< 2 thiṣalanīkinaḥ 1 >

1 paulaḥ silvānastīmathiyaścetināmāno vayam asmadīyatātam īśvaraṁ prabhuṁ yīśukhrīṣṭañcāśritāṁ thiṣalanīkināṁ samitiṁ prati patraṁ likhāmaḥ|
Παῦλος καὶ Σιλουανὸς καὶ Τιμόθεος τῇ ἐκκλησίᾳ Θεσσαλονικέων ἐν Θεῷ πατρὶ ἡμῶν καὶ Κυρίῳ Ἰησοῦ Χριστῷ·
2 asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmāsvanugrahaṁ śāntiñca kriyāstāṁ|
χάρις ὑμῖν καὶ εἰρήνη ἀπὸ Θεοῦ πατρὸς ἡμῶν καὶ Κυρίου Ἰησοῦ Χριστοῦ.
3 he bhrātaraḥ, yuṣmākaṁ kṛte sarvvadā yathāyogyam īśvarasya dhanyavādo 'smābhiḥ karttavyaḥ, yato heto ryuṣmākaṁ viśvāsa uttarottaraṁ varddhate parasparam ekaikasya prema ca bahuphalaṁ bhavati|
Εὐχαριστεῖν ὀφείλομεν τῷ Θεῷ πάντοτε περὶ ὑμῶν, ἀδελφοί, καθὼς ἄξιόν ἐστιν, ὅτι ὑπεραυξάνει ἡ πίστις ὑμῶν, καὶ πλεονάζει ἡ ἀγάπη ἑνὸς ἑκάστου πάντων ὑμῶν εἰς ἀλλήλους·
4 tasmād yuṣmābhi ryāvanta upadravakleśāḥ sahyante teṣu yad dheryyaṁ yaśca viśvāsaḥ prakāśyate tatkāraṇād vayam īśvarīyasamitiṣu yuṣmābhiḥ ślāghāmahe|
ὥστε ἡμᾶς αὐτοὺς ἐν ὑμῖν καυχᾶσθαι ἐν ταῖς ἐκκλησίαις τοῦ Θεοῦ ὑπὲρ τῆς ὑπομονῆς ὑμῶν καὶ πίστεως ἐν πᾶσι τοῖς διωγμοῖς ὑμῶν καὶ ταῖς θλίψεσιν αἷς ἀνέχεσθε·
5 tacceśvarasya nyāyavicārasya pramāṇaṁ bhavati yato yūyaṁ yasya kṛte duḥkhaṁ sahadhvaṁ tasyeśvarīyarājyasya yogyā bhavatha|
ἔνδειγμα τῆς δικαίας κρίσεως τοῦ Θεοῦ, εἰς τὸ καταξιωθῆναι ὑμᾶς τῆς βασιλείας τοῦ Θεοῦ, ὑπὲρ ἧς καὶ πάσχετε·
6 yataḥ svakīyasvargadūtānāṁ balaiḥ sahitasya prabho ryīśoḥ svargād āgamanakāle yuṣmākaṁ kleśakebhyaḥ kleśena phaladānaṁ sārddhamasmābhiśca
εἴπερ δίκαιον παρὰ Θεῷ ἀνταποδοῦναι τοῖς θλίβουσιν ὑμᾶς θλίψιν,
7 kliśyamānebhyo yuṣmabhyaṁ śāntidānam īśvareṇa nyāyyaṁ bhotsyate;
καὶ ὑμῖν τοῖς θλιβομένοις ἄνεσιν μεθ᾽ ἡμῶν, ἐν τῇ ἀποκαλύψει τοῦ Κυρίου Ἰησοῦ ἀπ᾽ οὐρανοῦ μετ᾽ ἀγγέλων δυνάμεως αὐτοῦ,
8 tadānīm īśvarānabhijñebhyo 'smatprabho ryīśukhrīṣṭasya susaṁvādāgrāhakebhyaśca lokebhyo jājvalyamānena vahninā samucitaṁ phalaṁ yīśunā dāsyate;
ἐν πυρὶ φλογός, διδόντος ἐκδίκησιν τοῖς μὴ εἰδόσι Θεόν, καὶ τοῖς μὴ ὑπακούουσι τῷ εὐαγγελίῳ τοῦ Κυρίου ἡμῶν Ἰησοῦ·
9 te ca prabho rvadanāt parākramayuktavibhavācca sadātanavināśarūpaṁ daṇḍaṁ lapsyante, (aiōnios g166)
οἵτινες δίκην τίσουσιν, ὄλεθρον αἰώνιον ἀπὸ προσώπου τοῦ Κυρίου καὶ ἀπὸ τῆς δόξης τῆς ἰσχύος αὐτοῦ, (aiōnios g166)
10 kintu tasmin dine svakīyapavitralokeṣu virājituṁ yuṣmān aparāṁśca sarvvān viśvāsilokān vismāpayituñca sa āgamiṣyati yato 'smākaṁ pramāṇe yuṣmābhi rviśvāso'kāri|
ὅταν ἔλθῃ ἐνδοξασθῆναι ἐν τοῖς ἁγίοις αὐτοῦ, καὶ θαυμασθῆναι ἐν πᾶσι τοῖς πιστεύσασιν ὅτι ἐπιστεύθη τὸ μαρτύριον ἡμῶν ἐφ᾽ ὑμᾶς ἐν τῇ ἡμέρᾳ ἐκείνῃ.
11 ato'smākam īśvaro yuṣmān tasyāhvānasya yogyān karotu saujanyasya śubhaphalaṁ viśvāsasya guṇañca parākrameṇa sādhayatviti prārthanāsmābhiḥ sarvvadā yuṣmannimittaṁ kriyate,
Εἰς ὃ καὶ προσευχόμεθα πάντοτε περὶ ὑμῶν, ἵνα ὑμᾶς ἀξιώσῃ τῆς κλήσεως ὁ Θεὸς ἡμῶν, καὶ πληρώσῃ πᾶσαν εὐδοκίαν ἀγαθωσύνης καὶ ἔργον πίστεως ἐν δυνάμει·
12 yatastathā satyasmākam īśvarasya prabho ryīśukhrīṣṭasya cānugrahād asmatprabho ryīśukhrīṣṭasya nāmno gauravaṁ yuṣmāsu yuṣmākamapi gauravaṁ tasmin prakāśiṣyate|
ὅπως ἐνδοξασθῇ τὸ ὄνομα τοῦ Κυρίου ἡμῶν Ἰησοῦ ἐν ὑμῖν, καὶ ὑμεῖς ἐν αὐτῷ, κατὰ τὴν χάριν τοῦ Θεοῦ ἡμῶν καὶ Κυρίου Ἰησοῦ Χριστοῦ.

< 2 thiṣalanīkinaḥ 1 >