ 1 >

1 paulaḥ silvānastīmathiyaścetināmāno vayam asmadīyatātam īśvaraṁ prabhuṁ yīśukhrīṣṭañcāśritāṁ thiṣalanīkināṁ samitiṁ prati patraṁ likhāmaḥ|
পৌলঃ সিল্ৱানস্তীমথিযশ্চেতিনামানো ৱযম্ অস্মদীযতাতম্ ঈশ্ৱৰং প্ৰভুং যীশুখ্ৰীষ্টঞ্চাশ্ৰিতাং থিষলনীকিনাং সমিতিং প্ৰতি পত্ৰং লিখামঃ|
2 asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmāsvanugrahaṁ śāntiñca kriyāstāṁ|
অস্মাকং তাত ঈশ্ৱৰঃ প্ৰভু ৰ্যীশুখ্ৰীষ্টশ্চ যুষ্মাস্ৱনুগ্ৰহং শান্তিঞ্চ ক্ৰিযাস্তাং|
3 he bhrātaraḥ, yuṣmākaṁ kṛte sarvvadā yathāyogyam īśvarasya dhanyavādo 'smābhiḥ karttavyaḥ, yato heto ryuṣmākaṁ viśvāsa uttarottaraṁ varddhate parasparam ekaikasya prema ca bahuphalaṁ bhavati|
হে ভ্ৰাতৰঃ, যুষ্মাকং কৃতে সৰ্ৱ্ৱদা যথাযোগ্যম্ ঈশ্ৱৰস্য ধন্যৱাদো ঽস্মাভিঃ কৰ্ত্তৱ্যঃ, যতো হেতো ৰ্যুষ্মাকং ৱিশ্ৱাস উত্তৰোত্তৰং ৱৰ্দ্ধতে পৰস্পৰম্ একৈকস্য প্ৰেম চ বহুফলং ভৱতি|
4 tasmād yuṣmābhi ryāvanta upadravakleśāḥ sahyante teṣu yad dheryyaṁ yaśca viśvāsaḥ prakāśyate tatkāraṇād vayam īśvarīyasamitiṣu yuṣmābhiḥ ślāghāmahe|
তস্মাদ্ যুষ্মাভি ৰ্যাৱন্ত উপদ্ৰৱক্লেশাঃ সহ্যন্তে তেষু যদ্ ধেৰ্য্যং যশ্চ ৱিশ্ৱাসঃ প্ৰকাশ্যতে তৎকাৰণাদ্ ৱযম্ ঈশ্ৱৰীযসমিতিষু যুষ্মাভিঃ শ্লাঘামহে|
5 tacceśvarasya nyāyavicārasya pramāṇaṁ bhavati yato yūyaṁ yasya kṛte duḥkhaṁ sahadhvaṁ tasyeśvarīyarājyasya yogyā bhavatha|
তচ্চেশ্ৱৰস্য ন্যাযৱিচাৰস্য প্ৰমাণং ভৱতি যতো যূযং যস্য কৃতে দুঃখং সহধ্ৱং তস্যেশ্ৱৰীযৰাজ্যস্য যোগ্যা ভৱথ|
6 yataḥ svakīyasvargadūtānāṁ balaiḥ sahitasya prabho ryīśoḥ svargād āgamanakāle yuṣmākaṁ kleśakebhyaḥ kleśena phaladānaṁ sārddhamasmābhiśca
যতঃ স্ৱকীযস্ৱৰ্গদূতানাং বলৈঃ সহিতস্য প্ৰভো ৰ্যীশোঃ স্ৱৰ্গাদ্ আগমনকালে যুষ্মাকং ক্লেশকেভ্যঃ ক্লেশেন ফলদানং সাৰ্দ্ধমস্মাভিশ্চ
7 kliśyamānebhyo yuṣmabhyaṁ śāntidānam īśvareṇa nyāyyaṁ bhotsyate;
ক্লিশ্যমানেভ্যো যুষ্মভ্যং শান্তিদানম্ ঈশ্ৱৰেণ ন্যায্যং ভোৎস্যতে;
8 tadānīm īśvarānabhijñebhyo 'smatprabho ryīśukhrīṣṭasya susaṁvādāgrāhakebhyaśca lokebhyo jājvalyamānena vahninā samucitaṁ phalaṁ yīśunā dāsyate;
তদানীম্ ঈশ্ৱৰানভিজ্ঞেভ্যো ঽস্মৎপ্ৰভো ৰ্যীশুখ্ৰীষ্টস্য সুসংৱাদাগ্ৰাহকেভ্যশ্চ লোকেভ্যো জাজ্ৱল্যমানেন ৱহ্নিনা সমুচিতং ফলং যীশুনা দাস্যতে;
9 te ca prabho rvadanāt parākramayuktavibhavācca sadātanavināśarūpaṁ daṇḍaṁ lapsyante, (aiōnios g166)
তে চ প্ৰভো ৰ্ৱদনাৎ পৰাক্ৰমযুক্তৱিভৱাচ্চ সদাতনৱিনাশৰূপং দণ্ডং লপ্স্যন্তে, (aiōnios g166)
10 kintu tasmin dine svakīyapavitralokeṣu virājituṁ yuṣmān aparāṁśca sarvvān viśvāsilokān vismāpayituñca sa āgamiṣyati yato 'smākaṁ pramāṇe yuṣmābhi rviśvāso'kāri|
১০কিন্তু তস্মিন্ দিনে স্ৱকীযপৱিত্ৰলোকেষু ৱিৰাজিতুং যুষ্মান্ অপৰাংশ্চ সৰ্ৱ্ৱান্ ৱিশ্ৱাসিলোকান্ ৱিস্মাপযিতুঞ্চ স আগমিষ্যতি যতো ঽস্মাকং প্ৰমাণে যুষ্মাভি ৰ্ৱিশ্ৱাসোঽকাৰি|
11 ato'smākam īśvaro yuṣmān tasyāhvānasya yogyān karotu saujanyasya śubhaphalaṁ viśvāsasya guṇañca parākrameṇa sādhayatviti prārthanāsmābhiḥ sarvvadā yuṣmannimittaṁ kriyate,
১১অতোঽস্মাকম্ ঈশ্ৱৰো যুষ্মান্ তস্যাহ্ৱানস্য যোগ্যান্ কৰোতু সৌজন্যস্য শুভফলং ৱিশ্ৱাসস্য গুণঞ্চ পৰাক্ৰমেণ সাধযৎৱিতি প্ৰাৰ্থনাস্মাভিঃ সৰ্ৱ্ৱদা যুষ্মন্নিমিত্তং ক্ৰিযতে,
12 yatastathā satyasmākam īśvarasya prabho ryīśukhrīṣṭasya cānugrahād asmatprabho ryīśukhrīṣṭasya nāmno gauravaṁ yuṣmāsu yuṣmākamapi gauravaṁ tasmin prakāśiṣyate|
১২যতস্তথা সত্যস্মাকম্ ঈশ্ৱৰস্য প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য চানুগ্ৰহাদ্ অস্মৎপ্ৰভো ৰ্যীশুখ্ৰীষ্টস্য নাম্নো গৌৰৱং যুষ্মাসু যুষ্মাকমপি গৌৰৱং তস্মিন্ প্ৰকাশিষ্যতে|

< 2 thiṣalanīkinaḥ 1 >