< 2 pitaraḥ 3 >

1 he priyatamāḥ, yūyaṁ yathā pavitrabhaviṣyadvaktṛbhiḥ pūrvvoktāni vākyāni trātrā prabhunā preritānām asmākam ādeśañca sāratha tathā yuṣmān smārayitvā
Hanu, Ni ñolela inwe, vasakiwa, ili iñolo lyo vuveli lye nkupuzo mu ku ndunga vuniti bwa muhupulo wenu,
2 yuṣmākaṁ saralabhāvaṁ prabodhayitum ahaṁ dvitīyam idaṁ patraṁ likhāmi|
nji kuti muzeze manzwi ava wambwiwa ku masule ni vapolofita va jolola ni intaelo ya Simwine wetu ni Muhazi ya vahewa cha va apositola.
3 prathamaṁ yuṣmābhiridaṁ jñāyatāṁ yat śeṣe kāle svecchācāriṇo nindakā upasthāya
Mwizive ichi intanzi, kuti vasheununi kaveze mu mazuva a mamaninikizo. Ka vasheunune ni kuzwila havusu ku ya chentakazo zavo vene.
4 vadiṣyanti prabhorāgamanasya pratijñā kutra? yataḥ pitṛlokānāṁ mahānidrāgamanāt paraṁ sarvvāṇi sṛṣṭerārambhakāle yathā tathaivāvatiṣṭhante|
Kavati, “Inahi insepiso ya kuvola kwa kwe? Kuzwa vazazi vetu ha valala, zintu zonse zivekali muswana, ku zwa ku matangilo a ku vumbwa.”
5 pūrvvam īśvarasya vākyenākāśamaṇḍalaṁ jalād utpannā jale santiṣṭhamānā ca pṛthivyavidyataitad anicchukatātaste na jānānti,
Ka vazivale kavomu kuti mawulu ni hansi zi vezi kuva cha kuzwa mu menzi mi ni cha menzi, kuzwililila uko, che ntaelo ya Ireza,
6 tatastātkālikasaṁsāro jalenāplāvito vināśaṁ gataḥ|
mi ka chezi zintu, inkanda ye yina inako iva sinyiwa, cha ku miniswa ni menzi.
7 kintvadhunā varttamāne ākāśabhūmaṇḍale tenaiva vākyena vahnyarthaṁ gupte vicāradinaṁ duṣṭamānavānāṁ vināśañca yāvad rakṣyate|
Kono hanu mawulu ni hansi zi vikilwe kwiza ku hiswa ni mulilo che ntaelo iswana. Zi vikilwe izuva lye nkatulo mi ni insinyeho kwa vantu va sena Ireza.
8 he priyatamāḥ, yūyam etadekaṁ vākyam anavagatā mā bhavata yat prabhoḥ sākṣād dinamekaṁ varṣasahasravad varṣasahasrañca dinaikavat|
Kanzi mukangwa ku lemuha, vasakiwa, kuti izuva lyonke kwa Simwine likolovu lule lwa mwazuva, mi mazuva ena lule a kolovu izuva lyonke.
9 kecid yathā vilambaṁ manyante tathā prabhuḥ svapratijñāyāṁ vilambate tannahi kintu ko'pi yanna vinaśyet sarvvaṁ eva manaḥparāvarttanaṁ gaccheyurityabhilaṣan so 'smān prati dīrghasahiṣṇutāṁ vidadhāti|
Simwine ka yendi cha kulyehi ku ya che sepiso zakwe, sina vamwi ha vaindinda cha kulyeha mukuva. Kono, inkulonde kwenu. Kalakazi ni heva zumwi kwenu ku sinyeha, kono kuyense ave ni chivaka cha kuvaka.
10 kintu kṣapāyāṁ caura iva prabho rdinam āgamiṣyati tasmin mahāśabdena gaganamaṇḍalaṁ lopsyate mūlavastūni ca tāpena galiṣyante pṛthivī tanmadhyasthitāni karmmāṇi ca dhakṣyante|
Nihakuvavulyo, izuva lya Simwine kalize uvu musa: mawulu ka zihite ni muhuwo we lata. Mi zintu kazi zihiswe ni mulilo, mi hansi ni mitendo zina mwateni ka zipatululwe.
11 ataḥ sarvvairetai rvikāre gantavye sati yasmin ākāśamaṇḍalaṁ dāhena vikāriṣyate mūlavastūni ca tāpena galiṣyante
Sina zonse izi zintu kazi sinyehe mweyi inzila, kamuve muvantu venavule? Mulukela kuhala vuhalo vu jolola ni mihalilo ya vu ireza.
12 tasyeśvaradinasyāgamanaṁ pratīkṣamāṇairākāṅkṣamāṇaiśca yūṣmābhi rdharmmācāreśvarabhaktibhyāṁ kīdṛśai rlokai rbhavitavyaṁ?
Mu swanela ku lindila ni kuhwelisa kwiza kwe izuva lya Ireza. Helyo zuva, mawulu kasinyiwe cha mulilo, mi zivumbatu kazi wanjumuke mwi ijeje ikando.
13 tathāpi vayaṁ tasya pratijñānusāreṇa dharmmasya vāsasthānaṁ nūtanam ākāśamaṇḍalaṁ nūtanaṁ bhūmaṇḍalañca pratīkṣāmahe|
Kono chakuya che insepiso yakwe, tulindile mawulu mahya ni hansi hahya, mwete kuve ni kuluka.
14 ataeva he priyatamāḥ, tāni pratīkṣamāṇā yūyaṁ niṣkalaṅkā aninditāśca bhūtvā yat śāntyāśritāstiṣṭhathaitasmin yatadhvaṁ|
Kuzwaho, vasakiwa, sina hamulindile izi zintu, muchite mu muwolela muwanike ni musena kavala ku sanyazahala havusu vwake, mwinkozo.
15 asmākaṁ prabho rdīrghasahiṣṇutāñca paritrāṇajanikāṁ manyadhvaṁ| asmākaṁ priyabhrātre paulāya yat jñānam adāyi tadanusāreṇa so'pi patre yuṣmān prati tadevālikhat|
Hape, muzeze inkulonde ya Simwine wetu cha kuhazwa, sina mwena mwetu Paulusi yosakahana ha va miñoleli, chakuya cha vutali vuvahewa kwali.
16 svakīyasarvvapatreṣu caitānyadhi prastutya tadeva gadati| teṣu patreṣu katipayāni durūhyāṇi vākyāni vidyante ye ca lokā ajñānāścañcalāśca te nijavināśārtham anyaśāstrīyavacanānīva tānyapi vikārayanti|
Paulusi uwamba chezi zintu muwonse mañolo akwe, muali mwina zintu zi kukutu ku kuzizuwisisa. Vakwame va sezi mi ni va sawondeki mwezi zintu, sina havapanga vulyo zimwi intimana, kwi insinyeho yavo.
17 tasmād he priyatamāḥ, yūyaṁ pūrvvaṁ buddhvā sāvadhānāstiṣṭhata, adhārmmikāṇāṁ bhrāntisrotasāpahṛtāḥ svakīyasusthiratvāt mā bhraśyata|
Kuzwaho, vasakiwa, sina hamwizi izi zintu, mulivukeleze njikuti kanzi muzwiswa cha vuchengi bwa vantu vafokola mi muzovelwe ku sepahala kwenu.
18 kintvasmākaṁ prabhostrātu ryīśukhrīṣṭasyānugrahe jñāne ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmen| (aiōn g165)
Kono mukule mu chishemo ni nzivo ya Simwine ni Muhazi wetu Jesu Kirisite. Mi ikanya ive kwali konse hanu ni kuya kuvusu uko. Kuvevulyo! (aiōn g165)

< 2 pitaraḥ 3 >

The World is Destroyed by Water
The World is Destroyed by Water