< 2 karinthinaḥ 2 >

1 aparañcāhaṁ punaḥ śokāya yuṣmatsannidhiṁ na gamiṣyāmīti manasi niracaiṣaṁ|
Porém, deliberei isto comigo mesmo: não ir mais ter convosco em tristeza.
2 yasmād ahaṁ yadi yuṣmān śokayuktān karomi tarhi mayā yaḥ śokayuktīkṛtastaṁ vinā kenāpareṇāhaṁ harṣayiṣye?
Porque, se eu vos entristeço, quem é que me alegrará, senão aquele que por mim foi contristado?
3 mama yo harṣaḥ sa yuṣmākaṁ sarvveṣāṁ harṣa eveti niścitaṁ mayābodhi; ataeva yairahaṁ harṣayitavyastai rmadupasthitisamaye yanmama śoko na jāyeta tadarthameva yuṣmabhyam etādṛśaṁ patraṁ mayā likhitaṁ|
E escrevi-vos isto mesmo, para que, quando lá for, não tenha tristeza da parte dos que deveriam alegrar-me; confiando em vós todos, que a minha alegria é a de todos vós.
4 vastutastu bahukleśasya manaḥpīḍāyāśca samaye'haṁ bahvaśrupātena patramekaṁ likhitavān yuṣmākaṁ śokārthaṁ tannahi kintu yuṣmāsu madīyapremabāhulyasya jñāpanārthaṁ|
Porque em muita tribulação e angústia do coração vos escrevi com muitas lágrimas, não para que vos entristecesseis, mas para que conhecesseis o amor que abundantemente vos tenho.
5 yenāhaṁ śokayuktīkṛtastena kevalamahaṁ śokayuktīkṛtastannahi kintvaṁśato yūyaṁ sarvve'pi yato'hamatra kasmiṁścid doṣamāropayituṁ necchāmi|
Porque, se alguém me contristou, não me contristou a mim senão em parte, para vos não sobrecarregar a vós todos.
6 bahūnāṁ yat tarjjanaṁ tena janenālambhi tat tadarthaṁ pracuraṁ|
Basta-lhe ao tal esta repreensão feita por muitos:
7 ataḥ sa duḥkhasāgare yanna nimajjati tadarthaṁ yuṣmābhiḥ sa kṣantavyaḥ sāntvayitavyaśca|
De maneira que antes pelo contrário deveis perdoar-lhe e consolá-lo, para que o tal não seja de modo algum devorado de demasiada tristeza.
8 iti hetoḥ prarthaye'haṁ yuṣmābhistasmin dayā kriyatāṁ|
Pelo que rogo-vos que confirmeis para com ele o vosso amor.
9 yūyaṁ sarvvakarmmaṇi mamādeśaṁ gṛhlītha na veti parīkṣitum ahaṁ yuṣmān prati likhitavān|
Porque para isso vos escrevi também, para por esta prova saber se sois obedientes em tudo.
10 yasya yo doṣo yuṣmābhiḥ kṣamyate tasya sa doṣo mayāpi kṣamyate yaśca doṣo mayā kṣamyate sa yuṣmākaṁ kṛte khrīṣṭasya sākṣāt kṣamyate|
E a quem perdoardes alguma coisa também eu; porque, se eu também perdoei, se é que tenho perdoado, por amor de vós o fiz na presença de Cristo; para que não sejamos vencidos por Satanás;
11 śayatānaḥ kalpanāsmābhirajñātā nahi, ato vayaṁ yat tena na vañcyāmahe tadartham asmābhiḥ sāvadhānai rbhavitavyaṁ|
Porque não ignoramos os seus ardis.
12 aparañca khrīṣṭasya susaṁvādaghoṣaṇārthaṁ mayi troyānagaramāgate prabhoḥ karmmaṇe ca madarthaṁ dvāre mukte
No demais, quando cheguei a Troas para pregar o evangelho de Cristo, e abrindo-se-me uma porta no Senhor,
13 satyapi svabhrātustītasyāvidyamānatvāt madīyātmanaḥ kāpi śānti rna babhūva, tasmād ahaṁ tān visarjjanaṁ yācitvā mākidaniyādeśaṁ gantuṁ prasthānam akaravaṁ|
Não tive repouso no meu espírito, porque não achei ali meu irmão Tito; mas, despedindo-me deles, parti para a Macedônia.
14 ya īśvaraḥ sarvvadā khrīṣṭenāsmān jayinaḥ karoti sarvvatra cāsmābhistadīyajñānasya gandhaṁ prakāśayati sa dhanyaḥ|
E graças a Deus, que sempre nos faz triunfar em Cristo, e por nós manifesta em todo o lugar o cheiro do seu conhecimento.
15 yasmād ye trāṇaṁ lapsyante ye ca vināśaṁ gamiṣyanti tān prati vayam īśvareṇa khrīṣṭasya saugandhyaṁ bhavāmaḥ|
Porque para Deus somos o bom cheiro de Cristo, em os que se salvam e em os que se perdem:
16 vayam ekeṣāṁ mṛtyave mṛtyugandhā apareṣāñca jīvanāya jīvanagandhā bhavāmaḥ, kintvetādṛśakarmmasādhane kaḥ samartho'sti?
Para estes certamente cheiro de morte para morte; mas para aqueles cheiro de vida para vida. E para estas coisas quem é idôneo?
17 anye bahavo lokā yadvad īśvarasya vākyaṁ mṛṣāśikṣayā miśrayanti vayaṁ tadvat tanna miśrayantaḥ saralabhāveneśvarasya sākṣād īśvarasyādeśāt khrīṣṭena kathāṁ bhāṣāmahe|
Porque nós não somos, como muitos, falsificadores da palavra de Deus, antes falamos de Cristo com sinceridade, como de Deus na presença de Deus.

< 2 karinthinaḥ 2 >