< 2 pitaraḥ 3 >

1 he priyatamāḥ, yūyaṁ yathā pavitrabhaviṣyadvaktṛbhiḥ pūrvvoktāni vākyāni trātrā prabhunā preritānām asmākam ādeśañca sāratha tathā yuṣmān smārayitvā
Amados, escrevo-vos agora esta segunda carta, em ambas as quais desperto com exortação o vosso ânimo sincero;
2 yuṣmākaṁ saralabhāvaṁ prabodhayitum ahaṁ dvitīyam idaṁ patraṁ likhāmi|
Para que vos lembreis das palavras que de antes foram ditas pelos santos profetas, e do mandamento do Senhor e Salvador, mediante vossos apóstolos.
3 prathamaṁ yuṣmābhiridaṁ jñāyatāṁ yat śeṣe kāle svecchācāriṇo nindakā upasthāya
Sabendo primeiro isto: que nos últimos dias virão escarnecedores, andando segundo as suas próprias concupiscências,
4 vadiṣyanti prabhorāgamanasya pratijñā kutra? yataḥ pitṛlokānāṁ mahānidrāgamanāt paraṁ sarvvāṇi sṛṣṭerārambhakāle yathā tathaivāvatiṣṭhante|
E dizendo: Onde está a promessa da sua vinda? porque desde que os pais dormiram todas as coisas permanecem como desde o princípio da criação.
5 pūrvvam īśvarasya vākyenākāśamaṇḍalaṁ jalād utpannā jale santiṣṭhamānā ca pṛthivyavidyataitad anicchukatātaste na jānānti,
Porque voluntariamente ignoram isto, que pela palavra de Deus já desde a antiguidade foram os céus, e a terra, que foi tirada da água e no meio da água subsiste.
6 tatastātkālikasaṁsāro jalenāplāvito vināśaṁ gataḥ|
Pelas quais coisas pereceu o mundo de então, coberto com as águas do dilúvio.
7 kintvadhunā varttamāne ākāśabhūmaṇḍale tenaiva vākyena vahnyarthaṁ gupte vicāradinaṁ duṣṭamānavānāṁ vināśañca yāvad rakṣyate|
Mas os céus e a terra que agora são pela mesma palavra se reservam como tesouro e se guardam para o fogo, até o dia do juízo, e da perdição dos homens ímpios.
8 he priyatamāḥ, yūyam etadekaṁ vākyam anavagatā mā bhavata yat prabhoḥ sākṣād dinamekaṁ varṣasahasravad varṣasahasrañca dinaikavat|
Porém, amados, não ignoreis uma coisa: que um dia para com o Senhor é como mil anos, e mil anos como um dia.
9 kecid yathā vilambaṁ manyante tathā prabhuḥ svapratijñāyāṁ vilambate tannahi kintu ko'pi yanna vinaśyet sarvvaṁ eva manaḥparāvarttanaṁ gaccheyurityabhilaṣan so 'smān prati dīrghasahiṣṇutāṁ vidadhāti|
O Senhor não retarda a sua promessa, como alguns a tem por tardia; mas é longânimo para conosco, não querendo que alguns se percam, senão que todos venham a arrepender-se.
10 kintu kṣapāyāṁ caura iva prabho rdinam āgamiṣyati tasmin mahāśabdena gaganamaṇḍalaṁ lopsyate mūlavastūni ca tāpena galiṣyante pṛthivī tanmadhyasthitāni karmmāṇi ca dhakṣyante|
Mas o dia do Senhor virá como o ladrão de noite; no qual os céus passarão com grande estrondo, e os elementos, ardendo, se desfarão, e a terra, e as obras que nela há, se queimarão.
11 ataḥ sarvvairetai rvikāre gantavye sati yasmin ākāśamaṇḍalaṁ dāhena vikāriṣyate mūlavastūni ca tāpena galiṣyante
Havendo pois de perecer todas estas coisas, quais vos convém a vós ser em santo trato, e piedade,
12 tasyeśvaradinasyāgamanaṁ pratīkṣamāṇairākāṅkṣamāṇaiśca yūṣmābhi rdharmmācāreśvarabhaktibhyāṁ kīdṛśai rlokai rbhavitavyaṁ?
Aguardando, e apressando-vos para a vinda do dia de Deus, em que os céus, incêndidos, se desfarão, e os elementos, ardendo, se fundirão?
13 tathāpi vayaṁ tasya pratijñānusāreṇa dharmmasya vāsasthānaṁ nūtanam ākāśamaṇḍalaṁ nūtanaṁ bhūmaṇḍalañca pratīkṣāmahe|
Porém, segundo a sua promessa, aguardamos novos céus e nova terra, em que habita a justiça.
14 ataeva he priyatamāḥ, tāni pratīkṣamāṇā yūyaṁ niṣkalaṅkā aninditāśca bhūtvā yat śāntyāśritāstiṣṭhathaitasmin yatadhvaṁ|
Pelo que, amados, aguardando estas coisas, procurai que dele sejais achados imaculados e irrepreensíveis em paz.
15 asmākaṁ prabho rdīrghasahiṣṇutāñca paritrāṇajanikāṁ manyadhvaṁ| asmākaṁ priyabhrātre paulāya yat jñānam adāyi tadanusāreṇa so'pi patre yuṣmān prati tadevālikhat|
E tende por salvação a longanimidade de nosso Senhor; como também o nosso amado irmão Paulo vos escreveu, segundo a sabedoria que lhe foi dada;
16 svakīyasarvvapatreṣu caitānyadhi prastutya tadeva gadati| teṣu patreṣu katipayāni durūhyāṇi vākyāni vidyante ye ca lokā ajñānāścañcalāśca te nijavināśārtham anyaśāstrīyavacanānīva tānyapi vikārayanti|
Como também em todas as suas epístolas, falando nelas destas coisas, entre as quais há algumas difíceis de entender, que os indoutos e inconstantes torcem, como também as outras escrituras, para sua própria perdição.
17 tasmād he priyatamāḥ, yūyaṁ pūrvvaṁ buddhvā sāvadhānāstiṣṭhata, adhārmmikāṇāṁ bhrāntisrotasāpahṛtāḥ svakīyasusthiratvāt mā bhraśyata|
Vós, portanto, amados, sabendo isto de antes, guardai-vos de que, pelo engano dos homens abomináveis, sejais juntamente arrebatados, e descaiais da vossa firmeza;
18 kintvasmākaṁ prabhostrātu ryīśukhrīṣṭasyānugrahe jñāne ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmen| (aiōn g165)
Antes crescei na graça e conhecimento de nosso Senhor e Salvador, Jesus Cristo. A ele seja a glória, assim agora, como no dia da eternidade. amém. (aiōn g165)

< 2 pitaraḥ 3 >

The World is Destroyed by Water
The World is Destroyed by Water